SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ६६२ सर्वा दिश उपनिषद्वाक्यमहाकोशः सर्वासा. सर्वा दिशश्चोर्ध्वमधश्च तिर्यक् सर्वान्प्राणानसद्विद्धि सर्वान्भोगाप्रकाशयन्ती भ्राजते गुह्यकाली गुह्यका. ६४ नसत्तिति ते. बि. ३१५४ सर्वा दिशो बलिमस्मै हरन्ति छांदो. २।२४ सर्वान् बन्धूनवस्थितान् भ. गी. श२५ सर्वाद्या सर्व विद्या च वृंदावन सर्वापदां पदं पापा भावा विभवविहारिणी राधिको.. भूमयः महो. १४ सर्वाधारमनाधारमनिरीक्ष्यं भस्मजा. २।९ , सर्वारम्भपरित्यागी[भ.गी.१२।१६+ १४॥२५ सर्वाधिव्याधिभेषजम् । पं. ब्र.१२ सर्वारम्भा हि दोषेण भ. गी. १८१४८ सर्वाधिष्ठानरूपोऽस्मि सर्वदा सर्वार्थवासनोन्मुक्ता तृष्णा चिद्धनोऽस्म्यहम् ते. बि.३।१३ __मुक्तेति भण्यते महो. ६५० सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सर्वार्थान् विपरीतांश्च भ. गी. १८३३१ सनातनम् । सच्चिदानन्दरूपं सर्वाश्चर्यमयं देवं भ. गी. ११३१२ तदवाडनसगोचरम् [रुद्रहृ.२६+ प. पू. ४।२९ सर्वांस्तथा भूतविशेषसंघान् भ.गी. ११५ सर्वाधिष्ठानमद्वयपरब्रह्मविहार सर्वाः प्रजा ब्राह्मणत्वं नरेन्द्र न मण्डलं...चिद्रूपादित्यमण्डलं ब्राह्मणत्वात्परमस्ति किश्चित् इतिहा. १४ द्वात्रिंशब्यूहमेदैरधिष्ठितम् त्रि.म.ना.७८ सर्वाः प्रजः यत्रैक भवन्ति चित्यु.११।२ सर्वाननशिरोग्रीवः सर्वभूत सर्वाभिलापविगतः सर्वचिन्तागुहाशयः । सर्वव्यापी स भगवा समुत्थितः। सुप्रशान्तः स्तस्मात्सर्वगतः शिवः श्वेताश्व. ३१११ सकृजोतिः समाधिरचलोऽभयः अद्वैत. ३७ सर्वानपि वैष्णवान्धर्मान्विजृम्भयन् सर्वा भूतानि तिष्ठन्ति सर्वमायुरेति सर्वानपि पाखण्डान्निचखान सङ्कर्षणो. २ वसीयान्भवति आफै. ६।२ सर्वानिन्द्रियकृतान्पापानाशयतीति सर्वावस्थाविनिर्मुक्तः सर्वचिन्तातेन नाशी ( वरणा) भवति विवर्जितः ना. बि. ५१ [जाबालो. २+ रामो. ३११ सविस्थासु साक्षी स्वेक एवावतिष्ठते ना. प. ६७ सर्वानुग्रहार्थाय तेषां ( रुद्राक्षाणां) सर्वा वृद्धा वायोः, सर्ववृद्धेन्द्रस्योनामोच्चारमात्रेण दशगोप्रदानफलं त्सेधपरोक्षवृद्धाऽनः संहितो. १२८ दर्शनस्पर्शनाभ्यां द्विगुणं फलम् रु. जा. १ सर्वाशासङ्ख्ये चेताक्षयो मोक्ष सर्वानुग्राहकत्वेन तदस्यहं वासुदेवः ब. बि. २३. । इतीप्यते प. पू. २।२३ सर्वानन्दमयः परः ते. बिं. ५२ तैत्ति. २१५ सर्वान्कामान् समश्रुते __! सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीः (मा. पा.) [ विद्वानिति च-] सर्वान्तरस्थ वृद. ६३६ निरा. २५ सर्वाश्चर्य हि चिन्मानं देहं ___ स्वसंविद्रूपविद्विद्वान् चिन्मात्रमेव हि ते. बि. २१३२ सर्वान् पार्थ मनोगतान् भ. गी. २१५५ सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्व | सर्वाश्रयोऽहमेव त्रि.म.ना. ८६ लक्षणः ते. बि. ६६६ सर्वासर्वविहीनोऽस्मि सात्विकोसर्वान्तरः स्वयं ज्योतिः सर्वाधि ऽस्मि सदाऽस्म्यहम् मैत्रे. ३.६ पतिरस्म्यहम् अ. वि. १०६ (स यथा) सर्वासामपार समुद्र सर्वान्पाप्मन औषत्तस्मात्पुरुष । एकायनं, एवर सर्वेषार औषति बृह. १।४।१ । रसानां जिकैकायनम् बृह. ४।५।१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy