________________
ब्रह्माद
ब्रह्मादयश्च ( इंद्रादयश्च ) यक्षान्ता
वृन्तभागे व्यवस्थिताः (बिल्ववृक्षस्य ) २ बिल्वो . १० ब्रह्मादयस्त्रयो मूर्तयः... यकारोकारमकारा ते प्रणवमयोर्ध्वपुण्ड्र - त्रयात्मकास्तदेतदोमित्येकधा
उपनिषवाक्य महाकोशः
ब्रह्मा देवानां पदवीः कवीनामृषिविप्राणां महिषो मृगाणाम् [ महाना. ८|४+१२1३+ ब्रह्मा देवानां प्रथमः सम्बभूव ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता
गोपीचं. ४
वासुदे. ४
Jain Education International
समभवन्
ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयश्रीणि छन्दांसि त्रयोऽमय इति ब्रह्मादिकार्यरूपाणि स्वे स्ये संहृत्य कारणे । सर्वकारणमव्यक्तमनिरूप्य - मचेतनम् | साक्षादात्मनि सम्पूर्णे धारयेत्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि योजयेत् ज.द.८१८९ ब्रह्मादिकीटपर्यन्ता प्राणिनो मयि
कल्पिताः । बुद्धदादिविकारान्तस्तरङ्गः सागरे यथा ब्रह्मादिपब्रह्माणो यत्र विश्रान्तिमाययुः ।
ब्रह्मानन्दमयी विद्यायापरा सा परा गतिः
त्रि.म.ना.७/१२
तदखण्डं सुखाकारं रामचन्द्रपदं भजे पं. प्र. शीर्षक ब्रह्मानन्दरसनिर्भरेर सङ्घ चैरतिमङ्गलं... निरतिशया द्वैतपरमानन्दलक्षणब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिमादिनारायणं ध्यायेत् बुद्धिष्वशिष्टतयोपलभ्यमानः सर्वब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ते. विं. ४ ६० ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ते. चिं. ४/५८ ब्रह्मानन्दसमष्टिक्रन्द... ब्रह्मानन्द
प्राणिबुद्धिस्यो यदा तदा कूटस्थः इत्युच्यते ब्रह्मादिलोकपर्यन्ताद्विक्त्या यल्लभेत् प्रियम् । सर्वत्र विगतस्नेहः सन्तोषं परमं विदुः
ब्रह्मादिपर्यन्तं मृषामात्रा उपाधयः । ततः पूर्ण स्वमात्मानं पश्येदेका
मना स्थितम्
आ. प्र. १५ ब्रह्मानन्दपरं ज्योतिः
सर्वसारो ५
जा.द. २/६
रा. पू. १/११
ब्रह्नान
ब्रह्मा देवानां सवितुः कवीनामृषिविप्राणां महिषो मृगाणाम् ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः ब्रह्माद्वितीयमेव सत्यम्
घोराङ्गिरसे ददौ ( ब्रह्मविद्यां ) ब्रह्मानन्दकारणं ( गोपीचंदनम् ) ब्रह्मानन्दमय विमान कोटिभिरतिमङ्गलमनन्तोपनिषदर्थारामजालसङ्कुलं....
प्रणवाख्यं विमानं विराजते ब्रह्मानन्दमयानन्त-प्राकार- प्रासादतोरणविमानोपवनावलिभिर्ज्वल च्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयतिरवधिकब्रह्मा
नन्दाचलो विराजते [त्रि.न.ना.५/५+ सि.सा. १३१ ते.चि. ४१५९ गान्धर्वो ५
मयानन्तनिरतिशयानन्दसागराकारम् । आत्मसमानानन्दविभूतिपुरुषानन्तानन्दमण्डितं नित्यमङ्गलमनन्तविभवम्
अध्यात्म. १९
ब्रह्मानन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरे च
पा. प्र. ३५
ब्रह्मादीनामगोचरा (मनन्तमहामाया ) त्रि.म.ना. ४ ९ ब्रह्मानन्दं सदा पश्यन्कथंवध्येत कर्मणा वराहो. २।१६ ब्रह्मादीनां वाचकानां मन्त्रोऽन्वर्था
दिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति
ब्रह्म (नन्दानुसन्धाने नास्मादन्यत्तु किश्चन । सुलभं त्रिषु लोकेषु यज्ज्ञात्वाऽमृतमश्नुते ब्रह्मानन्दामृतरसाम्भोनिधितरङ्गिण्याः प्रवाहैरतिमङ्गलम् ब्रह्मानन्दा असं जाते वृन्दावननिवासिनि सर्वावयवसम्पूर्ण अमृतोपनिपद्रले । त्वं मामुद्धरकल्याणि महापापाधिदुस्तरात्
।
वनदु. ४७, ६० यो. चू. ७२
मुंडको १११
४११
For Private & Personal Use Only
ग. पू. १।१
मंत्रि को. १६ त्रि.म.ना.४/२ सुवालो. ७१३ गोपीचं. ६
त्रि.म.ना.७/९
सि.सा. १११
गान्ध. १९
सि. सा. ६।१
तुलस्यु. ११
www.jainelibrary.org