SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - वासुदे. योगोऽपि उपनिषद्वाक्यमहाकोशः यो देवाना ५३३. योगोऽपि ज्ञानहीनस्तु न क्षमो । योऽज्ञानाद्वा शिवशब्दं गृणानः ___ मोक्षकर्मणि यो.शि. १३१३ पापै|रर्मुच्यते सि. शि.८ यो गोपीचन्दनाभावे तुलसीमूल योऽणिष्ठस्तन्मनः (अन्नस्य) छांदो. ६३५१ मृत्तिकाम् । मुमुक्षुर्धारयेन्नित्य योऽणिष्ठः स प्राणः (अपां) छांदो. ६५२ मपरोक्षात्मसिद्धये योऽणिष्ठः सा वाक् (तेज) छांदो. ६५४३ योगो भवति दुःखहा भ.गी. ६१७ योऽतिवाचं नयति सवै सर्व योगो मोक्षे च सर्वासां वेदनाना द्विजः खलु मानसं वेदेति इतिहा. १० मवर्तनम् । मोशे निवृत्ति योऽतीत्य स्वाश्रमान् वर्णानात्मन्येव निश्शेषा योगो मोक्षप्रवर्तकः आयुर्वे. ९ स्थितः पुमान् । सोतिवर्णाश्रमी योगो हि प्रभवाप्ययो कठो. ६११ प्रोतः सर्ववेदार्थवेदिभिः ना. प. ६।१९ गोगो हि बहुधा ब्रह्मन् भियते । (अथ) योत्सृष्टा गुल्मीभूता व्यवहारतः १ यो.. १९ : सम्पूर्णा रसृष्टा संयता योगो ष्टाङ्गसंयुतः वराहो. ५।१० वाक् सा पुज्यपशव्या संहितो. १६४ योऽनिमन्तरो यमयत्येष त आत्मा योत्स्यमानानवेक्षे भ.गी. ११२३ अन्तर्याम्यमृतः बृह. ३७५ 'यो दक्षयझे सुरखवान विजित्य योऽमो विषमाग्नेरन्तरो यमग्रिन वेद विष्णुं बबन्धोरगपाशेन वीरः । यस्याग्निः शरीरम..एषतआत्मा.. बृह. ३७५ तस्मै रुद्राय नमो मस्तु शरभो. १२ योऽमौ रुद्रो योऽस्वन्तर्य मोषधी यो ददाति महाविद्या साख्यां वरुष आविवेश अ.शिरः.३३१३ पारमेश्वरीम् । तस्य दास्यं योऽप्रेऽभ्याहन्याजीवन सवेत्स एष । सदा कुर्यात्प्रज्ञया परया सह प्र. वि. २७ जीवेनात्मनाऽनुप्रभूतः छांदो. ६।११।१ । यो दिक्षु तिष्ठ । यो दिक्षु तिष्ठन् दिभ्योऽन्तरो यं यो घोषः स आत्मा १ ऐत. २०४१ दिशो.न विदुः । बृह. ३।७।१० यो मनमानां सकलं बिभर्षि सर्व यो दिवि तिष्ठन्दिवोऽन्तरो यं वियद्विचरते शक्ष्यन् , नौकूले ____ द्यौर्न वेद..एष त आत्मा... बृह. ३१७८ वान्तिकऽजस्रं स्वाहा पारमा. ८.९ । यो दिशोऽन्तरो यमयत्येष त (इति)यो जपति स भूतिमान्भवति ग. प.ता.१।१० मात्माऽन्तर्याम्यमृतः बृह. ३१० यो आगति सुषुप्तिस्थो यस्य जापन्न यो दूर्वांकुरैर्यजति स वैश्रवणोपमो विद्यते । यस्य निर्वासनो बोधः गणप. १३ स जीवन्मुक्त उच्यते वराहो. ४।२३ । यो देवानामधिपो यस्मिल्लोका यो आनीते सोऽमृतत्वं च गच्छति त्रि. ता. २१२१ अधिश्रिताः । य ईशेऽस्य [+नृ.पू. ११३-७+२१३+४१ द्विपदश्चतुष्पदः कस्मै देवाय यो जानीते सोऽमृतत्वं च गच्छति, हविषा विधेम श्वेताश्व. ४११३ परं प्रौव भवति __ ग.पू.ना. २॥१यो देवानां प्रथम पुरस्ताद्विश्वाथियो यो जित्वा पवनं मोहाद्योगमिच्छति रुद्रो महर्षिः। हिरण्यगर्भ योगिनाम् । सोऽपकं कुम्भमा पश्यति जायमानरस नो देवः दाय सागरं वर्तुमिच्छति यो. शि. १२६३, शुभया स्मृत्या संयुनक्त महाना. ८१२ यो जिवायां, यो रसयितव्ये, यो तै. बा.१०११०३ वरुणे यो नाडयां...सश्चरति, यो देवानां प्रभवश्वोद्भवश्व विश्वासोऽयमात्मा सुबालो. ५४ धिपो रुद्रो महर्षिः । हिरण्य भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy