SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ स त एष उपनिषद्वाक्यमहाकोशः सतो बन्धु. ६२५ स्मृतिः सङ्कलाः क्रतुस्सुः स तस्मिन्नेवाकाशे नियेमाजगाम कामो वश इति...पज्ञानस्य बहुशोभमानामुमा हैमवती तार नामधेयानि २ऐत. ५/२ होवाच किमेतद्यक्षमिति केनो. ३११२ स स एष रसो यश्चक्षुः, सतो स तस्या माद्यैर्वादशभिरक्षरैह्येष रसः बृ. उ. २।३४ ह्मिणमजनयत् अव्यको.६ स सज्जो बालोन्मत्तपिशाचवजड सतं परं पुरुषमुपैति दिव्यम् भ.गी. ८.१० वृत्त्या लोकमाचरेत् म. ब्रा. ५२ सता सोम्य तदा सम्पनो भवति सतत एव निववृते, नैतदशकं स्वमपीतो भवति तस्मादेनर विज्ञातुं यदेतद्यक्षमिति केनो. ३।६,१० : स्वपितीत्याचक्षते छांदो. ६८१ मततमनुभवेऽहं तो बलाति सतां हि सत्यं तस्मात्सत्ये रमन्ते महाना.१६।१२ ब(लेशौ)लान्ती सावित्र्यु. ११ सति दीप इवालोकः सत्यर्क इव सततमात्माभ्यासरतो भवेत् अमन. २।४७ वासरः । सति पुष्प इवामोदसततं कीर्तयन्तो मां भ.गी. ११४ श्चिति सत्यं जगत्तथा ॥ प्रतिसततं पूजये द्विष्णुं दिवारानं भासत एवेदं न जगत् न पूजयेत् शांडि.११७॥३८ परमार्थतः महो. ५।१०७ सततं ब्रह्मवादिनाम् भगी. १७१२४ सति वज्रासने पादौ कराभ्यां सततं ह्येतद्ब्रह्मोप्रत्वाद्वीरत्वान्मह धारयेदृढम्...कन्दंतत्रप्रपीडयेन् योगकुं. ११४८ वाद्विष्णुत्वाज्वलत्वात्सर्वतो. . सतीषु युक्तिष्वेतासु हठानियमयन्ति मुखत्वान्नृसिंहत्वादीषणत्वाबद्र ये । चेतसो दीपमुत्सृज्य त्वान्मत्युमत्युत्वान्नमामित्वादिति नृसिंहो. ७।५ विचिन्वन्ति तमोऽजनः मुक्तिको. २१४६ स तत्र तपसा ब्रह्मचर्येण श्रद्धया स तूष्णीं मनसा ध्यायन्कथमिमेसम्पन्नो महिमानमनुभवति प्रो. ५।३ नाद्याः स्युः ग. पू. १३,६ स तत्र परमं तप आस्थायादित्य स तेजस्वतो लोकान्भास्वतोऽपहतमीक्षमाण ऊर्ध्वबाहुस्तिष्ठति __तमस्कानभिसिद्धयति छांदो. १०२ [मैत्रा. ११२+ मैत्रे. ११२ स तेजस्वी, स मे ददातु चिस्यु. ७४ स तत्र पर्येति जक्षन्क्रीडनममाणः स तेनैव संवेदितस्तूर्णमेव जग. स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा त्यामभिसम्पद्यते प्रो . ५।३ नोपजन र स्मरनिदं शरीर.. छांदो. ८।१२।३ स ते प्राणा वाऽऽपो गृहीत्वा हृदस तदभिमानी स्पष्टवपुः सर्वस्थूल यमन्वालभ्य जपेत् प्रा. हो. २१२ ___ पालकोविष्णुःप्रधानपुरुषोभवति पैङ्गलो. ११३ स तेषां तुर्यभागेनकर्मेन्द्रियाण्यसृजत् पैङ्गलो. २४ स तन्मयो ह्यमृत ईशसंस्थो ज्ञः स तेषां सत्त्वतुरीयभागेन ज्ञानेसर्वगो भुवनस्यास्य गोप्ता श्वेता. ६।१७ ___न्द्रियाण्यसृजत् स तपस्तत्वा इद सर्वमसृजत् तैत्ति. २६ स तेषां सत्त्वांशं चतुर्धा कृत्वा स तपस्तत्वा स मिथुनमुत्पादयते प्रश्नो. ११४ भागत्रयसेमष्टितः पञ्चक्रियास तपोऽतप्यत [प्रो. ११४+ तैत्ति.२।६+३१ वृत्त्यात्मकमन्तःकरणमसृजत् पैङ्गलो. २४ [-५+नृ.पू.१।१+ग.पू.१३+ बृ. जा. १३ | सतो बन्धुमसति निरविन्दन् हृदि स नया वाचा तेनात्मनेदर प्रतीष्या कवयो मनीषेति उपैनं सर्वमसजत बृह. १५ । तदुपनमति यत्कामो भवति सतया श्रद्धया युक्तः भ. गी. ७।२२ । [बृ. जा. शर+ नृ. पू. ११ पैङ्गलो. १।४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy