SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पुश्प्रये पुरत्रये क्रीडति यश्च जीवस्ततः सुजातं सकलं विचित्रम् पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यतद्वैत् पुरश्च द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष माविशदिति पुरस्तात्सुविभातमव्यवहार्यमेवाद्वयं पुरस्ताद्रह्मणस्तस्य विष्णोरहुतकर्मणः । रहस्यं ब्रह्मविद्याया धृतामिं सम्प्रचक्षते पुरं जनपदं ग्राममरण्यमिव पश्यति पुरं हन्त्रीमुखं विश्वमातू रखे रेखा ...स पोडशीकं पुरमध्यं बिभर्ति पुरं (पुरी) हिरण्मयीं ब्रह्मा विवेशापराजिता पुरः प्रजानामुदयत्येष सूर्यः पुरा किलें न किंचनासीन्न द्यौर्नान्तरिक्षं न पृथिवी पुरा अगन्मातृतपःप्रभावादासीन्महाबिल्ववनस्पतिर्महान् पुराणपठिताममृतोद्भवामृतरसमञ्जरी ... दर्शनात्पापनाशिनीं ... य एवं वेद स वैष्णवो भवति पुराणपुरुषाय शुद्धबुद्धाय... घृणिः सूर्य आदित्य ॐ नमो नारायणाय पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोSहं शिवरूपमस्मि [कैत्र. २+ पुरा तत्स्वरूपज्ञानेन महान्तः सर्व ब्रह्मभावं गताः पुरा देवाः पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्यादयोऽपि । ऐन्द्रनीलं पूजितं विष्णुनाऽऽसीहिङ्गं विधिना पद्मरागम् पुग तृतीयसवनस्थोपाकरणाज्जघनेगाहवनीयस्योदकख उपविश्य स ३७२ आदित्य स वैश्वदेवर सामाમિનાતિ Jain Education International उपनिषद्वाक्यमहाकोशः कैवल्य. १४ कठो. ५/१ बृद २/५/१८ नृसिंहो. ९॥८ १ प्रणत्रो. १ म.पू. १।३४ त्रिपुरो. १० बहणो. ३ चाक्षुषो. ४ अव्यक्तो. १ १ बिल्वो २ तुलस्यु. २ सि. शि. २१ पुरुष पुरान्तकोऽहं पुरुषोऽहमीशः पुरा प्रातरनुवाकस्योपा करणाज्जघनेन गाईपत्यो प्राङ्कुख उपविश्य स वासव सामाभिगायति पुरा प्रोक्ता मयाऽनघ पुरा मत्पुत्र पुरुष कोपनिषद्रहस्यप्रकारं... विराट्पुरुषेणोपदिष्टं रहस्यं ते विवित्र्योच्यते पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनामीत्रो यस्योदङ्कव उपविश्य सामाभिगायति छा. २।२४।११ स रौद्र पूरा रुद्रेण गदिताः पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्यं कृताञ्जलिरुवाच ह पुरुजित्कुन्तिभोजश्च पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्त्री यत्र वा श्री स ना.उ. ता. २/३ १ बिल्वो १३ पुरुष एवोक्थम् त्रि.म.ना. ११२ ब्रह्मपरामृतम् [मुण्ड. २/१/१०+ पुरुष एवेदं सर्वम् [ सि. वि. ३ + पुरुष एवेदं सर्वे यद्भूतं यच भव्यम् ( भाव्यम् ) [ ऋ.ब. ८|४|१७ = [+श्वेताश्व. ३।१५+ वा.सं. ३१/२ + पुरुषप्रयत्नसाध्य वेदान्त श्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति पुरुषविदस्तदिद्मन्तरिक्षं प्रजापते द्वितीया चितिः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीया चितिः पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् कुण्डिको १७ For Private & Personal Use Only छांदो. २।२४।३ भ.गी. ३१३ पुरुषस्ते द्वे योनिस्वदेकं मिधुनम् सावित्र्यु. ९ पुरुष एवेदं विश्वं कर्म तपो ना. प. २/१ छां. २१२४१७ शिवो. १/५ शुकर. १११ भ. गी. ११५ ग. पू. १।४ नृ. पू. ५/५ मं. १०/९०/२ पु. सु. २ १ ऐत. १२२४ मुक्तिको २३१ मैत्र. ६१३३ मैत्रा. ६।३३ मैत्रा. ६।३३ बृद. १।४।१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy