SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३१२ ब्रह्मानन्दे उपनिषद्वाक्यमहाकोशः ब्रीव ब्राह्मानन्दे निमनस्यविषयाशानतद्भवेत् भा.प्र. १७ । ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजायद्वां) ब्रह्मानन्दे विलीयताम् (धी:) अवधू.२५ वध.२५ पतिः संवत्सरः म.ना.१७११२ ब्रह्मा नारायणा, शिवश्च नारायणः त्रि.म.ना.२।८ . ब्रह्मा शक्तिर्महादेवोजन्यतेपुरुषोत्तमात् सि. वि. ३ ब्रह्मा शिवो मे अस्तु सदाशिवोम् भस्ममा.२७ ब्रह्मान्वविन्दद्दश होतारमणे चित्त्यु.११११ ब्रह्मासाध्यं च यो गच्छेद्रमहा स ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक प्रकीर्तितः शिवो.७६२ उच्यते । रेचो रुद्र इति प्रोक्तः ब्रह्माऽसि पूर्णोऽसि परात्परोऽसि । ध्या. बि.२१ प्राणायामस्य देवताः ते.बि. ५/६१ ब्रह्मा ब्रह्मणी वेदितव्ये ते.बि.५८८ देव्यु. १ " ब्रह्मा सृजति लोकान्वै ब्रह्माब्रह्माऽहं प्राश्च: प्रत्यञ्चोऽहम् अ. शिरः. २ __ ब्रह्मास्त्रां महाविद्यां शाम्भवीं...देवीमाहूय ध्यायेत् पीताम्बरो.१ ब्रह्माभयं वै ब्रह्माभयर हि वै ब्रह्म ब्रह्मास्मि नेतरकलाकलनं हि किश्चित् अ.पू. १२१९ भवति य एवं वेद बृह.४।४।२६ ब्रह्मास्मि प्रभवोऽस्म्यहम् मैत्रे. ३१ ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ते.बि.४।५७ ब्रह्माहमस्मि अहमस्मि त्रि.म.ना.८।३ ब्रह्मामृतरसास्वादो ब्रह्मामतरसायनः ते.बि.४५६ ब्रह्माहमस्मि, योऽहमस्मि, ब्रह्माहमस्मि महाना.६७ ब्रह्मामृतरसे मनो ब्रह्मानन्दशिवार्चनः ते.बि. ४।५७ ब्रह्माहमस्मीति कृतकृत्यो भवति म.ग्रा. ३।३ प्रझामतं पिबेझैझमाचरेदेहरक्षणे । ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयवसेदेकान्तिको भूत्वा चैकान्ते मात्मेति भावयन्कृतकृत्यो भवति मं.प्रा. २८ [ स्कन्दो. १२+ भैत्रे. २।३।। ब्रह्माहमस्मीति तस्वमस्यादिवाक्यार्थ. (अथ ) ब्रह्मा रुद्रो विष्णुरित्यधि स्वरूपानुसंधानं कुर्वनुदीची दिशं पतिवत्येपा गच्छेत् ब्रह्मा रुद्रो विष्णुरित्येकेऽन्यमभि. ब्रह्माहमस्मीति भावयन्गुर्वर्थ प्राममुपेत्य ध्यायन्त्येकेऽन्यम् ध्रुवशीलोऽष्टौ मास्येकाकी चरेब्रह्मार्पणं ब्रह्म हविब्रह्मानौ ब्रह्मणा वेवाचरेत् प.हं. प. ७ हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म ब्रह्माहमिति यम्यान्तः स जीवन्मुक्त । कर्मसमाधिना [शरभो. २७+ भ.गी.४२४. उच्यते ते.वि.४२ ब्रह्मावते महाभांडीरवटमूले महासत्राय ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रसमेता महर्षयः शौनकादय बान्धवाः म.पू. ५/२० स्ते ह समित्पाणयस्तत्त्वजिज्ञा ब्रह्मा, विष्णुरहं, सौरोऽई, बाहोऽहम् अद्रे. भा. १ सवो मार्कण्डेयं चिरजीविनमुपस ब्रह्मा हि परः परो हि ब्रह्मा म.ना.१६३१२ मेत्य पप्रच्छु: केन त्वं चिरं जीवसि ब्रह्मा हैव ता ३ इ ऊर्व त्वेवोदसर्पत् १ऐत.१४४ार केन वाऽऽनन्दमनुभवसीति द. मू. १ ब्रह्मेदं बृंहिताकारं बृहद्दवस्थितम् अ. पू.२।३७ ब्रह्माहोऽसि मौतम यो मामुपागा ब्रह्मेन्द्रमनि जगतः प्रतिष्ठाम् । दिव एहि त्वा ज्ञपयिष्यामीति को. त. ११ वात्मान५ सवितारं बृहस्पतिम् । ब्रह्मविलोकनधियं न जहाति यागी वराहो.२१८२ चतुर्होतारं प्रदिशो नु कृप्तम् । वाचो ब्रह्मावलोकयस्तद्रपो भवति अद्वयता. १ वीर्य तपसाऽन्वविन्दत् चित्त्यु.१११२ ब्रह्मावलोकयोगपट्टः निर्वाणो. २ ब्रह्मकमेव, ब्राह्मणत्वमेकमेव परन. ६ ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूत । ब्रह्मैकस्त्वं द्विधा त्रिधा शांतिस्त्वं चतुर्वे. ८ जातयः। नाशमेवानुधावन्ति - ब्रह्मैतद्ब्रह्मण उजहार चित्यु.१०६ सलिलानीव वाडवम् महो. ३३५२ ब्रह्मैव केवलमहं परिपूर्णमस्मि वराहो.२।७३ मैत्रा. ६।५ নন্য. ৪৭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy