SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ५२४ यां चतुर्थी ( अथ ) यां चतुर्थी जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति यां तु कुमारस्यान्ते वाचमभाषथा तां ( अथ ) यां तृतीयां जुहुयात्तां जुहुयादपानाय पानस्तृप्यति स्वाहेत्य त्वमापः सत्यधृतिर्बतासित्वादृङ्को भूयान्नचिकेतः प्रष्टा ( अथ ) यां द्वितीयां जुहुवात्तां जुहुयाव्यानाय स्वाहेति व्यानस्तृप्यति ( अथ ) यां पचमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति यां यामहं मुनिश्रेष्ठ संश्रयामि गुणाश्रयम् | aaiकृन्ततिमे तृष्णा तन्त्री मित्र कुमूषिका यां यां वासनां प्राप्नोति तं तं लिङ्गशरीरं प्राप्नुवन्नास्ते यां यां वासनामात्मा विलापयमानो भवति तत्तद्भावेन तत्तलिङ्गं विलीयमानं भवति यां विदित्वाऽखिलंबन्ध निर्मर्थ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सरस्वती याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहार: समुद्रो निधनम् उपनिषद्वाक्यमहाकोशः Jain Education International छांदो. ५/२२/१ वृह. ६/२/५ छांदो. ५२११ कठो. २१९ छांदो. ५/२०११ छांदो. ५/२३|१ महो. ३१२२ सामर. १०० सामर. १०२ सरस्त्र. २१ छांदो. २|४|१ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः [प्रा. हो. ११३ ऋ. मं. १०।९७/१५ [ वा. सं. १२१८९ युक्त आसीत मत्परः [भ.गी. २/६१ + ६।१४ युक्त इत्युच्यते तदा युक्त इत्युच्यते योगी युक्तचेष्टस्य कर्मसु युक्त स्वप्नावबोधस्य युक्तः कर्मफलं त्यक्त्वा युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च (प्र) पूरयेत् । युक्तं युक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् [ यो. चू. ११९ + युक्तात्मानः सर्वमेवाविशन्ति युक्ताहारविहारस्य युद्धे चा युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या .. युक्तो मन्येत तत्त्ववित् युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मना । ( स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः । ) युक्त्वाय मनसा देवान् सुवर्यती धियां दिवम् । बृहज्योतिः करियतः सविता प्रसुवाति तान् युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् युजे वां ब्रह्म पूर्यै नमोभिर्विलो - कायन्ति पथ्येव सुराः युज्यते नात्र संशयः युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । प्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते युज्यन्त हास्मै सर्वाणि भूतानि श्रष्ठाय युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः 'युञ्जतो योगमात्मनः युन्नेत्रं सदाऽऽत्मानं [ भ.गी. • युञ्जानः प्रथमं मनस्तन्वाय सविता धियः युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते कचित् भ.गी. ६।१८ भ.गी. ६८ भ.गी. ६।१७ भ.गी. ६।१७ युद्धाय कृतनिश्चयः भ.गी. ५।१२ । युद्धे चाप्यपलायनम् 1 For Private & Personal Use Only शांडि. १७१७ मुण्ड. ३१२१५ भ.गी. ६।१७ श्वेता. २२ भ.गी. ५१८ महो. ६१९ अध्यात्मो. ४ श्वेता. २/३ अ. शां. १६ श्वेता. २५ भ.गी. १०१७ महो. ३११ बृह. ५।१३ २ श्रेता. २४ भ.गी. ६।१९ ६।१५+६।२८ श्वेता. २।१ आगम. २५ भ.गी. २१३७ भ.गी. १८३४३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy