SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अविद्या उपनिषद्वाश्यमहाकोशः अव्यक्त अविद्या यावदम्यास्तु नोत्पन्ना अविस्मृत्यगुगेवाक्यमभ्यसेत्तदहर्निशं १यो. त.७९ .क्षयकारिणी महो. ४।११४ । (?)अविशेषविज्ञान विशेषमुपगच्छति मैत्रा. ६।२४ अविद्याया: स्थितिरुन्मेषकाले वि.म.ना.४६ अवृक्षवृक्षरूपाऽसि वृक्षत्वं मे अविद्या विद्यमानव नष्टप्रज्ञेषु दृश्यते महो.४।११२ । विनाशय तुलस्यु.६ अविद्यांशे सुतादौ वा कः क्रमः अवृतेः सदसत्वाभ्यां वक्तव्ये सुखदुःखयोः महो. ५।१६७ ___ बन्धमोक्षणे । नावृतिब्रह्मणः... २ आत्मो. २७ अविनाभाविनी नित्यं जन्तूनां अवृद्धं वृद्धं चावृद्धं प्रकृष्टं चाकृष्टप्राणचेती। आधाराधेयवञ्चैत मित्येवं स्तोत्र्यतमं भवति संहितो. ३२ एकभावे विनश्यतः अ.पृ. ५१५२ अवेक्षमाणमात्मानं [गम]... अविनाशि चिदाकाशं सर्वात्मक भानु रक्षं जपेन्मनुं रामर. २५ मखण्डितम्...तदस्मीति... छम.पू. १।२२ अवेक्षेत गतीनणां कर्मदोषसमुद्भवाः भवसं. ११३ अविनाशि तु तद्विद्धि भ.गी.२०१७ अवेहि मां भार्गव वक्रतुण्डं ग.पू. ११९ अविनाशिनामदेशकालवस्तुनिमित्तेषु .. अवेदनं विदुर्योग..योगस्थःकुरुकर्माणि अश्युप. ६ विनश्यत्सुयन्नविनश्यतितदविनाशि सर्वसारो. ६ अवोत्तरात्तात् गणप. ३ अविनाशी वा अरेऽयमात्मा अव्यक्तत्वात्सुक्ष्मत्वाददृश्यत्वादनाअनुच्छित्तिधर्मा ह्यत्वान्निर्ममत्वाच्चानवस्थोऽकर्मा बृह. ४।५।१४ कर्तेवावस्थितः स्वस्थः(आत्मा) अविभक्तं च भूतेषु भ.गी. १३३१७ भैत्रा. २।१० अविभक्तं विभक्तेपु अव्यक्तनिधनान्येव भ.गी. २।२८ भ.गी.१८२० | अव्यक्तभावरहङ्कारज्योतिरह... अविभक्तांस्त्रीनेव लिङ्गरूपानेव महाना.१४.१५ च सम्पूज्य [ ब्रह्मविष्णुरूपान् ] नृसिंहो. ३।४ अव्यक्तमक्षरे विलीयते सुबालो. २२ अव्यक्तमहत्तत्त्वमहदहङ्कार इति भविमुक्तं न विमुंचेत् जाबा. १+ काभेश्वरी वनेश्वरी... देवताः भावनो.६ [रामो. १११+ तारसा. श१ अव्यक्तलिङ्गा व्यक्ताचारा अविमुक्तं कुरुक्षेत्रंदेवानांदेवयजनं जाबा.१+ __ अनुन्मत्ताः [याज्ञव.२+ आश्रमो.४ [समो. १११+ तारसा. १११ अव्यक्तलिङ्गोऽव्यक्ताचारोदिवानक्त.. प.ह.प.८ भविमुक्तं तव क्षत्रेसषांमुक्तिसिद्धये, अयक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्त.. अहं [रामः] सन्निहितस्तत्र... रामो. ३१५ तदृष्टया दर्शयेन्नणाम् ना.प.५१३४ अविमुक्तस्थिते दैवे रुद्रवासे तु अव्यक्तलिङ्गोऽव्यभिचारो बालो. चेश्वरः । प्रागास्तुरुद्रा विज्ञेयाः दुर्वासो.२।१० ___त्मत्तपिशाचवत् (सन्यासी) ना. प. ३२८७ अतिरितरा मेष इतर तारसमेवा.. बृह. ११४४ अव्यक्तलेशाज्ञानाच्छादितपारमाअविरोधेन धर्मस्य सञ्चरेत्पृथिवीं... ना. प. ६।३३ र्थिकजीदस्य तस्वमस्यादिअविवादो विरुद्धश्च देशितस्तं... अ. शां. २ वाक्यानि ब्रह्मैकतां जगः पैङ्गलो. २।६ मविशिष्टतयोपलभ्यमानः सर्वप्राणि अव्यक्तं चैवास्य योनिं वदन्ति विष्णुह. १४ बुद्धिस्थः...कूटस्थ उच्यते सर्वसा. ५ सम्यक्तं तु (रूपं)महेश्वरं रुद्रहृ. १० (१)मविशिष्टसुखस्वरूपश्वानन्द अव्यक्तं दहति,अक्षरं दहति, मृत्यु_.. सुबालो. १५२ इस्युच्यते सर्वसा. ६ अव्यक्तं पर्युपासते भ.गी.१२।३ मविशेषेण सर्व तु यः पश्यति अव्यक्तं मित्वाऽक्षरं भिनत्ति सुबालो.११२ चिदन्वयात् ; सएक्साक्षाद्विज्ञानी अव्यक्तं वाऽन्नमक्षरमन्ना सुबालो. १४१ ...सशिवःसहरिविधिः [महो.४७६ वराहो. २१६३ / अन्यक्तं विशेद्रह्मणि निरन्धनोवैश्वा. मविसयितव्यमनानन्दयितव्यं नृसिंहो. ९।९ । नरो यथावस्मात्..स्वरूपं भजति त्रि.म.ना. ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy