SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ स्त्रानं कु. उपनिषद्वाक्यमहाकोशः स्मरो वा. 1) ना. प. ३।५१ स्नानं कुर्यात्परेच्छया ( यतिः) ना. प. ५।१५ स्पर्शवान्वायुः स्पर्शवायुभ्यां भिन्नः गोपालो. १२४ स्नानं कृत्वा शिवतीर्थे च देहं | स्पर्श सर्वमसत्सदा ते. बि. २०५७ सर्व भस्मोद्धूलनात्पावयित्वा । स्पर्श रूपं रसं गन्धं कोशाः पञ्च त्रिपुण्ड्रं धार्य भर्त्सनात्पातकौ मनोभवाः । जाप्रत्स्वप्नसुषुघगिरेभस्म प्राहुरत्यर्थमेतत् सि. शि. १३ त्यादि मनोमयमितीरितम् ते. बि. ५।१०३ स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्ष स्पर्शान् कृत्वा बहिर्वाह्यान् भ.गी. ५।२७ स्कन्धमणिबन्धेषु करें। स्पृहां गोमांसमिव...कारागृहनाभिप्रदेशे पार्श्वयोर्गण्डदेशे विनिर्मुक्तचोरवत्पुत्राप्तबन्धुभवगुदप्रदेशे गुल्फयोश्च क्रमात्स्यात् सि. शि. १४ । स्थलं विहाय दूरतो वसेत् स्नानं त्रिपवणं प्रोक्तं बहूदकवन ना. प. ७१ स्प्रष्टव्या सा न भव्येन सस्थयोः। हंसे तु सकृदेव स्यात्परईसे न विद्यते श्वमांसेव पुल्कसी (अहंता) ना. प. ४।२३ स्फटिकरजतवर्ण मौक्तिकीमक्षस्नानं दानं (पान)तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो मालाममृतकलशविद्यां ज्ञानन तुष्येत निन्दितो न मुद्रां कराग्रे । दधतमुरगकक्ष्यं शपेत्परान् [ कुंडिको. १२+ २सन्यासो. १४ । चन्द्रचूण्डं त्रिनेत्रं विधृतविविधस्नानं पानं तथा शौचमद्धिः । भूपं दक्षिणामूर्तिमीडे द. मू.४ पूताभिराचरेत् । नदीपुलि. स्फटिकः प्रतिबिम्बेन यथा नायाति नशायी स्यादेवागारेपु वा स्वपेत् कठरु. ६ रजनम् । तज्ज्ञः कर्मफलेनास्नानं मनोमलत्यागः शौचमिन्द्रिग न्तस्तथा नायाति रजनम् अ. पू. ५/९८ निग्रहः [ मैत्रे. २।२+ स्कन्दो. ११ स्फुत्प्रिज्वलसवालापूज्यमादित्यस्नायुभ्योऽस्थीनि गर्भो. २ मण्डलम् । ध्यात्वा हृदि स्थितं स्नुहि पत्रनिभं शस्त्रं सुतीक्ष्णं योगी प्राणायामे सुखी भवेत् यो. चू. ९७ स्निग्धनिर्मलम् । समादाय स्फुरत्यात्मभिरात्मैव चित्तसतस्तेन रोममात्रं समुच्छिनेत् योगकुं. २।२९ । रब्धीव वीचिभिः म. पू. २।४१ स्नेहप्रणयगर्भाणि पेशलान्युचितानि स्फुरन्ति हि न भोगाशा च । देशकालोपपन्नानि मृगतृष्णासरस्स्वपि महो. ३५६ वचनान्यभिभाषते अक्ष्युप. १० स्मरन् मुक्त्वा कलेवरम् भ. गी. ८५ स्नेहः स्नेहेन भवति सामर. ९५ म्मरन्नारायणं देवं चतुर्बाहुं किरीस्नेहो यथा पललपिण्डं शान्तमूल टिनम् । शुद्धस्फटिकसङ्काशं मोतं प्रोतमनु व्यासं व्यतिषिक्तो व्याप्यते व्यापयते... पीतवाससमच्युतम् ।। धारयेत् नृ. पू. २१६ स्पन्दाच फलसम्प्राप्तिस्तस्मादेवं पञ्च घटिकाः सर्वपापैः प्रमुच्यते १ यो. स. ८९ निरर्थकम् भवसं. १२४४ स्मराद्वाव भूयोऽस्तीति तन्मे स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस भगवान्ब्रवीतु छांदो. ७।१३२ एव च । द्विविधः सुखदुःखानां स्मरेण वै पुत्रान्विजानाति, स्मरेण वेदनानां प्रवर्तकः आयुर्वे. ४५ पशन , स्मरमुपास्स्वेति छांदो. ७११ स्पर्शयति सर्वमात्मा जानीत मैत्रा. ६७ स्मरो वावाकाशाजूयस्तस्माद्यस्पर्शयितव्यमेवाप्येति यः द्यपि बहव मासीरनस्मरन्तो स्पर्शयितव्यमेवास्तमेति सुबालो. ९५ नैव ते कश्चन शायः.. छांदो. ७११ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy