SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मयि मेधां मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु [ तै. सं. ३३ ११२+ मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मय्यमिस्तेजो दधातु मयि सभ्यस्य मत्परः मयि सन्यस्य मत्पराः मयि सर्वमिदं प्रोतं मयि सर्व लयं याति तद्ब्रह्माद्वय मस्म्यहम् मयि सबै प्रतिष्ठितम् [ +महमजा. २/६+ मयि सर्वाणि कर्माणि मयैव चेतनेनेमे सर्वे घटपटादयः । सूर्यान्ता अवभासन्ते दीपेनेवात्मतेजसः मयैव विहितान्हि तान् मयैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः । तेजसाऽन्तःप्रकाशेन यथाऽग्निकणपतयः मयैवैते निहताः पूर्वमेव मयोपदिष्टे कैवल्ये साक्षाद्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदाप्रकाशं यास्यति स्वयम् मयो महामस्तु प्रतिगृहीत्रे मय्यखण्डसुखाम्भोधौ बहुधा मय्यमौ स्वात्मानं हविर्ध्यायेत् तयैवानुष्टुभर्चा | ध्यानयोगोऽयमेव उपनिषद्वाक्यमहाकाश: मय्यावेशित चेतसाम् मय्यावेश्य मनो ये मां मय्यासक्तमनाः पार्थ मय्येव मन व्यधत्स्व महाना. १३/६ तै. आ. ४।४२/२ Jain Education International महाना. १३१६ महाना. १३/६ भ.गी. १८/५७ भ. गी. १२/६ भ.गी. ७/७ कैव. १९ चैत्र १९ २/१३ भ.गी. ३।३० १ सं. सो. २।२२ भ.गी. ७/२२ विश्ववीचयः । उत्पद्यन्ते विलीयते मायामारुतविभ्रमात् कुं. उ. १४ १ सं. सो. २।२३ भ. गी. ११।३३ शु. र. १1४ चित्यु. १०।१,४ अव्यक्तो. ४ चियु. १११८ मय्यमभिधातु मय्यर्पितमनोबुद्धिः [भ.गी. ८७ +१२।१४ भ. गी. १२७ भ.गी. १२/२ भ.गी. ७/१ भ.गी. १२/८ मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् मरणं न तु वायोश्च भयं भवति योगिनः मरणं यत्र सर्वेषां तत्रासौ परि जीवति । यत्र जीवन्ति मूढःस्तु वत्रासौ मृत एव वै मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च मरणादतिरिच्यते मरणे सम्भवे चैव गत्यागमन योरपि । स्थितौ सर्वशरीरेषु ह्याकाशेना विलक्षणः मरीचयः स्वायम्भुवः मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वे परे देवे मनस्येकीभवन्ति मरुत्व मरीचिर्मeart मरीचीनां पदमिच्छन्ति वेधसः [चित्यु. ११/११ + मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा मरुतः प्राणैरिन्द्रं बलेन बृहस्पति ब्रह्मवर्चसेन... मरुतः सदो हविर्धानाभ्यां | मरुतामेव तावदाधिपत्य५ स्वाराज्यं पर्येता मरुतामेवैको भूत्वा सोमेनैव केव. १९ For Private & Personal Use Only १ यो. त. ९७ ४३७ यो. शि. १।४६ ते. बिं. ५/२४ भ. गी. २।३४ अद्वैत ९ अरुणो. १ प्रश्नो ४/२ भ.गी. १०।२१ १३/२ यो. शि. ११८० सहवे. २२ चित्त्यु. ८1१ छान्दो. ३२९॥४ मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छान्दो. ३१९/३ मरुतो जगती सप्तदशो वै रूपं वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति मैत्रा. ७७३ मरुत्रन्तं वृषभं वावृधान• [ ऋ. मं. ३।४७/५+ शौनको. ४ [ ६१९ / ११+ [वा.सं.७/३६+तै.सं.१।४।१७/१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy