SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स्थित्यन्ते स्थित्यन्तेऽण्ड विराट् पुरुषः स्वांशं हिरण्यगर्भमभ्येति स्थित्यन्ते त्रिपाद्विभूतिनारायणस्वेच्छावशान्निमेषो जायते स्थित्यन्ते ( विष्णुः ) स्वांशं महाविदाद् पुरुषमभ्येति स्थित्वाऽसौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् ६९६ स्थित्वाऽस्यामन्तकालेऽपि स्थिरजङ्गममध्येऽद्वैतं ब्रह्म प्रकाशितम् स्थिरबुद्धिरसम्मूढ: स्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात् स्थिरमात्रा दृढं कृत्वा अङ्गुष्ठेन समाहितः । द्वेगुल्फे तु प्रकुर्वीत.. झुरिको ६ स्थिरमासनमात्मनः भ.गी. ६।११ साक्षित्वाचाप्नोति ह वा इदं सर्वमादिश्व भवति उपनिषद्वाक्यमहाकोशः स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् स्थिरैरङ्गैस्तुष्टुवा सस्तनूभि र्व्यशेम (हि) देवहितं यदायुः नृ. पू. २/११ [+ऋ.मं.१।८९/८+वा.सं. २५/२१ +तै. आ. १|१|१ त्रि.म.ना. ३४ त्रि.म.ना. ३|६ त्रि.म.ना. ३१५ योगकुं. ३३८ भ.गी. २/७२ अद्वैतो. १ भ.गी. ५/२० स्थूलसूक्ष्म कारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथ नृसिंहो. २४ स्थूलत्वाःस्थूलभुक्त्वाच सूक्ष्मत्वात् सूक्ष्मभुक्त्वा चैक्यादानन्दभोगाच नृसिहो. ११२ स्थूल देहविहीनात्मा सूक्ष्मदेह Jain Education International अ. ना. २३ विवर्जितः । कारणादि विहीनात्मा तुरीयादिविवर्जितः ते. चिं. ४।७३ स्थूलभुक्चतुरात्माऽथ विश्वो वैश्वानरः पुमान् स्थूलभुग्वैश्वानरात्मिकां काम पीठालयां मित्रेशनाथात्मिकां जामद्दशाधिष्ठायिनी मिच्छाशक्त्यात्मिकां कामेश्वरों प्रथमकूटां मन्यन्ते श्रीवि. ता. १1७ ( तथा ) स्थूलमनाकाशमसं पृश्यमचाक्षुषम् [अ.पू. ५/७३ + आ. व. ९॥४ ना. प. ८/११ स्नात्वा यामीति सावधानेनैका प्रतया श्रूयताम् स्थूलसूक्ष्मकारणरूपैर्विश्व-तैजसप्राज्ञेश्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते स्थूलसूक्ष्मवीजसा क्षिभिर्द्वितीया. अन्तरिक्षं स उकारः स्थूलसूक्ष्मची जसाक्षिभिर्मात्रा मात्रा: प्रतिमात्राः कृत्वोतानुज्ञात्रनुज्ञा विकल्परूपं 'चिन्तयन्यसेत् स्थूलसूक्ष्म बीज साक्षिभिस्तृतीया द्यौः स मकारः स्थूलसूक्ष्मबीज साक्षिभेदेनाकारादयश्चतुर्विधाः... स्थूलसूक्ष्मत्री जसाक्षिभिर्याऽवसानेऽस्य चतुर्धमात्रा सा सोमलोक ओङ्कारः स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी स्थूलं तर्पयतं विश्वं प्रविविक्तं स्थूलं सूक्ष्मं परं चेति त्रिविधं त्रह्मणो वपुः । स्थूलं शुक्लात्मकं बिन्दु: सूक्ष्मं पश्चाभिरूपकम् स्थूल सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते । हिरण्यगर्भ सूक्ष्मं तु नादं बीजश्रयात्मकम् स्थूलानि सूक्ष्माणि बहूनि चैत्र रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः स्थैर्यमात्मविनिग्रहः स्नातको वाऽस्नातको वोत्सन्नाभिरनमिको वा यदहरेव विरजेतदहरेव प्रब्रजेत् स्नात्वाऽम्भसा भस्मना वा शुछवोपवीतवान् । दुर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् For Private & Personal Use Only बैङ्गलो. २1१ ना. प. ६/७ नृसिंहो. शर नृसिंहो. ३१३ नृसिंहो. ३२ वराहो. ४३१ नृसिंहो. ३२ बृ. जा. २१२ आगम. ४ यो. शि. ५/२८ यो. शि. २।१४ श्वेताश्व. ५/१२ भ.गी. १३।१८ ना. प. ३७७ शिवो. ७४३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy