________________
यत्सर्व
हृदयागारं यत्र सर्व प्रतिष्ठि
तम् ! वस्तुनो यन्निराधारं वासुदेवपदं भजे यत्सर्वशास्त्रसिद्धान्तं यत्सर्व
हृदयानुगम्
यत्सर्व चाप्यख च यत्तत्त्वं
तदसौ स्थितः
यत्सर्ववद्रुह्यमू यत्सर्व परिपश्यतीति सौक्ष्म्यात् यत्सर्वे सर्वगं वस्तु यत्तत्वं तदसौ स्थित: यत्सङ्गरमभिवावाम्याशाम् यत्संवत्सरं वत्स्यथ व्यथ वेदिष्यथेति । ते ह संवत्सरमृषुः यत्साक्षादपरोक्षाद्भक्ष यमात्मा सर्वान्तरस्तं मे व्याचक्ष्व यत्साङ्ख्यैः प्राप्यते स्थानं यत्साधुभवतिसाधुवतेत्येवनदाहुः यत्साम्पराये मति ब्रूहिनस्वत्... यत्सामानि सोम एभ्यः पवते...
तवांस्तर्पयति
यत्सामानि सोमाहुतिभिः... तदेवास्तर्पयति
यत्साम्यज्ञानकालानिस्वातिरिक्तास्तिताभ्रमम् । करोति स्म निश्शेषं तद्भक्षैवास्मि केवलम् यत्सायं प्रातरति तत्समिघम् यत्सारभूतं सकलं परित्रीं मोद
प्रायेणानुभूतमनुविधं सूक्ष्मः यत्सारस्वतं तत्तृतीयस्य, यस्य
यत्कामं देवं तच्चतुर्थैस्य यत्सीमिन्द्रो मकरोदनीकैः यत्सुचकं यत्प्रियात्मा तद्वितीयस्य यत्सुवर्णरसा द्यौः
( शरीरे ) यत्सुषिरं तदाकाशम् [ गर्भा. १+ वत्सुषुप्तच जामतश्चैनश्चक्रम तस्याव
यजनमसि स्वादा यत्सूक्ष्मं तच्छुकं [ बटुको. १९+
Jain Education International
उपनिषद्वाक्यमद्दाकोशः
वासुदे. शीर्षक
अ. पू. ३१२१
अ. पू. ३१२३
पं. ब्र. १ सूर्यता. ११२
ञ. पू. ३१२२ सहवै
छाग टाउ
गृह- २२४|१ भ.गी. ५१५ छान्दो. २१११३
कठो. ११२९
सहवे. १४
सहवे. १४
भस्मजा. शीर्षकं
महाना. १८/१
पारमा ८।१
नृ. पटूच. ४ बा. मं. १०
नृ षट्च ६ छान्दो. ३।१९।२
शारीरको १
महाना. १४/२ अ. शिरः ३|४
1
यथाऽऽका
यत्स्वपन्तश्च जायतश्चैनश्चक्रम तस्यावयजनमसि स्वादा यत्स्वयं प्राक्तनं कर्म पितामातेति
तत्स्मृतम् यत्स्वरूपज्ञानिनः सर्वमविदितं विदितं भवति । तत्सर्वं परमरहस्यं कथितम् यत्स्वाध्यायमधीयीत कामप्यचं
यजुः साम वा तद्वहायज्ञः सन्तिष्ठते
यथा कटकशब्दार्थः पृथग्भावो न
काञ्चनात् । न हेमकटकात्तद्वगच्छच्छन्दार्थता परा यथा करी करेणैव पानीयं प्रपिबेत् सदा । सुपुन्ना वज्रजालेन पवमानं यसेत्तथा ( ते होचतुः
यथाऽकला अत्रदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वासः यथाकर्म यथाविद्यं ( स... प्रत्याजायते )
यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तौ मनसैवमिति प्रविवेश ह वाक् यथाकामं प्रान्वृच्छथ यदि विज्ञास्यामः सर्वे ह वो वक्ष्याम इति
( अतः ) यथाकामं जपित्वा पश्येम शरदः शतमिन्द्र जीवेत्याशिषः प्रार्थयते
यथा कायस्तथा सर्व चित्तदृश्य
मवस्तुकम् यथाकारी यथाचारी तथा भवति, साधुकारी साधुर्भवति, पापकारी पापो भवति यथाssकाशस्तथा देह आकाशा दपि निर्मल:
For Private & Personal Use Only
महाना. १४/२
शिवो. ७/१०९
त्रि. म. ना. ८/६
सहवे. १४
महो. ४/४६
४७५
यो. शि. १।११७
बृद्द. ६।११८
कौ. त. ११२
छां. ५१११८
प्रश्नो. ११२
सन्ध्यो. ३
अ. शां. ३६
बृह. ४/४/५
यो. शि. १३४२
www.jainelibrary.org