SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५५ यो देवेभ्य - उपनिषद्वाक्यमहाकोशः योऽन्तकाले गर्भ अनयामास पूर्व स नो यो नासायां, यो घातव्ये, यः बुद्धया शुभया संयुनक्तु [श्वेताश्व. १४+४।१२ । पृथिव्यां यो नाडयां...सश्चरति यो देवेभ्य पातपति यो देवानां सोऽयमात्मा सुबालो.. पुरोहितः । पूर्वो यो देवेभ्यो । यो नित्यमधीते वावपिसोमादित्य. जातः । नमो अचाय माझये चिस्यु. १३२ ब्रह्मविष्णुरुद्रैः पूतो भवति दत्तात्रे. ११ [वा.सं.३१।२०+ तै.पा.३।१२।२ (अथ ) योनिद्वारं सम्प्राप्तो यत्रयो देवोऽनौ योऽप्सु यो विश्वं भुवन जापीडयमानो महता दुःखेन माविवेश । ये ओषधीषु यो जातमात्रस्तु वैष्णवेन वायुना बनस्पतिषु तस्मै देवाय नमोनमः श्रेता. २०१७ संस्पृष्टस्तदानस्मरतिजन्ममरणानि गर्भा. यो दोषश्चतुरश्चतुर्थश्चतुरः पदार्थान्सर्व योनिमध्ये महाक्षेत्रे जपाबन्धूकलोकस्य सन्दधानस्ते सन्ते सन्निभम् । रजो वसति जन्तूनां सस्वमादधानाय स्वाहा पारमा. ३२९ देवीतत्वं समावृतम यो.शि.१९५६ योद्धकामानवस्थितान् . र योनिमध्ये स्थितं लिङ्ग पश्चिमाभियोऽधीते नित्यं सर्वान्कामानवाप्नोति · ना. उ.ता. ३१ : मुखं तथा । मस्तके मणिवनिम्न योऽधीते स सर्व तरति ग.शो. ५१ यो जानाति स योगवित् । तप्तयो धूधुरं धू(रं धूधुराणां सुधूधूंगसि चामीकराकारंतडिल्लेखेवविस्फुरत् थ्या. वि.४५ धर्धराणां धूरसि धर्वङ्ग में महा पारमा. ६९ योनिमन्ये प्रपद्यन्ते शरीरत्वाय यो च्यानं ब्रह्मेत्युपास्तं यावद्धयानस्य देहिनः । स्थाणुमन्येऽनुसंयंति ' गतं तत्रास्ययथाकामचारोभवति ' छांदो. ७।६।२ यथार्म यथाश्रुतम् कठो. ५० यो ध्यायति रसति भजति सोऽमृतो (तस्याः ) योनिरर्चिर्यदन्तः करोति __भवति गो.पू. १६३ तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः यो न इत्थमसकेऽत्ययमास्येन्तरति. [छा.उ. ५।८।१+ वृद.६२।१३ सोऽयास्य बाडिरसोऽङ्गानार योनिस्थानद्वयोर्मध्येकामरूपंनिगद्यते यो. चू.. हि रसाः बृह. ११३८ योनि वामेन सम्पीड्य मैद्रादुपरि यो न द्वेष्टि न काति भ. गी. ५।२३ । दक्षिणम् । भ्रमध्ये च मनोलक्ष्य योऽनन्तस्तत्वारम् बटुको. १९ सिद्धासनमिदं भवेत शांडि. ११३१७ यो नन्दः परमानन्दो यशोदा यो नु कथर सयुग्वारैक इति छांदो.४।१।३,५ ___ मुक्तिगेहिनी योऽनुक्रमेण सम्यस्यति ससभ्यस्तो यो.न वेद न हृतं हरन्तम् । बा. मं.५ भवति [ १संसो. २१+ कठश्रु. १ यो नस्तद्वेद वद्वेद नो न वेदेति वेदच केनो. २।२ यो नूनं वासनात्यागी ध्येयो ब्रह्मन् यो न स्वरूपज्ञः सज्येष्ठोऽपि कनिष्ठो प्रकीर्तितः महो. ३४५ हस्वाभ्यां नद्युत्तरणं न कुर्यात् ना. प. ५.८ | योऽनृतमभिवदति तस्मानार्हायो न दृष्यविन द्वेष्टि भ.गी.१२/१७ __ म्यनृतं वक्तुम् प्रभो. ६१ यो नः सपत्नो यो रणो मतों भिदा थो नृसिंहः समाख्यातो प्रहमारणसति देवाः सहवै.८ कर्मणि राम. पू. ४०६ यो नाडयां यः प्राणे यो विज्ञाने य योनेरिव प्रच्युतो गर्भः स वान्यथो मानन्दे..सच्चरतिसोऽयमात्मा सुबालो. ५/१ । अनुष्य सहव. ९ बो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो यो नो भगवनभयं वेदरसे वृह. ४।२।४ नाम्नो भूयः छांदो. १९१५ । योऽन्तकाले सर्वलोकान् सजहार शरभो. ४ कृष्णो .३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy