SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १२६ सतोऽस सवोऽसत्ता स्थिता मूर्ध्नि रम्याणां रम्यता । सुखानां मूर्ध्नि दुःखानि किमेकं संश्रयाम्यहम् सतो ह्येष रसः सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते पैङ्गलो. २/९ सत्कर्मपरिपाकात्तुस्वविकारं चिकीर्षति । कोऽहं कथमयं दोषः संसाराख्य उपागतः सत्कारमान पूजार्थ सत्कुलभवोपनीतः सम्यगुपनयन पूर्वकं ... शान्तो दान्तः सन्यासी..... देहत्यागं करोति स मुक्तो भवति सत्ता ब्रह्म न चापरा सत्तामात्रप्रकाशैकप्रकाशं भावनाति गम् (परमात्मानं ध्यायेत् ) सत्तामात्रस्वरूपोऽहं शुद्धमोक्ष स्वरूपवान् सतामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा । एकमेवाद्वयं ब्रह्म सतामात्रं हीदं सर्व सदेव पुरस्तात्सद्धम् सत्ता सर्वपदार्थानां नान्या 'संवेदनाहते उपनिषद्वाक्यमहाकोशः Jain Education International महो. ६।२४ बृ. उ. २।३।४ योगकुं. ३१२८ भ.गी. १७/१८ | ना. प. ११ पा. ब्र. ४९ मैत्रे. ११४ d. बि. ३।३० गोपालो. २०१४ नृसिंहो. ९/६ महो. ५१४७ सच्चा सामान्यकोटिस्थेद्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन 1 बळात्सन्त्यज्य वासनाम् ॥ स्थिति बध्नासि तत्वज्ञ क्षणमदक्षयात्मिकाम् | क्षणेऽस्मि भेव तत्साधु पदमासादयश्यलम् म. ४।७४ सत्तासामान्यपर्यन्ते यत्तत्कलन योज्झितम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परानन्दी तिष्ठापूरितदिग्भरः सचासामान्यरूपे वा करोषि स्थितिमादरात् । तत्किवि दधिकेनेह यत्नेनानोषि तत्पदम् म. पू. ४७६ प. पू. ४/६८ प. पू. ४।६७ सत्यभूय सत्तु व्यापकतयाऽस्ति, तेजोमयी चित् मत्परानन्दरूपोऽस्मि चित्परानन्द मस्म्यहम् सत्पुण्डरीकमयनं मेघाभं वैद्युताम्बरम् !.. चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः सत्यकामः सत्यसङ्कल्पः ( आत्मा ) सोऽन्वेष्टव्यः [ छांदो. ८/१/५ + सत्यकामोऽगुणो ह्येष बृहद्धामा - ऽयमीश्वरः सत्यकामोहजाबालोजाबालां... (मा.) सत्यकामो ह जाबालो जबालां मातरमामंत्रयाच्चक्रे ब्रह्मचर्य भवति विवत्स्यामि किं गोत्रोऽहमस्मीति सत्यचिद्धनमखण्डमद्वयं सर्वदृश्यरहितं निरामयम् । यत्पदं विमलमद्वयं शिवं तत्सदाऽहमिति मौनमाश्रय सत्यज्ञानं सात्त्विकम्, धर्मज्ञानं राजसम् तिमिरान्धं तामसम् सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् | ब्रह्मानन्दं सदा पश्यकथं वध्येत कर्मणा सत्यज्ञानानन्दं परिपूर्ण सनातनमेकमेवाद्वितीयं ब्रह्म सत्यज्ञानानन्दानन्तस्वरूपं ( आत्मानमपरोक्षीकृत्य ) सत्यज्ञाने निवध्यन्ते पुरुषाः पाश बन्धनैः । मद्भावाच विमुच्यन्ते ज्ञानिनः पाशपखरात् सत्यत्वमस्ति चेत्किच्चिदसत्यं न च सम्भवेत् सत्यत्वेन जगज्ञानं संसारस्य प्रवर्तकम् सत्यभामा घरेति वै सत्यभूयमेव भवति नैनं विद्वास मनृत हिनस्ति For Private & Personal Use Only सामर. ९७ ते. बिं. ३१८ गो. पू. १५ ७/१, ३ २ देव्यु. २६ छांदो. ४|४|१ छांदो. ४|४|१ वराहो. ३१६ शारीरको ९ वराहो. २।१६ पैङ्गलो. १।१ वज्रसू. उ. ९ शिवो. १११३ ते. बिं. ५/२२ २ आत्मो. ४ कृष्णो. १५ बृह. ५/५/१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy