SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सर्वासामे सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः ( एवं ) सर्वासां विद्याना५ हृदयमेकायनमेव सर्वेषां कर्मणा हस्तावेकायनम् बृह. ४/५/१२ सर्वास्वपञ्चविध सामोपासीत छांदो, २|४|१ सर्वास्मिन्देवताः शरीरेऽधिस प्रा. हो. ४१४ ३ ऐल. २/५/१ माहिताः सर्वा ह्येवेमाः सर्वस्यै वाच उपनिषद इमां त्वेवाचक्षते सर्वोच सावित्रीमन्वाह, सर्वाश्च मधुमती रहमेवेदर सर्वे भूयासं भूर्भुव: स्व: स्वाहा सर्वांश्च वेदान् सर्वाश्च यज्ञान् सर्वांश्च शब्दान्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुमत्रेयमिति सर्वाश्च वेदान् साङ्गानपि ब्रह्म ब्राह्मणैश्च... सत्यं धर्मेण धर्म वर्पयामि स्वेन तेजसा सर्वे मानन्दरसा यस्मात्प्रकटिता भवन्ति सर्वे ऊष्माणोऽप्रस्ता अनिरस्ता विवृत्ता वक्तव्याः प्रजापतेरात्मानं परिददातीति सर्वे कामा मनोगता व्यावर्तन्ते सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धिवाव्छायां कथमर्हत्यचित्ततः सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने । स कथं सिद्धिजालानि नूनं वान्छत्यचित्तकः सर्वेच्छाः सकलाः शङ्काः सर्वेद्दाः सर्वनिश्चयाः । धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते सर्वे जीवाश्च स्वस्वरूपं भजन्ते उपनिषद्वाक्यमहाकोशः Jain Education International वराहो. ५/४२ बृद्द. ६ ३०६ २ प्रणवो. २ अ. शिरः १1१ सामर. ३ छांदो. २|२२|५ प. हं. ९ वराहो. ३।३० प. पू. ४1८ महो. २/५८ त्रि.म.ना. ३/७ सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया वद शङ्कर सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिकरं मार्गे मायाजाल निकृन्तनम् तु शक्तिजालेन रोगा नश्यन्ति निश्चयम् सर्वे सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षः पिशाचाः सर्वे शिवो. ७/१२५ | सर्वेन्द्रियगुणाभासं सर्वेऽप्ये नारायणः सर्वे देवाः शिवात्मकाः सर्वे देवा: संविशन्तीति विष्णुः सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् । संवृतेऽस्मिन्प्रदेशे भूतानां दर्शनं कुतः सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् सर्वे नमस्यन्ति च सिद्धसङ्घाः सर्वे नादसमुद्भवाः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि सर्वेन्द्रियगुणाभासं सर्वेन्द्रिय विवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता । सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत सर्वेन्द्रियविवर्जितम् सर्वेन्द्रियविहीनोऽस्मि सर्वकर्म कृदप्यहम् सर्वे पाप्मानोऽतो निवर्तन्ते सर्वेऽप्येते यज्ञविदः For Private & Personal Use Only દર यो. शि. १।१ १ यो. त. ४ योगकुं. १।१८ ना.पू. ता. ५/६ रुद्रहृ. ४ म. शिखो. २ म. शां. ३३ अ. शां. ९९ अ. शां. ९३ भ.गी. ११।३६ यो. शि. ३१८ महाना. ११८ श्वेताश्व. ३।१७ भ.गी. १३।१५ प्र. वि. १०७ गु. का. ४९ भ.गी. १३१५ मैत्रे. ३११५ छांदो. ८|४|१ भ.गी. ४३० www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy