SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ब्रह्माद ब्रह्मादयश्च ( इंद्रादयश्च ) यक्षान्ता वृन्तभागे व्यवस्थिताः (बिल्ववृक्षस्य ) २ बिल्वो . १० ब्रह्मादयस्त्रयो मूर्तयः... यकारोकारमकारा ते प्रणवमयोर्ध्वपुण्ड्र - त्रयात्मकास्तदेतदोमित्येकधा उपनिषवाक्य महाकोशः ब्रह्मा देवानां पदवीः कवीनामृषिविप्राणां महिषो मृगाणाम् [ महाना. ८|४+१२1३+ ब्रह्मा देवानां प्रथमः सम्बभूव ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता गोपीचं. ४ वासुदे. ४ Jain Education International समभवन् ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयश्रीणि छन्दांसि त्रयोऽमय इति ब्रह्मादिकार्यरूपाणि स्वे स्ये संहृत्य कारणे । सर्वकारणमव्यक्तमनिरूप्य - मचेतनम् | साक्षादात्मनि सम्पूर्णे धारयेत्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि योजयेत् ज.द.८१८९ ब्रह्मादिकीटपर्यन्ता प्राणिनो मयि कल्पिताः । बुद्धदादिविकारान्तस्तरङ्गः सागरे यथा ब्रह्मादिपब्रह्माणो यत्र विश्रान्तिमाययुः । ब्रह्मानन्दमयी विद्यायापरा सा परा गतिः त्रि.म.ना.७/१२ तदखण्डं सुखाकारं रामचन्द्रपदं भजे पं. प्र. शीर्षक ब्रह्मानन्दरसनिर्भरेर सङ्घ चैरतिमङ्गलं... निरतिशया द्वैतपरमानन्दलक्षणब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिमादिनारायणं ध्यायेत् बुद्धिष्वशिष्टतयोपलभ्यमानः सर्वब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ते. विं. ४ ६० ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ते. चिं. ४/५८ ब्रह्मानन्दसमष्टिक्रन्द... ब्रह्मानन्द प्राणिबुद्धिस्यो यदा तदा कूटस्थः इत्युच्यते ब्रह्मादिलोकपर्यन्ताद्विक्त्या यल्लभेत् प्रियम् । सर्वत्र विगतस्नेहः सन्तोषं परमं विदुः ब्रह्मादिपर्यन्तं मृषामात्रा उपाधयः । ततः पूर्ण स्वमात्मानं पश्येदेका मना स्थितम् आ. प्र. १५ ब्रह्मानन्दपरं ज्योतिः सर्वसारो ५ जा.द. २/६ रा. पू. १/११ ब्रह्नान ब्रह्मा देवानां सवितुः कवीनामृषिविप्राणां महिषो मृगाणाम् ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः ब्रह्माद्वितीयमेव सत्यम् घोराङ्गिरसे ददौ ( ब्रह्मविद्यां ) ब्रह्मानन्दकारणं ( गोपीचंदनम् ) ब्रह्मानन्दमय विमान कोटिभिरतिमङ्गलमनन्तोपनिषदर्थारामजालसङ्कुलं.... प्रणवाख्यं विमानं विराजते ब्रह्मानन्दमयानन्त-प्राकार- प्रासादतोरणविमानोपवनावलिभिर्ज्वल च्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयतिरवधिकब्रह्मा नन्दाचलो विराजते [त्रि.न.ना.५/५+ सि.सा. १३१ ते.चि. ४१५९ गान्धर्वो ५ मयानन्तनिरतिशयानन्दसागराकारम् । आत्मसमानानन्दविभूतिपुरुषानन्तानन्दमण्डितं नित्यमङ्गलमनन्तविभवम् अध्यात्म. १९ ब्रह्मानन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरे च पा. प्र. ३५ ब्रह्मादीनामगोचरा (मनन्तमहामाया ) त्रि.म.ना. ४ ९ ब्रह्मानन्दं सदा पश्यन्कथंवध्येत कर्मणा वराहो. २।१६ ब्रह्मादीनां वाचकानां मन्त्रोऽन्वर्था दिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ब्रह्म (नन्दानुसन्धाने नास्मादन्यत्तु किश्चन । सुलभं त्रिषु लोकेषु यज्ज्ञात्वाऽमृतमश्नुते ब्रह्मानन्दामृतरसाम्भोनिधितरङ्गिण्याः प्रवाहैरतिमङ्गलम् ब्रह्मानन्दा असं जाते वृन्दावननिवासिनि सर्वावयवसम्पूर्ण अमृतोपनिपद्रले । त्वं मामुद्धरकल्याणि महापापाधिदुस्तरात् । वनदु. ४७, ६० यो. चू. ७२ मुंडको १११ ४११ For Private & Personal Use Only ग. पू. १।१ मंत्रि को. १६ त्रि.म.ना.४/२ सुवालो. ७१३ गोपीचं. ६ त्रि.म.ना.७/९ सि.सा. १११ गान्ध. १९ सि. सा. ६।१ तुलस्यु. ११ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy