SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४८० यथा बा. उपनिषशापमहाकोशः यथाऽथ - यथा बाला बमनसः प्राणन्त: णान् गच्छति तस्मादु सर्वेषु प्राणेन... प्रविवेश हमनः छोदो. ५।१११ लोकेषु क्षत्रस्यैव प्रशासनमभूत् छांदो. ५।३१७ यथा ब्रह्म त्रिविधात्मकं सचिदा यथा मायामयाद्वीजाजायते नन्दात्मकम् सामर. ९७ तन्मयोऽङ्करः । नासौ नित्यो यथा ब्रह्मानन्दोऽयं लोकः सचिदा न चोच्छेदी तद्वद्धर्मेषु योजना म. शां. ५९ नन्दो भवति तथा जीवसङ्घ यथा मायामयो जीवो जायते खिविधो भवति सामर. ९७ म्रियतेऽपि च । तथा जीवा यथा भवति बालानां गगनं मलिनं अमी सर्वे भवन्ति नभवन्तिच म. शां. ६९ मलैः। तथा भवत्यबुद्धाना यथा मासमहर्जरम् , एवं मां मात्मापि मलिनो मलैः अद्वैत. ८ ब्रह्मचारिणः । धातरायन्तु यथा भवेदृढासनस्तत्त्वं यावत सर्वतः स्वाहा तैत्ति. १२४७ प्रकाशते । स्वयं प्रकाशिते यथा मां त्वं तदैतानवदोयथाऽह. तत्त्वे स्दानन्दस्तक्षणाद्भवेत् अमन. २०५१ __ मेषां नैकञ्चन वेद.. छांदो. ५।३।५ यथाभागमवस्थिताः भ. गी. ११११ यथा मांत्वं तातैतानवदः..(मा.पा.) छां. उ. ५२१५ यथाभूतार्थदर्शित्वमेतावद्धवनत्रये । यथा मुग्धा गविद्वा सो मनसा यदात्मैव जगत्सर्वमिति प्राणन्तः प्राणेन...प्रविवेश निश्चित्य पूर्णता प. पू. २३३५ बृह. ६।१।११ यथा भूमेः पर्वतवृक्षतृणगुल्मलता यथाऽमुष्मिनाकाशे वायुरायत्तः ३ऐत. शरा२ द्यनन्तवस्तुभेदः तथैव... मम यथा मुढो यथा ह्यन्धो यथा सर्वातमुपपन्नं भवत्येव त्रि. म. ना. ८१ धिक्ष एवं वा। तथा वर्तेत यथा मनिष्ठाव्यस्तः पायुः काक लोकस्य स्वसामर्यस्य गुप्तये १ यो. त.७७ कुलायगन्धिकमस्यशिरो वायति ३ऐत. २।४१४ यथाऽमूनि त्रीणि ज्योतीषि, एव. यथा महान्सुहयः सैन्धवः (मा.पा.) बृ. उ. ६।११३ ___ मिमानि पुरुषे त्रीणि ज्योतींषि ३ ऐत. ११२।२ यथा महाफले सर्व रसाः सर्व. यथाऽमृतं विषाद्भिनं विषदोषैर्न प्रवर्तकाः। तयैवान्नमये कोशे लिप्यते । न स्पृशामि अडाकोशास्तिष्ठन्ति वान्तरे त्रि. ब्रा. ११ द्भिन्नो जडदोषाप्रकाशतः आ. प्र. २८ यथा मृदि घटो नाम कनके कुखयथा महारजनं वासः...या वा लाभिधा । शुक्तौ हि रजतअस्य श्रीर्भवति बृह. २।३।६ ख्याति वशब्दस्तथा परे यो. शि.४१४ यथा महासुहयः सैन्धवः पट्टीश यथा यथा सदाभ्यासात्सङ्कल्पशकुन संवृहेदेवर मान् विलयो भवेत् । योगिनो प्राणान्मंदवह वृद.६११३ भवति श्रेयान्कमेत्यागस्तदावदा ममन. २।१०४ यथा माक्षीकैकेन तन्तुना जालं । यथा यथा सदाभ्यासान्मनसः विक्षिपति लेनापकर्षति तथै स्थिरतां भवेत् । वायुवाकायवैष प्राणः ब्रह्मो. १ दृष्टीना स्थिरता च तथा तथा अमम. षया मातृमान्पिढमानाचार्थवान् यथाऽयममिः पृथियां, एवमिदश्रेयात्तच्छैलिनिरब्रवीत् बृह. ४२,३ मुपस्थे रेता ३ ऐत. १२२ यथा मा त्वं गौतमाऽवदो सोसे न । यथाऽयस्पिण्डे हन्यमाने नाभिरभिप्राक स्वतः-पुरा विद्या प्राध भूवत्येवं माभिभूयस्यसौ पुरुषः मैत्रा. ३१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy