SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अपां प्र अपां प्रवेशे वा अभिप्रवेशे वा अपां यः शिवतमो रस इत्येके अपां रसो मधुनः सर्पिषश्च क्षीरस्य वानस्य.. सरसेन श्राद्धंप्रानुवंति अपां वा एष ओषधीनां रसः अपां सोम्य पीयमानानां योऽणिमा अपि च येषां बुभूषति य एवं वेद अपि चेत्सुदुराचारः अपि वेदसि पापेभ्यः अपि त्रैलोक्यराज्यस्य अप्राणा इतिहा. ८४ स. १५ छां.उ. ६ ६ ३ अपूर्वोऽनन्तरोऽचाह्योऽनपरः प्रणवः अपृच्छं मातरं सा मा प्रत्यब्रवीत् पैतु मृत्युरमृतं न आगन् अप्यजेन सा जिता पुरा ( माया ) अप्यधः प्रसरत्यौ जीवन्मुक्त:... अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ... विषमश्चित्तनिग्रहः अप्रकाशोऽप्रवृत्तिश्व भ.गी. ४ | ३६ |अप्रतयैमनूपमं, अपारपारं (ब्रह्म) अप्रतर्क्यमप्रकाश्यमसंवृतं (ब्रह्म) | अप्रतक्र्योऽहम् ( जीवन्मुक्त: ) बृ. उ. ६।१।१ भ.गी. ९।३० भ.गी. १।३ (थ) अपिधानमस्यमृतत्वायोपस्पृश्य.. प्रा. हो. १।१२ ३ ऐत. २|४|६ अपिधाय कर्णा उपशृणुयात् (अथापि ) अपिधायाक्षिणी उपेक्षेत अपिपासएव सबभूव, सोंडतवेलायां.. मपि य एनं शुष्के स्थाणौ निषिध्येजायेरच्छाखाः प्ररोहेयुः पलाशानीति [ बृह. ६ | ३|७, ८, १०,११,१२ अपिवर्षसहस्रायुःशास्त्रांर्तनाधिगच्छति पैङ्गलो. ४।१६ कौ. उ. २।१५ कौ. उ. २।१५ अपि वाताद्वा सम्भाषमाणस्तिष्ठेत् अपिवाऽस्याभिमुखत एवासीत अपिशीत रुच्चावसुतीक्ष्णेऽपदुमण्डले मप्यधः प्रसरत्यनौ जीवन्मुक्तो... अपि सर्व जीवितमल्पमेव, तवैव... मपिशतं विज्ञानवतामेको बलवान्.. अपि हास्य परिमोषिणो ऽस्थीन्यपअहु रन्यन्मन्यमाना: (१) अपिहितः सहस्राक्षेणहिरण्मयेन.. अपि हि न ऋषेर्वचनं श्रुतम् अपीतिश्च भवति य एवं वेद अपीदं सर्वमाददीय यदिदं पृथिव्यां मपीदं सबै दहेयं यदिदं पृथिव्यां अपुत्राचैवापवो लोके सन्ति व निन्दिताः रौरवे नरके... अपुनर्भवया कोशं भिनत्ति (?) अपुष्पा याश्च पुष्पिणी: अपूर्वमनपरमनन्तर माझं (ब्रह्म) अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम; यः पश्यति स पश्यति पर्व स्थानिधर्मो हि यथा स्वर्ग.. Jain Education International उपनिषद्वाक्यमहाकोशः जाबालो. ५ मैत्रा. ६ ३१ ३ ऐत. २४/६ छां. ३।१७।६ अ. पू. ४1९ कठो. ११२६ छान्दो. ७१८११ बृह. ३१९/२६ मैत्रा. ६८ बृ. ६/२/२ माण्डू. १९ केनो. ३१९ केनो. ३१५ इतिहा. ९४ सुबालो. १११२ प्राणा. १।३ बृद्द. २/५/१९ जा.द. ४।६० वैतथ्य ८ अप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र धाशङ्कं भवसि अप्रतिष्ठो महाबाहो अप्रतिष्ठितं वै किल ते दाल्भ्य साम अप्रमत्तस्तदा भवति, योगो हि... अप्रमत्तः कर्मभक्तिज्ञानसम्पन्नः .. अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् अप्रमाणमनिर्देश्यं (परंब्रह्म) अप्रमेयमतीन्द्रियं ܕܕ ) अप्रमेयमनाद्यन्तंनिष्कलं.. शान्तं (शिवं अप्रमेयमनाद्यन्तंयज्ज्ञात्वामुच्यतेबुधः अप्रमेयमनाद्यं च ज्ञालाच परमंशिवं अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम; शुद्धं सूक्ष्मं निराकारं (ब्रह्म) अप्रमेयमनूपमम् (ब्रह्म) [जा.द. ९/४ + अप्रमेयमस्त्रमदीर्घमस्थूलमनणु... 1 अप्रमेयोऽनाद्यन्तः ( आत्मा ) अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति : (?) अप्राप्यतो हि किं स्यात् अस्वङ्गुल्या मथिते मथितं अप्राणन्ननपान स्वां निराकरोति अप्राणन्ननपानन्नुद्गायति अप्राणननपानन्वा चमभिव्याहरति अप्राणन्ननपानन्नृचमभिव्याहरति अप्राणममुखममात्रमनन्तरमबाह्यम् अप्राणमुखम श्रोत्रमवागमन:.. (ब्रह्म) अप्राणयितव्यमनपानयितव्यं अप्राणाख्यः प्राणसं स्पर्शेनोज्ज्वलति For Private & Personal Use Only ४३ आगम. २६ छां. उ. ४१४१४ महाना. १३१७ वृष्णो. ५ अ. पू. ४०९ महो. ३।२० भ.गी. १४ । १३ यो. शि. ३।१७ सुबालो. ३३२ आ. प्र. ६ बृह. ४।१।३ भ.गी. ६।२८ छां. १८२६,८ कठो. ६।११ ना. प. ३१७७ मुण्ड. २१२१४ यो.शि. ३।१८ यो. शि. ३।१८ भस्म. १1१ त्रि.ना. ५/९ ब्र. वि. ९ यो. शि. २।१६ अं. पू. ५/७३ बालो. ३२ मन्त्रा. ७/१ म. शां. १७ बृ. उ. ४।१।३ अ. शि. २/४ .छां. ११३१५ छां. उ. १।३।४ छां. उ. १।३।४ छां.उ. १।३।४ बृद्द. ३१८१८ सुबालो. ३।२ नृसिंहो. ९९ मैत्रा. ६।२६ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy