SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ समहम्य उपनिषद्वाक्यमहाकोशः समानवा समहन्यन्त सा पृथिव्यभवत् वृह. १।२।२ । समाधि सर्वदा कुर्यादृदये वाऽथवा समहात्मा सुदुर्लभः भ.गी. ७१९ बहिः । सरस्व. ४९ स महामखो महायोगः १ अवधू. ६ समाधिः समतावस्था साष्टांगो योग समं कायशिरोधी भ.गी. ६१ । उच्यते १ यो. स. २५ समं पश्यति योऽर्जुन भ. गी. ६३३२ समाधिः संविदुत्पत्तिः परजीवैसमं पश्यन् हि सर्वत्र भ.गी. १३१२९ ___ कतां प्रति प. पू. ५/७५ समाधिस्त्वेकरूप: शांडि. १२२ समं सर्वेषु भूतेषु भ.गी. ५३२८ समाधिस्थस्य केशव भ.गी. २०५४ समः शत्रो व मित्रे च भ.गी. १२।१८ (अथ) समाधि:-जीवात्मपर. समः सङ्गविवर्जितः भ. गी. १२।१८ मात्मैक्यावस्थात्रिपुटीरहिता समः समरसाभासस्तिष्ठामि परमानन्दरूपा शुद्धचैतन्यास्वच्छतां गतः प. पू. ३११२ । स्मिका भवति शांडि. श८४ समः सर्वेषु भूतेषु भ.गी. १८५४ समाधिः समतावस्था जीवात्मपरमासमः सिद्धावसिद्धौ व भ. गी. ४.२२ । त्मनोः । यदि स्वदेहमुत्रष्टुसमागमस्तयोरेव हृदयान्तर्गते सुषौ मैत्रा. ७।११ १ यो. त. १०५ समागादिती३ तत्सायमभवत् १ऐत. ११५।१ : समाधिः संविदुत्पत्तिः परजीवैस मा ज्येष्ठपार श्रेष्टथर राज्यमा कतां प्रति जा. द. १०११ | समाधो क्रियमाणे तु विनान्याधिपत्यं गमयत्वहमेवेदर सर्वमसानीति छांदो. ५।२६ । यान्ति वै बलात् ते. बि. २४० समाधौ न विधीयते भ. गी. २।४४ समाधाय स सात्त्विकः भ.गी. १७।११ ११ समाधौ परमं ज्योतिरनन्तं समाधावचला बुद्धिः भ.गी. २०५३ विश्वतोमुखम् यो. चू. १० समाविकालात्प्रागेव विचिन्त्याति समाधौ मृदिततमोविकारस्य प्रयत्नतः । स्थूलसूक्ष्मकमात्सर्व तदाकाराकारिताखण्डाकारचिदात्मनि विलापयेत् अक्ष्युप. ४८ वृत्त्यात्मकसाक्षिचैतन्ये प्रपन. समाधिनि)(क)वमलस्य चेतसो लयः सम्पद्यते म. बा. २० निवेशितस्यात्मनि यत्सुखं । समाधो मोक्षमाप्नोति त्यक्त्वा भवेत् । न शक्यते वर्णयितुं कर्म शुभाशुभम यो. चू. ११० गिरावदा स्वयंवदन्तःकरणेन 'समान उ एवायं चासो चोष्णोऽय. गृपते [ मैत्रा. ६३३४+ भवसं. ३।३१ । मुष्णोऽसौ स्वरः छांदो. १२२ समाधिमय कार्याणि मा करोतु समानप्राण एकस्तु जीवः स एक करोतु वा । हृदयेनारसर्वेहो एव हि । रेचकादित्रयं कुर्यादृढमुक एवोत्तमाशयः मुक्तिको. २०१९ चित्तः समाहितः ध्या. बि. ९९ समाधिमेकेन समममृतं यान्ति समान मज्मापरियाति जागृविः चिस्यु. १०१४ योगिनः योगकुं. ११४ समानमशीतयोऽध्यात्म चाधिदेवत समाधिस्थ मात्मकाम मातकामो चानमेव १ ऐत. १२२ निष्कामोजीर्णकामो हस्तिनि । समानमेवाप्येति समानमेवास्तमेति सुबालो. ९५ सिंहेशे मशके नकुळे सर्प समानवायुना सह सर्वासु नाडिषु राक्षसगन्धर्वे मृत्यो रूपाणि रसं व्यापयासरूपेण देहे विदित्वा न बिमति कुतश्चनेति सुबालो. १२२ | वायुभरति शांडि. ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy