SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ५६६ वायुमे. उपनिषद्वाक्यमहाकोशः वायुः प. वायुमेवाप्येति यो वायुमेवास्तमेति सुबालो. ९५ परश्च लोकः सर्वाणि च वायुरनिरापः पृथिवी वाङनश्चक्षुः भूतानि सन्दृब्धानि भवन्ति बृह. ३७२ श्रोत्रं च ते प्रकाश्याभिवदन्ति.. प्रो. २१२ वायुव्यूहने पाकाशमवकाशवायुरनिलममृतमथेदं भस्मान्त प्रदाने (शरीरस्य) गर्मों. १ शरीरम [ ईशा. १७+ वृह. ५।१५।५ वायुर्हा इकारः, चन्द्रमा अथकारः छां.उ. १११११ वायुरस्मै पुण्यं गन्धमावहाति १ऐत. १७३ वायुहर्हायिकारः (मा. पा.) छां. उ. २१३१ वायुराकाशे विलीयते सुवालो. २१२ वायुर्खेतान्सन्सिंवृत इत्यधिदैवतम् छांउ. ४।३२ वायुरात्माऽमावास्याः स्विकृत सवै. १८ . वायुवतस्फुरितं स्वस्मिस्तत्रावायुरिति भस्म, जलमिति भस्म.. १ रुद्रोप. २ । हङ्कतिरुत्थिता । पञ्चात्मकवायुरेव पवमानो दिशोहरितं प्रविष्टः १ऐत. १३ मभूत्पिण्डं धातुबद्धं गुणात्मकम् यो. शि. १५८ वायुरेव सविताऽऽकाशः सावित्री वायुवब्योमगो भवेत १यो. त. ९६ स यत्र वायुस्तदाकाशो यत्र वा वायुवेग मनोवेग श्रीराम तारक आकाशस्तद्वायुस्ते द्वे योनि परब्रह्म विश्वरूपरूपदर्शन स्तदेवं मिथुनम् सावित्र्यु. ३ लक्ष्मणप्राणप्रतिष्ठानन्दकर वायुर्गन्धानिवाशयात् भ. गी. १५८ स्थलजलादिमर्ममेदिन सर्ववायुर्दिशां यथा गर्भ एवं गर्भ लांगलो. ३ शत्रून् छिन्धि छिन्धि दधामि ते वायुश्च वायुमात्रा च प्रो. ४८ बृ. उ. ६।४।२२ । वायुश्चाकाशश्चेत्यधिदैवतम् ३ ऐत. १२२१ वायु वमिवाम्भसि भ. गी. २०६७ वायुस्तार अग्रे प्रमुमोक्तु देवः चित्त्यु. ११।१३ वायुर्भूत्वा धूमो भवति धूमो वायु जित्वा विविधकरणैः क्लेशभूत्वाऽभ्रं भवति छांदो. ५.१०५ वायुर्यत्राभियुज्यते, सोमो यत्रा. मूलैः कथञ्चित्कृत्वा यत्नं निजतनुगतान शोष्य नाडितिरिच्यते, तत्र सञ्जायते मनः श्वेताश्व. २।६ : प्रवाहान् । अश्रद्धेयां पेरपुरवायुर्यथको भुवनं प्रविष्टो जन्ये गति साधयित्वाऽति नूनं जन्ये पश्चरूपो बभूव विज्ञानकव्यसनसुखिनो वायुर्यथैको भुवनं प्रविष्टो रूपंरूपं नास्ति मोक्षस्य सिद्धिः अमन. २।३० प्रतिरूपो बभूव । एकस्तथा वायुं निरुद्धथ मेधावी जीवन्मुक्तो सर्वभूतान्तरात्मा रूपं रूपं भरत्ययम् १ यो.त. १०६ प्रतिरूपो बहिश्च कठो. ५।१० | वायुं बिन्दुं तथा चक्रं चित्तं चैव वायुर्यमोऽग्निवरुणः भ.गी. १११३९ समभ्यसेत् । समाधिमेकेन वायुर्वा अहमस्मीत्यत्रवीन्मातरिश्वा समममृतं यान्ति योगिनः योगकु. ११३ वा अहमस्मीति केनो. ३८ वायु भित्त्वाऽऽकाशं भिनत्ति सुषालो. १०२ वायुर्वाऽनमाकाशोऽन्नादः सुबालो. १४१ | वायुः पञ्चहोता चित्त्यु.७२ वायुवि संवर्गो यदा वा वायुः परिचितो यत्नादग्निना महाप्रलये... (मा.पा.) छांदो. ४:३१ सह कुण्डलीम् । भावयित्वा वायुवि संवर्गो यदा वा अग्नि सुपुम्नायां प्रविशेदनिरोधत: १ यो. व. ८१ रुद्वायति वायुमेवाप्येति छांदो, ४३१ वायुः पश्चिमतो वेधं कुर्वन्नापूर्य वायुर्वे गौतम तत्मत्रं, वायुना वै सुस्थिरम् । यत्र तिष्ठति सा गौतम सूत्रेणायं च लोकः प्रोक्ता घटाख्या भूमिका बुधैः वराहो.५।७३,७४ गो. पू. २२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy