SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ यत्सर्व हृदयागारं यत्र सर्व प्रतिष्ठि तम् ! वस्तुनो यन्निराधारं वासुदेवपदं भजे यत्सर्वशास्त्रसिद्धान्तं यत्सर्व हृदयानुगम् यत्सर्व चाप्यख च यत्तत्त्वं तदसौ स्थितः यत्सर्ववद्रुह्यमू यत्सर्व परिपश्यतीति सौक्ष्म्यात् यत्सर्वे सर्वगं वस्तु यत्तत्वं तदसौ स्थित: यत्सङ्गरमभिवावाम्याशाम् यत्संवत्सरं वत्स्यथ व्यथ वेदिष्यथेति । ते ह संवत्सरमृषुः यत्साक्षादपरोक्षाद्भक्ष यमात्मा सर्वान्तरस्तं मे व्याचक्ष्व यत्साङ्ख्यैः प्राप्यते स्थानं यत्साधुभवतिसाधुवतेत्येवनदाहुः यत्साम्पराये मति ब्रूहिनस्वत्... यत्सामानि सोम एभ्यः पवते... तवांस्तर्पयति यत्सामानि सोमाहुतिभिः... तदेवास्तर्पयति यत्साम्यज्ञानकालानिस्वातिरिक्तास्तिताभ्रमम् । करोति स्म निश्शेषं तद्भक्षैवास्मि केवलम् यत्सायं प्रातरति तत्समिघम् यत्सारभूतं सकलं परित्रीं मोद प्रायेणानुभूतमनुविधं सूक्ष्मः यत्सारस्वतं तत्तृतीयस्य, यस्य यत्कामं देवं तच्चतुर्थैस्य यत्सीमिन्द्रो मकरोदनीकैः यत्सुचकं यत्प्रियात्मा तद्वितीयस्य यत्सुवर्णरसा द्यौः ( शरीरे ) यत्सुषिरं तदाकाशम् [ गर्भा. १+ वत्सुषुप्तच जामतश्चैनश्चक्रम तस्याव यजनमसि स्वादा यत्सूक्ष्मं तच्छुकं [ बटुको. १९+ Jain Education International उपनिषद्वाक्यमद्दाकोशः वासुदे. शीर्षक अ. पू. ३१२१ अ. पू. ३१२३ पं. ब्र. १ सूर्यता. ११२ ञ. पू. ३१२२ सहवै छाग टाउ गृह- २२४|१ भ.गी. ५१५ छान्दो. २१११३ कठो. ११२९ सहवे. १४ सहवे. १४ भस्मजा. शीर्षकं महाना. १८/१ पारमा ८।१ नृ. पटूच. ४ बा. मं. १० नृ षट्च ६ छान्दो. ३।१९।२ शारीरको १ महाना. १४/२ अ. शिरः ३|४ 1 यथाऽऽका यत्स्वपन्तश्च जायतश्चैनश्चक्रम तस्यावयजनमसि स्वादा यत्स्वयं प्राक्तनं कर्म पितामातेति तत्स्मृतम् यत्स्वरूपज्ञानिनः सर्वमविदितं विदितं भवति । तत्सर्वं परमरहस्यं कथितम् यत्स्वाध्यायमधीयीत कामप्यचं यजुः साम वा तद्वहायज्ञः सन्तिष्ठते यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् । न हेमकटकात्तद्वगच्छच्छन्दार्थता परा यथा करी करेणैव पानीयं प्रपिबेत् सदा । सुपुन्ना वज्रजालेन पवमानं यसेत्तथा ( ते होचतुः यथाऽकला अत्रदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वासः यथाकर्म यथाविद्यं ( स... प्रत्याजायते ) यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तौ मनसैवमिति प्रविवेश ह वाक् यथाकामं प्रान्वृच्छथ यदि विज्ञास्यामः सर्वे ह वो वक्ष्याम इति ( अतः ) यथाकामं जपित्वा पश्येम शरदः शतमिन्द्र जीवेत्याशिषः प्रार्थयते यथा कायस्तथा सर्व चित्तदृश्य मवस्तुकम् यथाकारी यथाचारी तथा भवति, साधुकारी साधुर्भवति, पापकारी पापो भवति यथाssकाशस्तथा देह आकाशा दपि निर्मल: For Private & Personal Use Only महाना. १४/२ शिवो. ७/१०९ त्रि. म. ना. ८/६ सहवे. १४ महो. ४/४६ ४७५ यो. शि. १।११७ बृद्द. ६।११८ कौ. त. ११२ छां. ५१११८ प्रश्नो. ११२ सन्ध्यो. ३ अ. शां. ३६ बृह. ४/४/५ यो. शि. १३४२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy