________________
या श्रद्धा
उपनिषद्वाक्यमहाकोशः
यां गामु.
या श्रद्धा धारणा मेधा वाग्देवी
याऽस्य (भस्मनः) द्वितीया रेखा विधिवल्लभा। भक्तजिह्वाग्रसदना
सा दक्षिणानिरुकारः सत्त्वशमादिगुणदायिनी
सरस्व. २९ मन्तरिक्षमन्तरात्माचेच्छाशक्तिया साङ्गोपाङ्गवेदेषु चतुर्वेकैव
र्यजुर्वेदो माध्यन्दिनं सवनं गीयते । अद्वैता ब्रह्मणः शक्तिः
सदाशिवो देवतेति
का.रुद्रो.४ सा मां पातु सरस्वती
सरस्व.७ याऽस्य द्वितीया रेखा सा दक्षिणाया सा तृतीया मात्रा ईशान
निः...माध्यन्दिनसवनं विष्णुदेवत्या कपिला वर्णेन यस्तां
देवो देवतेति
जाबाल्यु. ८ ध्यायतेनित्यंसगच्छेदेशानपदं
याऽस्य प्रथमा रेखा सा गाईपत्य[अ. शिरः.३।१०+ २ प्रणवो. १३ । श्वाकारो रजो भूर्लोकः स्वात्मा या सा द्वितीया मात्रा विष्णु
क्रियाशक्तिर्ऋग्वेदः प्रातस्सवनं देवत्या कृष्णा वर्णेन यस्तां
___ महेश्वरी देवतेति
का. रुद्रो.४ ध्यायते नित्यं स गच्छे
याऽस्य प्रथमा रेखा सा गार्हपत्यः द्वैष्णवं पदं [ २ प्रणवो. १३+ अ. शिरः ३।१८ ...प्रजापतिर्देवो देवतेति जाबाल्यु.८ या सा प्रथमा मात्रा ब्रह्मदेवत्या
या स्वप्ने महीयते, तां मध्यमारक्ता वर्णेन यस्तां ध्यायते
माचक्षते
गान्धर्वो. २ नित्यं स गच्छेदाझं पदम् २ प्रणवो. १३ ।
- या स्वच्छा समता शान्ता जीवया साचतुर्थी मात्रा सर्वदैवत्या ।
न्मुक्तव्यवस्थितिः ।साक्ष्यवस्था . व्यक्तीभूता खं विचरति शुद्ध
व्यवहृतौ सा तुर्या कलनोच्यते प.पू. १।१०८ स्फटिकसनिभा वर्णेन यस्तो
या हुता अदिनदन्ते पितृलोकमेव ध्यायते नित्यं स गच्छेत्पद्
____ताभिर्जयत्यतीव हि पितृलोकः बृह. ३।११८ मनामकम्
२ प्रणवो, १३ या हुता अधिशेरते मनुष्यलोकमेव या साऽर्धचतुर्थी मात्रा सर्वदेवत्या
__ताभिर्जयत्यधइव हि मनुष्यलोकः बृह. ३२१८ ऽव्यक्तीभूता खं विचरति...
या हुता उज्वलन्ति या हुता अति
नेदन्ते या हुता अधिशेरते किं यस्तां ध्यायते नित्यं स गच्छेत्
ताभिर्जयतीति पदमनामयम् शि:. ३१०
बृह. ३३१८
या हुता उज्वलन्ति देवलोकमेव यास्तिस्रो रेखाः सदनानि भूत्री
ताभिर्जयति दीप्यत इव हि निविष्टपास्त्रिगुणात्रिपकाराः ।
देवलोकः
बृह. ३३२८ एतनयं पूरक परकाणां मन्त्री
या ह्येता हृदयस्य नाड्यस्ताः पिङ्गप्रथते मदनो मदन्या त्रिपुरो. + लस्थाणिम्नस्तिष्ठन्ति
छांदो.८६१ यास्ते सोम प्रजावत्सोभिसो अहं
या ह्येव पुत्रैषणा सा वित्तषणा [ महाना. १२।१+
यावित्तषणासालोषणा उमे यास्ते सोम प्राणार स्ताजुहोमि त्रिसुप. १ __ ह्येते एषणे एव भवतः [बृह.३।५।१+ ४।४।२२ [+महाना. १२।१
यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां याऽस्य तृतीयारेखा साऽऽहवनीयो
। वधूमिव । तां ब्रह्मणे च निर्गुमः मकारस्तमो द्यौर्लोकः परमात्मा
प्रत्यकर्तारमृच्छतु
वनदु. १२८ शानशक्तिःसामवेदस्तृतीयसवनं
। यां गामुशन्तीमुशन्नभिपूर्णा... महादेवो देवतेति [का.रुद्रो.४+ जाबाल्यु. ८ वरदाय पित्रे स्वाहा
पारमा.६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org