SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अवस्थाउपनिषद्वाक्यमहाकोशः अविद्या.. अवस्थात्रितयेष्वेवं मूलबन्धं... रामो.५।२४ विकारो ह्युपलब्धः सर्वस्य सर्वत्र नसिंहो. ९१ अवस्थामेदादवस्येश्वरभेदः ना. प. ५।१२ | अविकार्योऽयमुच्यते म.गी. २१२५ अवस्फूर्जयमाना इव तद्ब्रह्मेति आर्षे. १११. अविक्रियमव्यपदेश्यमसत्वं.. नृसिंहो.९।९ अवस्यतं मुञ्चतंयन्नोअस्तितनुषुबद्धं लिङ्गोप. १+ अधिक्रियेऽदये पश्यतेहापि सन्मात्रं नृसिंहो. ९।६ ऋक्सं.मं.१०॥६०११२ अविक्रियोमहाचैतन्यास्मात्सवस्मात नृसिंहो. २।३ अवाक्यनादः . __ छां.उ.३।१४।५ | अविचारकृतोबन्धोविचारान्मोक्ष'.. पैङ्गलो. २।९ अवागमनोऽतेजस्कमचक्षुष्क अविचिकित्सन्नकारेणेममनामगोत्रं बृि.उ. ३२८1८+ सुबालो. ३२ ___मात्मानमन्विष्य मकारेण... नृसिंहो. १४ अवामुखः पीड्यमानो..जंतुश्चैव.. निरुक्तो. ११७ अविचिकित्सोऽविपाश:सत्यसक मैत्रा. ७७ अवानोगोचरत्वाचिद्रूपः(आत्मा) नृसिंहो. २७ (?)अविचिकित्सो ब्राह्मणोभवति बृ.उ ४।४।२३ (?)अवाचीदिगुरुचः प्राणाः बृह. ४ारा४ अविच्छिन्नज्ञानाद्वैराग्यसंपत्तिमनुभूय ना. प. ७३ अवाच्यवादांश्च बहुन् भ. गी.२।२६ अविज्ञातविजानतां विज्ञातमविजानतां केनो. २१३ अवाच्यं प्रणवस्याग्रं यस्तं अविज्ञातं विज्ञातं [भवति] छान्दो.६।११३ वेद स वेदवित् [ध्या.वि.१८+ वराहो. ५/७० | अविज्ञातं विनात [अक्षरं ब्रह्म बृ.उ.३।८।११ अवाच्योवा वा गति द्वन्द्वैः... अविज्ञातो विज्ञाता, नान्यो। परिभ्रमामि मैत्रा. ३१ Sोऽस्ति द्रष्टा.. बृह. ३७१२३ अवाधरात्तात् गणप.३ (१)अवितथा इव लक्षितः | वैतथ्य ६ अवानूचानमवशिष्यम् गणप.३ (?)अविदितादधि-इति शुश्रम केनो. १४ अवान्तरदिशो विस्फुलिङ्गाः, तस्मिन्ने अविद्यमानायाविद्यातयाविश्चखिलीकृतं महो.४।१३३ तस्मिन्नमौ.. [छां.उ.५।६।१+ बृह. ६।२।९ अविद्ययामृत्युमेतिविधयाऽमृतमश्नुते भवसं. ३३१ अवाप्य भूमावसपत्नमृद्धं भ.गी. २१८ अविद्यया मृत्युं तीवा.. [ईशा.११+ मैत्रा. ७९ अवाय्वनाकाशम् बृ.उ. ३८१८ अविद्यातत्कार्यहीनः स्वात्मबन्धहरः... अवारितं क्षयं याति वार्यमाणं तु __ आनन्दरूया.. नृसिंहो.२१८+ रामो. २.४ वर्धते (मनः) अमन. २१७. अविद्ययवोत्तमया..विद्या सम्प्राप्यते महो.५।१०९ अवासनत्वात्सततं यदानमनुतेमनः, अविद्यातरुपम्भूतवीजमेकंद्विभास्थितं भवसं. ३:२ ममनस्तातदोदेति..म.पू.४।४८+ मुक्तिको.२।२९ । अविद्यातिमिरातीतं...आनन्दममलं अक्ष्युप. ५१ अवासनं स्थिरं प्रोक्तं मनोध्यानं अविद्यापञ्चपर्वैपा निबध्नातिनृणांसदा भवसं. ३।१० तदेव च । तदेव केवलीभानं.. भ. पू. १।२९ अविद्यापादमतिशुद्धं भवति (ब्रह्म) त्रि.म.ना. ४।१ अविकल्परूपहीदसर्व,नैवतत्र..भिदा नृसिंहो. २१७ अविद्यापादः सुविद्यापादश्वानन्दपाद(१)अविकल्सो नाविकल्पोऽपि नृसिंहो. २।१ स्तुरीयपादः(ब्रह्मणःपादचतुष्टयं) त्रि.म.ना.११४ अविकल्पोऽपि नात्र काचन अविद्याप्रपंचस्यनित्यत्वमनित्यत्वंवाकथं त्रि.म.ना.३२ भिदाऽस्ति नृसिंहो. ८७ अविद्याभूतवेष्टितो जीवो देहान्तरं । अविकल्पो ह्ययमा प्राप्य लोकान्तरं गच्छति पैङ्गलो.२१९ गोचरत्वाच्चिद्रूपश्चतूरूप अविद्यायां बहुधा वर्तमाना वयं मोकारो एव नसिंहो. २७ __ कृतार्था इत्यभिमन्यन्ति बालाः मुण्ड.१।२।९ अविकल्पो ह्ययमोङ्कारोऽद्वितीयः नृसिंहो. २७ अविद्यायामन्तरेवर्तमाना:स्वयंधीग: अविकल्पो ह्ययमात्माऽद्वितीयत्वात नसिंहो. ८७ पण्डितमन्यमानाः कटो.२१५+ मुं.उ. १।२। भविकल्पाययमोङ्कारोऽद्वितीयत्वादेव नृसिंहो. ८७ ! अविद्यायामन्तरेवेष्टयानाःस्वयंधीराः अविकारोऽहमव्ययः, शुद्धो बोध... अध्यात्मो. ६९ [मा.पा.] मुं.उ.१।२।८+ मैत्रा. ७+ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy