SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ४७४ यत्रैत उपनिषद्वाक्यमहाकोशः यत्सर्वस्य - (अथ ) यत्रैतदरमाच्छरीरादु. । यत्सत्यं वा विष्णुरुद्योगः सूर्यो क्रामत्यथैतैरेव रश्मिभिरूल गौर्वा विष्णुर्विशत् विश्वं, विश्वं 'माक्रमते छांदो. दा६५ सन्दधानः तद्विश्वं विष्णवे विश्वयत्रेतदस्मिन्छरीरे सस्पर्शनोष्णि रूपाय स्वाहा परमा. ५।५ मानं विजानाति तस्यैषाश्रुतिः छांदो. ३११३८ । यत्सत्यं विज्ञानमानन्दं निष्क्रिय यत्रैतदित्थेत्थेत्यभिपश्यति आर्षे. ९।१ निरखनं सर्वगतं सुसूक्ष्म यत्रैतोछासी भवति बृह.४।३।३५,३८ सर्वतोमुखमनिर्देश्यममृतमस्ति यत्रैतद्देवास्तत्प्राप्य तदमृतो तदिदं निष्कलं रूपम् शांडिल्यो. ३२ भवति, यदमृता देवाः कोत. २११४ । यत्सत्त्वमुभयोरनुगोप्ता तत्सत्यं (अथ) यौतदाकाशमन विषण्णं सत्यपाय सत्याय स्वाहा । पारमा. ४९ चक्षुः स चाक्षुषः पुरुषः छांदो. ८।१२।४ (अथ) यत्सत्रायणमित्याचक्षते (अथ) यौन धनन्तीव जिनंतीव ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव हस्तीव विच्छाययति बृह. ४।३।२० सत आत्मनत्राणं विन्दते छान्दो. ८।५।२ यत्रैव जातं सकलेवरं मनस्तत्रैव यत्सप्तभूमिकाविद्यावेद्यानन्दकलेलीनं कुरुते स योगात् । स वरम् । विकलेवरकैवल्यं रामएव मुक्कोहिनिरहङ्कतिःसुखी.. यो. शि. १११२३ / चन्द्रपदं भजे अक्ष्यु. शीर्षक यत्रविद हवाएषा ब्रह्माणा (मा.) छां. उ.४।१७१९ । यत्सप्तान्नानि मेधया तगसाऽजनयत्रैवंविद्रह्मा भवति छांदो.४।२७८,९ यत्पितेति मेधया हि तपसा यत्रैष एतद्वालाके पुरुषोऽशयिष्ट जनयत्पितैकमस्य साधारणमियत्रैतद द्यत एतदगाद्धिता तीदमेवास्य तत्साधारणमन्नं नाम हृदयस्य नाड्यः को. त. ४।१९ । यदिदमद्येत बृह. १।५।२ यत्रैष जगदाभासो दर्पणान्तः पुरं यत्सप्तान्नानि मेधया तपसाऽजनयथा । तद्रमाहमिति ज्ञात्वा यत्पिता। एकमस्य साधारणं द्व कृतकृत्यो भवानघ अध्यात्मो. १० देवानभाजयत् । त्रीण्यात्मनेयत्रोपरमतेचित्तं निरुद्धयोगसेवया । ऽकुरुत पशुभ्य एकं प्रायच्छत् बृह. ११५/१ यत्रचैवात्मनात्मानंपश्यन्नात्मनि यत्समत्वं तयोरत्र जीवात्मपरमातुष्यति [ यो. शि. ३३१४+ भ. गी. ६१२० त्मनो....समाधिरभिधीयते सौभाग्य. २० यत्रोपाकृते प्रातरनुवाकेन पुरा छां. उ. ४।१६४ यत्समाधौ परं ज्योतिग्नन्तं । यत्सकललोकरक्षणचक्र यन्माया विश्वतोमुखम् । तस्मिन्दृष्ट त्मा तच्चतुर्थस्य नृ. षट्च. ६ क्रियाकर्म यातायातो नविद्यते यो. चू. ११३ यत्सकृदुपस्पृशति देन सामानि... यत्समूलमावृहेयुर्वृक्षं न पुनराभवत् बृह. ३।९।३३ प्रीणाति (अथ) यत्समृद्धमिदं तस्यानं मैत्रा. ६।२६ (अथ) यत्सडुववेलायास आदि. ' ( अथ ) यत्सम्प्रति मध्यन्दिने स स्तदस्यवयास्यन्वायत्तानि छान्दो. २।९।४ उद्गीथस्तदस्य देवा अन्वायत्ताः छान्दो. २।९।५ यत्सश्चरति स वायुः [गर्भो.५+ शारीरको. १ यत्सम्मितमनु संयन्ति प्राणिनयत्सञ्चरत्युपविशत्युत्तिष्ठते स्तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. २ च स प्रवर्यः महाना. १८०१ यत्सर्वनिष्ठमजरं समस्तं पारमा. ११८ यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् महो. ४५१३२ यत्सर्वस्य सोमोऽहमेव जनिता यत्सत्यं तदुपास्यताम् पैङ्गलो. ४.१७ विश्वाधिको रुद्रो महर्षिः भस्मजा. २।५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy