SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मन्येऽहं उपनिषद्वाक्यमहाकोशः मयि बुद्धि मन्येऽहं मां तद्विद्वांस माहं पौत्र मम समिद्धेऽहोषीराशापराकाशी मघं रुद्रमिति न हास्मारपूर्वाः __ त माददेऽसाविति ( जुहुयात् ) बृह. ६।४।१२ प्रजाः प्रैति कौ. उ. २०१० मम सर्वकार्याणि साधय साधय लागलो. ६ मन्वानो वै तन मनुते बृह. ४।३।२८ मम साधर्म्यमागताः भ. गी. १४१२ मम चरणस्मरणेन पूजया च ममाकर्तुरलेपस्य यथारब्धं प्रवर्ततां १ अवधू. २२ स्वकतमसः परिमुच्यते हि जन्तुः वराहो. ३२१२ मम जातरूपं तेजो दर्शय दर्शय (ॐ) ममाग्रतः सदा विष्णुः चाक्षुषो. २ पृष्ठतश्चापि केशवः । गोविन्दो मम तेजोंशसम्भवम् म. गो. १०४१ ममत्वेनभवेज्जीवोनिर्ममत्वेनकेवलः यो. चु. ८४ दक्षिणे पार्श्वे वामे च मधुसूदनः विष्णुहू. १११ ममाऽत्मा भूतभावनः भ. गी. ९५ मम देहे गुडाकेश भ. गी.१११७ ममाव्ययमनुत्तमम् भ.गी. ७२४ मम पुत्रो मम धनमहं सोऽयमिदं मम । इतीयमिन्द्रजालेन ममेति ब्यक्षरं मृत्युख्यक्षरं न ममेति च शिवो. ७११५ वासनव विवल्गति _ महो. ४१२९ ममेति बध्यतेजन्तुर्निर्ममेतिविमुच्यते पैङ्गलो. ४।२० मम प्रतिष्ठा मुव माण्डकोशा विमि संच हि नु यो विरश्पी बा. मं. ९ [ महो. ४१७२+वराहो.२६४४+ शिवो. ७११४ ममैवांशो जीवलोके भ. गी १५७ मम प्रसादं कुरु कुरु लाङ्गलो.६ मम प्रियेण बिल्वेन त्वं कुरुष्व ममुला भवन्ती त्वासादयामि चित्त्यु. १९६१ मदर्चनम् १ बिल्वो.४ मया ततमितीदम श्रुते तद्यथामम भूतमहेश्वरम् भ.गी. ९।११ __ सद्यदि मे असद्विदुः बा. मं. १९ मम माया दुरत्यया म. गी. ७१४ मया ततमिदं सर्व भ.गी. ९४ मम यशसा विरजां वा अयं नदी मयाऽतिरिक्तं यत्तद्वा तत्तन्नास्तीति प्रापन्न वायं जिगीष्यतीति निश्चिनु । अहं ब्रह्मास्मि सिद्धोमम योनिरवन्तःसमुद्रे । य' । ऽस्मि नित्यशुद्धोऽस्म्यहं सदा ते. fi. २२० एवं वेद स देवीपदमाप्नोति देव्यु. ४ मया द्रष्टुमिति प्रमो भ. गी. ११२४ मम योनिमहब्रह्म भ. गी. १४.३ मयाऽध्यक्षेण प्रकृतिः भ. गो. ९।१० मम यो वेत्ति तत्त्वतः भ.गी. १०७ मया प्रमादात्प्रणयेन वाsiपे भ. गो. ११४४१ मम रूपमिति झेयं सर्वरू तदेव हि १ बिल्वो. ६ मया प्रसन्नेन तवार्जुनेदं भ. गो. १२४७ मम रूपा रवेस्तेजश्चन्द्रनक्षत्र मया भूतं चराचरम् भ. गा. १०१३९ __ प्रहतेमांसि च पा.ब्र.२ | मया हतांस्त्वं जहि मा व्यथिष्ठाः भ. गी. ११६३४ मम वचमसुवेनावभावै कात्यायनाय महाना.६।१२ मयि चानन्ययोगेन भ. गी. १३।११ मम वर्मानुवर्तन्ते [भ.गी.३३२३+ ४३११ मयि जीवत्वमीशत्वं कल्पित मम वशानि सर्वाणि युगान्यपि पा. ७.२ । वस्तुतो नहि। इति यस्तु विमम समिद्धेऽहोषी: प्राणापानौ त जानाति स मुक्तो नात्र संशयः सरस्व. ५७ माददेऽसाविति ( जुायात्) ह. ६।४।१२ मयि तेज इन्द्रियं यशो द्रविणं सुकृतं बृह. ६४६ मम समिऽहोषीः पुत्रप स्त मयि ते तेऽपि चाप्यहम् भ. गी. ९२९ इवेऽसाविति ( जुहुयात् ) बृह. ६।४।१२ | मयि प्राणारस्त्वयि मनसा जुहोमि मम समिद्धेऽदोषीरिष्टासुको __स्वाहा वृ. उ. ६४४ बाददेऽसाविति . बृह. ६४।१२ मयि बुद्धिं निवेशय भ.गी. १२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy