SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ वामदे उपानषद्वाक्यमहाकोशः वायुमेव वामदेवात् क्षत्रिया वै विशश्च सि. शि. ९ वायुना गतिमावृत्य निभृतं कर्णवामदेवाय नमो ज्येष्ठाय नमः मुद्रया। पुदद्वयं समाक्रम्य श्रेष्ठाय नमो रुद्राय नमः... महाना. १०५ वायुः स्फुरति सत्वरन् १ यो.त. ११६ वामनं त्वां महादेवं सर्वे देवा । वायुना ज्वलितो . sी उपासते । त्वत्तो जातं । मनिशं दहेत् या. शि. १८५ जगच्छम्भोस्थितंत्वय्येवलीयते २रुद्रो. ४६ वायुना पालितो वह्निरपानेन वामपादपाणिं योनिस्थाने शनैदेहमध्ये जलति शांडि. ११४१८ नियोज्य..स्वात्मानं भावयेत्। वायुना वै गौतम सूत्रेणायं च लोकः तेनापरोक्षसिद्धिः शांडि.११७१४३ परश्च लोकः सर्वाणि च भूनानि वामपादमूलेन योनि सम्पीड्य सन्दब्धानि भवन्ति बृह. ३७२ दक्षिणपादं प्रसार्य...वायु वायुना शक्तिचालेन प्रेरितं खे यथा धारयेत् । तेन सर्वक्लेशहानिः शांडि. ११४३ रजःरविणकत्वमायाति (याति वामबाहुदक्षिणकटघोरन्तश्चरति बिन्दुः सदैकत्व) भषेद्दिव्यंवपुस्तदा हंसः परमात्मा ब्रह्मगुह्यप्रकारो [ध्या. वि. ९०+ यो. चू. ६३ नान्यत्र विदितः पा. ब्र. ४ । वायुना सह चित्तं च प्रविशेष महापथम् १ यो.त. ८२ वामानेन समभ्यस्य दक्षानेन वायुना सह जीवोर्ध्वज्ञानान्मोक्षतोऽभ्यसेत् । प्रसारितस्तु यः मवाप्नुयात् यो. शि. ६१६ पादस्तमूरूपरि नामयेत् । अय वायुना हि गौतम सूत्रेण सन्दब्धानि मेव महाबन्धः.. १ यो.त. ११४ भवन्ति बृह. ३२७२ वामाभ्यां शत्रुजिह्वावो दधानां... वायुपुत्र महाबाहो किं तत्त्वं ब्रह्म. देवीमाहूय ध्यायेत् पीताम्बरो. १ वादिनाम् रा. र. ११२ वामांसदक्षकठ्यंतं ब्रह्मसूत्रं तु सव्यतः परत्र. १६ वायुपुत्रं विनेशं वाणी दुर्गा क्षेत्रवामांसादिदक्षिणकट्यन्तं विभा पालकं सूर्य चंद्र नारायणं व्यावन्तग्रहसम्मेलनमेकं ज्ञात्वा नारसिंह...सीतां लक्ष्मणं... प्रणवमेतानि समस्यांगानि मूल कसत्यंमृण्मयविज्ञातं स्यात् परब. ४ वामोरुमूले दक्षाङ्घि जान्वोर्वेष्टित वायुभक्षोऽम्बुभक्षो वा विहिता नोत्तरैः फ। स्वशरीरे पाणिना । वामेन वामाङ्गुष्ठं तु •समारोपः पृथिव्यां नाश्रुपातकाः २ सन्यासो.५ गृहीतं मत्स्यपीठकम् । योनि वायुभक्षोऽम्बुभक्षो वा विहितः वामेन सम्पीड्य मेद्रादुपरि कन्दमूलकैः। स्वशरीरे समादक्षिणम् ।। ऋजुकायः समा प्याथपृथिव्यां नाश्रु पातयेत् कुंडिको.४ सीनः सिद्धासनमुदीरितम् त्रि. वा. २।४९ (अथ) वायुमब्रुवन् वायवायवो यत्र लीयन्ते, मनो वेतद्विजानीहीति केनो. ३७ यत्र विलीयते यो. शि. ३११२ वायुमय माकाशमयः (मात्मा) । बृह. ४४५ वायव्यस्तु द्विमात्रक अ. ना.३१ वायुमाकाशे चाकाशमहङ्कारे पैङ्गलो. ३१३ वायावभ्यसिते वह्निः प्रत्यहं वर्धते वायुमेव भगवो राजनिति होवानौ । वह्नौ विवर्धमाने तु सुख चैष वै पृथग्वमात्मा वैश्वानरो मन्नादि जीर्यते वराहो. ५।४७ यत्वमात्मानमुपास्से तस्मात्यां वायुतो हदयं प्रामापत्याक्रमात् गों . २ पृथग्बलय पायन्ति छांदो.५।१४।१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy