SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४२ अपाणिउपनिषद्वाक्यमहाकोशः अपां ने अपाणिपादो जवनो ग्रहीता पश्यत्य (ॐ) अपानात्मने ॐतत्सत् .. चक्षुः स शृणोत्यकर्णः। स वेत्ति अपानात्मने... गोपालो. २४ वेद्यं...तमाहुरग्र्यं पुरुषं महान्तं श्वेताश्व.३।१९ अपानाव्यङ्गुलादूर्ध्वमधोमेदस्यतावता, [+ना.प.९।१४+ भवसं.२।४५ देहमध्यं मनुष्याणां... त्रि.प्रा. २०६६ अपाणिपादोऽहमचित्यशक्तिःपश्याम्य अपानानिषदा यक्षराक्षसगन्धर्वाश्च चक्षुः स शृणोम्यकर्णः। ...न - [अजायन्त] सुबालो. २११ चास्ति वेत्ता मम, चित्सदाऽई.. व. २१ अपानान्मृत्युः [निरभिद्यत] २ऐत. १४ अपाण्डर उदानश्च (प्राणवायुः) अ.ना.३८ अपाने चोध्वेगेयाते...तेन कुण्डलिनी अपात्रेभ्यश्च दीयते भ.गी.१७।२२ सुप्तासन्तप्तासम्प्रबुध्यते । दण्डाहतअपान उत्तरः पक्षः, बाकाश मात्मा तैत्ति. २।२ भुजङ्गीव निश्श्वस्य ऋजुतां व्रजेत् योगकुं. ११४२ अपान (न)उत्सर्गे (विषये-कायें) गर्मों.१ अपाने जुह्वति प्राणं भ.गी. ४।२९ अपानप्राणयोरक्यं...युवा भवति अपाने तृप्यति वाक्तृप्यति छां.उ. ५।२।२ वृद्धोऽपि.. मूलबंधनात् यो. चू.४७ । । अपानेन हि गन्धाञ्जिति [प्राणः] बृह. ३।२।१२ अपानमन्नेनाप्यायस्व महाना.१६६४ । । अपानेन ह्ययंयतःप्राणोन पराग्भवति १ऐत. १९८४ अपानमूर्ध्वमुत्कृष्यमूलबंधोऽयमुच्यते ध्या. वि. ७५ []अपाने निविष्टोऽमृतं जुहोमि महाना. १६३ अपानमूर्ध्वमुत्थाप्य...योगी जरा अपाने मूलकन्दाख्यं कामरूपं विनिर्मुक्त: षोडशो वयसा भवेत् शां. १७१३ च तज्जगुः योगरा. ६ अपानमेवाप्येति योऽपानमेवास्तमेति सुबालो. ९।२ [?] अपाने निर्विश्यामृतं हुतं... महाना. १६६४ अपानवायुम॒त्रादेःकरोतिचविसर्जनम् त्रि.ना. २।८४ अपानेऽस्तङ्गते प्राणो यावन्नाभ्युदितो मपानश्चन्द्रमा देहमाप्याययति प. पू. ५।२९ हृदि तावत्सा कुम्भकावस्था अपानश्चरति ब्रह्मन् गुदमेढ़ोरुजानुषु त्रि.पा. २८० योगिभिर्याऽनुभूयते मुक्ति. २०५१ अपानश्चोर्ध्वगोभूत्वा..प्रसार्यस्वशरीरं अपानोऽप्यनिशंब्रह्मन्स्पन्दशक्तिःसदा. तु...सुषुम्ना..विद्युलेखेव संस्फुरेत् योगकुं.१।६४ गतिः...देहे,अपानोऽयमवास्थितः अ. पू.५।२६ अपानस्तस्य (प्राणवायोः ) मध्ये तु अपानो वर्तते नित्यंगुदमध्योरुजानुषु; इन्द्रगोपसमप्रभः । समानस्तु उदरे सकले कठ्यां नाभौजद्द... जा.द. ४२७ द्वयोर्मध्ये... __ अ. ना. ३७ अपानोऽस्तङ्गतोयत्र.. तच्चित्तत्वंसमाश्रय अ. पू. ५।३१ अपानस्तु पुनर्गुदे,समानोनाभिदेशेतु अ. ना. ३५ ।। अपान्तरतमो ब्रह्मणे ददौ सुबालो.७३ अपानं प्रत्यगस्यति कठो. ५।३ अपान्याभिप्राण्यादिद्रियेणतेरेतसारेत.. बृह- ६।४।११ अपानं मुकुलीकृत्य पायुमाकृष्य... वराहो. ५१३३ अपापमशठं वृत्तमजिज़ नित्यमाचरेत् ना.प. ३१७४ मपानं व्यानमुदानं समानं वैरम्भं अपामपोऽग्निरनौ वा व्योनि व्योम... मैत्रा. ४१६ मुख्यमन्तर्यामं प्रभजनं कुमार अपामसोमममृता अभूम अ.शिरः ३२ श्येनं श्वेतं कृष्णं... दहति सुबालो. १५।२ [ऋक्सं.६।४।११ =4.८१४८१३ अपानः कति प्राणं प्राणोऽपानंच अपामूर्मिसचमानःसमुद्रंतुरीयंधाम सुदर्श.. कर्षति [यो. चू. ३०+ यो. शि.६।५३ अपामोषधय ओषधीनां पुष्पाणि बृ. उ. ६४।१ मपानःप्रतिप्रस्थाता । व्यानःप्रस्तोता प्रा. हो.४१ अपामोषधयो रसः, ओषधीनांपुरुषः छां.उ. १।१२ भपानाख्यस्य वायोस्तु विण्मूत्रादि अपारपारमच्छेद्यमचित्यमतिनिर्मलं यो.शि.३।१७ विसर्जनम् [कर्म] जाद.४ अपारब्रह्मविद्यासाम्राज्याधिदेवतां... त्रि.म.ना.६७ अपानात्काति प्राणोऽपानः अपांकागतिः,इत्यसौलोकातिहोवाच छां.. ११८५ प्राणाप कर्षति घ्या. बि. ६० सपा नेतारं भुवनस्य गोपा चित्यु-११।९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy