SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः पुरो वातो ३७३ पुरुषश्चाक्षुषो योऽयं दक्षिणेऽक्षिण्यव. पुरुषाद्यैर्जिन्तैस्तृचेन सर्वोपचारोपयोगः सूर्यता.४१ स्थितः। इन्द्रोऽयमस्य जायेयं सव्ये पुरुषानपरंकिञ्चित्सा काष्ठासापरा गतिः कठो.३।११ चाक्षिण्यवस्थिता मैत्रा. ७।११ पुरुषार्थाः सागराः भावनो.२ पुरुषश्चाधिदैवतम् भ.गी. पुरुषेण सम्मितं भवति मायया परिपुरुषश्वेता प्रधानान्तस्स्थः स एव वेष्टितं भवति (षोडशारं चक्रं ) नृ.पू. ५.५ ___ भोक्ता प्राकृतमन्नं भुङ्क इति मैत्रा. ६।१० पुरुषे त्वेवाविस्तरामात्मा १ऐत.३१२।३ पुरुषसंज्ञको( संज्ञो-) ऽबुद्धिपर्वमिहै पुरुष सर्वशास्तारं बोधानन्दामयं वावर्ततेऽशेनेति मैत्रा. २।५ शिवम् । धारयेद्वद्धिमान्नित्यं पुरुषस्य कर्तृत्वभोक्तृत्वसुखदुःखादि सर्वपापविशुद्धये जा.द. ८ लक्षणश्चित्तधर्मः केशरूपत्वाद्वन्धो पुरुपे हवा अयमादितो गर्भो भवति २ ऐन. ४।१ भवति, तनिरोधनं जीवन्मुक्तिः । मुक्तिको १ पुरुपोत्तमात्सकलानि तीर्थानि जायन्ते सि. वि. ३ पुरुषस्य वापस: छांदो. १११।२ पुरुषो नारायणो भूतं भव्यं भविष्यपुरुषस्य रेतः (रसः) बृह. ६।४१ शासीत् मुद्रलो. २।३ पुरुषस्य विपश्चितः भ.गी.२।६० पुरुषो निधनम् छांदो.२।१८।१ पुरुष जातमप्रतः [ चित्त्य.१२॥३+ । पुरुषो वा अक्षितिः सहीदमनं धिया [ .अ.८।४।१८-मं.१०१९०६ वा. सं.३११९ धिया जनयते बृ.उ. १२५ार पुरुर्ष कृष्णपिङ्गलमूर्ध्वरेतसं विश्ररूपं पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुरुष कृष्णं कृष्णदन्तं पश्यति पुनर्जनयते घृह. १।५।२ (स्वप्ने) स एनं हन्ति ऐत.२।४७ पुरुषो वाऽग्निगौतम तस्य व्यात्तमेव पुरुषं निर्गुणं सायमथर्वशिरसो विदुः मंत्रिको. १४ समित्प्राणो धूमो वागर्षिश्चक्षुरणाराः वृह. ६।२।१२ पुरुषं पुरुषर्षभ भ.गी.२।१५ पुरुषो वाव गौतमाग्निस्तस्य वागेव पुरुषं शाश्वतं दिव्यं भ.गी.१०।१२ समिधुपमन्त्रयते स धूमो योनिपुरुषर सोम्योत हस्तगृहीतमानय गचिर्यदन्तः करोति तेभारा न्यपहार्षीत् छांदो.६।१६१ ____ अभिनन्दा विस्फुलिङ्गाः छांदो. ५/७१ पुरुषं सोग्योतोपतापिनं ज्ञातयः पुरुषो वाव यज्ञस्तस्य यानि चतु: पर्युपासते छोदा.६।१५।४ ! विशतानि वर्षाणि तत्प्रातःसवनम् छांदो.३।१६।१ पुरुषः परमात्माऽहं पुराणः परमोऽस्म्यहं त्र.वि. ९९ परुषो वाव सुकृतम् २ऐत. २।३ पुरुषः प्रकृतिस्थोहि भुङ्क्ते प्रकृति पषो रुस्तन्महो नमोनमः महाना.१०, __ जान्गुणान भ.गी.१३।२२+ भवसं. २।९ पुरुषो ह वा अयं सर्व मां दद्वे विदले ३ऐत.११२ पुरुषः स परः पार्थ भ.गी.८।२२ ( अथ ) पुरुषो ह वै नारायणो. पुरुषः सायदृष्टीनामीश्वगे योग ऽकामयत प्रजाः सृजेयेति नारा.१ वादिनाम् अ.प.३१२० पुरुहूतमृग्मिणं विश्ववेदसम् आ.१०२ पुरुषः सुखदुःखानां भ.गी.१३१२१ परुच्येपा विश्वमातादिविद्या त्रिपुरो. ८ पुरुषः स्थापका ज्ञेयः सत्यं सम्मानं पुरो देवाः प्रपद्यन्ते पश्चाहेवं विसर्जयेत् इतिहा. ६२ स्मृतम् । अहिंसा गोमयं प्रोक्तं पुरोधसां च मुख्यं मां भ.गी.१०।२४ शान्तिश्च सलिलं परम् शिवो- ११२५ पुरोनुवाक्या च याज्या च शस्यैव पुरुषात्केशलोमानि जायन्ते च तृतीया बृह.३।१।१० क्षरन्त्यपि गुह्यका. २७ पुरोवाच प्रजापतिः भ.गी.३।१० पुरुषात्तु परा देवी सा काष्ठा सा परागतिः गुह्यका. ४२ रो वातो हिकागे मेघो जायते छांदो.२।३११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy