SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ यथा यो यथा योगी वायुनिरोधनं रक्ता चरणगुरुराच्छिनोति किल्बिषम् अद्वैतो. ४ यथा रज्जुं परित्यज्य सर्प गृहाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः यथा रजौ निष्क्रियायां सर्पाभाखविनिर्गमौ । अवृतेः सदसवाभ्यां वक्तव्ये बन्धमोक्षणे २ आत्मो. २७ यथा रथचक्रस्य खं, तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति बृह. ५/१०/१ यथा रविः सर्वखाप्रभुङ्क्ते... तथैव योगी विषयान् भुङ्क्ते १ अवधू. ६ अपनिषद्वाक्यमहाकोशः यथा रसाशये फेनं मथनादेव जायते । मनोनिर्मथनादेव विकल्पा बहवस्तथा यथा राज्ञे कुर्वनमात्यबुद्धि देही बिन्देद्वाधमस्माद्विनष्टम् । सत्यादिरूपं शिवमेवंविदानो विष्ण्वादिबुद्धया हीयतेऽज्ञानसङ्गात् यथान्धानामेर म्याहितस्य पृथग्धूमा... ( मा. पा. ) (थ) यथाऽऽर्द्वैधारभ्याहितस्य पृथग्भूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य निःश्वसित ना. बि. २६ Jain Education International त्रि. मा. २/१४ सि. शि. ३ बृ. उ. ४/५/११ मेग्वेदो.. [ मैत्रा. ६।३२+ गृह. ४/६/११ यथार्थकथनोमित्युच्चार्याभिमानो तुरीयो. १ स्पतिप्रणवः यथा गति कंठातु हृदयावधि सस्वनम् । पूर्ववत्कुम्भयेत्प्राणं रेचयेड्डिया ततः यथाग्धोपजीवी स्यान्मुनिदन्तो जितेन्द्रियः ( यतिः ) यथा लम्बरस्य खं, तेन स ऊर्ध्व माक्रमते स चन्द्रमसमागच्छति बृद्द. ५/१०/१ यथा लाग्यो गोत्रो ब्राह्मणः यथालाभमभीयात् ( यतिः ) यथालाभमश्रीयात्प्राणसन्धारणार्थ २ प्राणवो. १४ मारुणि. ३ यथा मेदोवृद्धिर्न जायते [१ सं. सो. १२ + ११ योगकुं. १२७ ना. प. ५/२६ कठश्रु. ६ यथा यथावच्छा वाक्यार्थे मतिमाधाय निलाम् ।... शिलाशय्या समासीनो जरयत्यायुरावतम् अभ्युप. १९ भ.गी. १८/१९ यथावच्छृणु तान्यपि यथावदखिलं प्रोक्तं जनकेन ver For Private & Personal Use Only महात्मना । सदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया महो. २/३१ यथावदुपचारी कृतकृत्यो मरुदुत्तरायणं गतः मैत्रा. ६/३० यो. शि. ४।१८ यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् यथावस्थितज्ञानेन किविनेति यदस्ति तदस्ति यनास्ति नास्ति तत् स्वसंवे. २ यथा वा भरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्व समर्पितम् छांदो. ७/१५/१ यथा वा चित्तसामर्थ्यं जायते... दूर श्रुतिदूरदृष्टिः क्षणाद्दूरामः... वासिद्धिः कामरूपत्वमदृश्यकरणी तथा । मलमूत्र प्रलेपेन लोहादेः स्वर्णता भवेत् यथा वातैर्विनिर्मुक्तो निश्चलो निर्मलः परः । शब्दाद्यैर्विषयेस्त्यक्तो यस्यो दृश्यते तथा यथा वाऽप्सुचारिणः शाकुनिकः सूत्रयणोस्योदरेऽमौ जुहोत्येवं वाव खल्विमान् प्राणानोभिस्यनेनो स्यानामयेऽनौ जुहोति यथा वायुः पुष्करिणी समिति मैत्रा. ६।२६ सर्वतः । एषा ते गर्भ एजतु.. बृह. ६/४१२३ यथावायुः पुष्करिणीं समिज्जति (मा.) बृह. ६४१२३ यथा वा श्रेष्ठिनं स्वा भुखन्त एवमेवैष को. त० ४।२० प्राज्ञ मात्मैतैरात्मभिर्भुङ्क्ते यथाविधानं गुरोः कर्माविशेषेणाभिसमावृत्य कुटुम्बे देशे स्वाध्यायमधीयानो,.. ब्रह्मलोकमभिसम्पद्यते यथा विन्दति तच्छृणु १ यो. व. ७३-७४ समन. १।२७ डान्दो. ८/१५५१ भ.गी. १८४५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy