SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ६३८ (तद्यथा ) समञ्जनवता रथेन यं कार्म कामयते तमभ्यश्रुते एवमेवैतया.. समजन समता सर्वभावेषु याऽसौ सत्यपरा स्थितिः । तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् समवावशिष्यते समत्वं योग उच्यते समदुःखसुखं घोरं समदुःखसुखः क्षमी समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत् समदुःखसुखः स्वस्थः स मनसा वाचं... अशनायां मृत्यु: ... ( मा. पा. ) स मनसा वाचं मिथुनं समभवत् स मनुष्याणां परम मानन्दः स मनुष्यानाकर्षयति सर्वाना - कर्षयति समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः । यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्म देवताः ॥ यद वेदशास्त्राणि तुलसी तां नमाम्यहम् समप्रधानौ समसत्त्वौ समोजो वयोः शक्तिरजरा विश्वयोनिः समबुद्धिर्विशिष्यते समभ्यसेतथा ध्यानं घटिका पष्टिमेव च समं धनमुद्धृत्य महा यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः समय बिल्वं च सहस्रनामभि मित्रवेण बिल्वैः.. समलं समम च साभासं च सदां त्यज समलोष्टाश्मकाञ्चनः [ भ.गी. ६।८ + १४/२४ Jain Education International उपनिषद्वाक्यमहाकोशः संहितो. ११९ महो. ६४ अ. पू. ५/८५ महो. ६ २, ३ भ.गी. २।४८ भ.गी. २।१५ भ.गी. १२/१३ ना. प. ५१४८ भ.गी. १४।२४ बृह. ११२/४ बृह. ११२१४ बृह. ४/३/३३ नृ. पू. ५/१२ तुलस्यु. ९ त्रिपुरो १४ भ.गी. ६६९ इतिहा, ७० १ बिल्वो . १० समवस्थितमीश्वरम् समवेतान् कुरूनिति समवेता युयुत्सवः अमन. २१२६ ना. प. ३१३५ स महत समस्तपातको पपातक... समस्त पापहरणार्थ (गायत्री) संस्मरेत् गायत्रीर. ९ समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते समस्तयातायातवर्ज्य नैवेयम् समस्त वेदशास्त्रेतिहासपुराणानि समस्त विद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः समस्तवेदान्तसार सिद्धान्तार्थकले - वरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे समस्तसाक्षिं तमसः परस्तात् समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् समस्तसाक्षी सर्वात्मा सर्वभूत.. गुहाशयः समस्ता वासनास्त्यक्त्वा निर्विकल्प. समाधितः । तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते भ.गी. १३/२९ भ.गी. १२५ भ. गी. ११ प्र. वि. १०७ समस्तस्य खलु साम्ना उपासन साधु छांदो. २/१/१ समस्तस्वरूपविरोधकारिण्यपरि च्छिन्नतिरस्करिण्याकारा वैष्णवी महायोगमाया समस्तयागानां रुद्रः पशुपतिः कर्ता समस्तविषयाणां मनसः स्थैर्येणानुसन्धानं कुसुम् १ यो. त. १०४ समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् समस्तावयवेभ्यस्त्वं पृथक् भूप व्यवस्थितः समस्ता विद्याण्डव्यापको भवति स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति For Private & Personal Use Only सीतो. १० भावनो. ८ वराहो. १/१ सर्वसा. शीर्षक कैव. ७ कैव. २४ त्रि.म.ना. ६१५ पा. प्र. २ भावनो. ८ महो. ६ १२ भवसं. २।२९ म.पू. ४१६२ त्रि.म. ना. २/६ बैङ्गलो. १११ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy