SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अर्हम् ॥ श्रीराजशेखरसूरिविरचितः चतुर्विंशतिप्रबन्धापरनामा ॥ प्रबन्ध को शः ॥ राज्याभिषेके कनकासनस्थः सर्वाङ्गदिव्याभरणाभिरामः । श्रियेऽस्तु वो मेरुशिरोऽवतंसः कल्पद्रुकल्पः प्रथमो जिनेन्द्रः ॥ १ ॥ विवेकमुच्चैस्तरमारुरोह यस्ततोऽद्रिशृङ्कं चरणं ततस्तपः । ततः परं ज्ञानमथोत्तमं पदं श्रियं स नेमिर्दिशतूत्तरोत्तराम् ॥ २ ॥ यस्मै स्वयंवर समागतसप्ततत्त्वलक्ष्मीकरग्रहणमाचरतेति भक्त्या । सप्त व्यधात्फणिपतिः फणमण्डपान्किं वामाङ्गभूः स भगवान् भवतान्मुदे वः ॥ ३ ॥ अर्थेन प्रथमं कृतार्थमकरोद् यो वीरसंवत्सरे दाने च व्रतपर्वजेऽर्थं परमार्थेनापि विष्वग् जनम् । यद्दत्ताऽऽगमशुद्धबीजकबलादद्यापि तत्त्वाभिधा लभ्यन्ते निधयो बुधैर्भरतसुव्यस्यां स वीरः श्रिये ॥ ४ ॥ देयासुर्वामयं मे जिनपगणभृतो भारती सारतीत्रा भारत्याः सौम्यदृष्ट्या विलसतु मम सा सन्तु सन्तः प्रसन्नाः । सूरि सद्गुरुः श्रीतिलक इति कलाः स्फोरयत्वस्तविघ्नः शिष्याः स्फूर्जन्तु गर्जन्त्वविरल सुकृतं श्रेणयः श्रावकौघाः ॥ ५ ॥ Jain Education Intemational (१) इह' किल शिष्येण विनीतविनयेन श्रुतजलधिपारङ्गमस्य क्रियापरस्य गुरोः समीपे विधिना 15 सर्वमध्येतव्यम् । ततो भव्योपकाराय देशना' क्लेशनाशिनी" विस्तार्या । तद्विधिश्चायम्-अस्खलितम्, अमिलितम्", अहीनाक्षरं सूत्रमुच्चार्यम्" । अग्राम्यललितभङ्गयार्थः कथ्यः । कायगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थबोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः " प्रबन्धैश्च कार्यम् । तत्र श्री ऋषभादिवर्धमानान्तानां जिनानाम्, चत्र्यादीनां राज्ञाम्, ऋषीणां चार्यरक्षितान्तानां * वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालभाविनां तु नराणां वृत्तानि प्रबन्धा इति 20 (२) इदानीं वयं गुरुमुखश्रुतानां विस्तीर्णानां रसाढ्यानां चतुर्विंशतेः " प्रबन्धानां सङ्ग्रहं कुर्वाणाः स्म । तत्र सूरिप्रबन्धा दश, कविप्रबन्धाश्चत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्र 1P भरणे । 2 CP 8 B विनये । 9 C देशिना । चरितैश्व | 14 C ० रक्षितानां । तरं । 3 AB फण० । 4 C च। 5 AB 10 A नाशनी । 11 B नास्ति पदमिदम् । 15 P नास्त्येतत्पदम् । 10 For Private & Personal Use Only 5 ० गुरु ० । 6 C सुकृतं । 7C इह हि । 12 B विना नास्त्यन्यत्रेदं पदम् । 13 C www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy