SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ - - - - - - अन्ननो उपनिषद्वाक्यमहाकोशः ___अन्यथा ३९ अमं नो भगवानागायतु छां. १२१२।२ अन्नाद्रेतः (जायते) ग. शो. २१५ अमं पशूनां प्राणोऽनं ज्येष्ठमनं अन्नाद्वाव भूयोऽस्तीति तन्मे..प्रवीतु छान्दो.७।९।२ भिषक्स्मृतम् मैत्रा. ६।१३ । अन्नाद्वीये तपो मन्त्राः कर्म. अनं पुनः पुनर्जनयते बृ. उ. १।५।२ लोकालोकेषुनाम च प्रो. ६४ अनं प्रयन्त्यभिसंविशन्ति(भूतानि) तैत्ति. ३२ मन्नाद्वैप्रजाःप्रजायन्ते..पृथिवींश्रिताः मर्म प्राणं चक्षुःोत्रंमनोवाच मिति तैत्ति. ३११ [ति. २२+ मैत्रा. ६।११ ममं प्राणेन सम्मितम् इतिहा. ४ अन्ननजातानि जीवन्ति,अन्नं प्रयन्ति.. तैत्ति. २ अमं प्राणो वृषादर्विः... इतिहा. ५ अनेन पशनां तृणेन तत्तजीवानां मन्नं बहु कुर्वीत, उद्भतम तैत्ति . १९ _[तृप्तिदा] सीतो. ७ मनं बहु भविष्यति (सुवृष्टया) छां. ७१०.१ | अन्नेन प्राणाः, प्राणैर्बलं, बलेन तपः महा. १४.१३ अमं ब्रह्म यवानं ब्रह्म राधोप. ४।२ अनेन मूलेनापोमूलमन्विच्छ छां.उ. ६८४ अनं ब्रह्मेति व्यमानात् तैत्ति. ३२ अनेन वाऽथवायेनशाकमूलफलेनवा इतिहा. ९१ ममं ब्रह्मेत्येक आहुः, तन्न, तथा अन्नेन वाव सर्व प्राणा महीयन्ते तैत्ति. २५/३ पूयतिवाऽनं, ते प्राणात् बृह. ५।१२।१। अन्नेन शुङ्गेनापो मूलमन्विच्छ छां.उ. ६८४ अ या वाग्विराट छां. १११३१२ अन्नेन हीदं सर्वमश्नुते [१ऐत.१।२।१, २,३,४,५,६ अमं वावपलायः तस्मा..नाभीयात् छां. ७९।१ अन्नेन हीमानि सर्वाणि भूतानि अनं वा भस्य सर्वस्य योनिः भैत्रा. ६।१४ समनल्ति १ऐत. शरा अमं वै प्रजापतिः,ततोईवे गद्रेतः, अन्नेनाभिषिक्ताः पचन्दीमे प्राणाः मैत्रा. ६.१२ तस्मादिमाःप्रजाः प्रजायते प्रमो. १११४ अनेनेम लोकं जयत्यन्नेनामुं... १ऐत.१२७ अन्नं वै वि,मन्नेहीमानिभूतानिविष्टानि बृह.५।१२।१ छां.उ. १॥३॥६ ममं सतहोता चित्त्यु.७३ । अन्ने होमानि सर्वाणि भूतानि । असं हि भूतानां ज्येष्ठम् तैत्ति. २२ विष्टानि । रमिति प्राणो वैरं बृ.उ.५/१२।१ मन्मात्पुरुषः [वैत्ति. २।११+ ना.उ.ता.११५ । अनः पानरावसथैः प्रतिकल्पन्ते बृ.उ.४।३।३७ भन्मात्प्राणा भवन्ति भूतानां महाना.१७१ अन्यकृतस्यैनसोऽवयजनमसि महाना.१४१ मन्नात्प्राणो मनः सत्यलोकाःकर्मसु.. मुण्ड. १११।८ । [+आप. औ. स. १३।१७।९ मन्नावश्च सोम एवानं... अन्यच्छ्रेयोऽन्यदुतैव प्रेयः कठो. २१ मनादो भवति य एतामेवं सानामुप.. छां.उ.१।१३।४ अन्यजन्मकृताभ्यासात्स्वयंतत्त्वंप्रकाशते अमन.२।११० मन्मादो भवति, य एवेदं वेद छां.उ. ४.३८ । अन्यतरामेव वर्तनी संस्करोति ममादोऽधिपतिर्य एवं वेद वृ.उ.१।३।१८ [संस्कुर्वन्ति-मा.पा.हीयतेऽन्यतरा छां. ४११६३ ममादोवसुदानो विन्दतेवसु,यएवं.. बृह. ४।४।२४ अन्यत्र कथं तदुपलभ्यते कठो.६।१२ मन्नादो वाऽधिपतिः [पा.] बृ.उ.१।३।१८ : अन्यत्र चैव सर्पत्त शिवो. ७३६ भन्नाद्रवन्ति भूतानि भ. गी. ३२१४ अन्यत्र धर्मादन्यत्राधर्मात् कठो. २०१४ भमायायव्यूहध्वं सोमो राजाय... राधोप. ४।२। अन्यत्र भूताच भव्याप यत्पश्यसि... कठो. २०१४ [पा. गृ. सू. २।६।१७+ । अन्यत्रमना अभूवं नादर्श बृ. उ. १।५।३ हि. गृ. सू. १।१०।१ अन्यत्रमना अभूवं नाभौषम् वृ.उ. १।५।३ अमाद्धयेवखल्विमानि भूतानिजायन्ते तैत्ति. २ अन्यत्र मे मनोऽभूदित्याह को. उ.३७,७ भमानतानामुत्पत्तिः मैत्रा. ६३७ (?)अन्यत्रायतनमलब्ध्वा छां.उ.६८२ अन्नाबूतानि जायन्ते [ तेत्ति.२।२+ मैना. ६।१२ | अन्यत्रास्मात्कृताकृतात् कठो. २०१४ मन्नाधकामो निर्भुनं घूयात् ३ ऐत. १।३।२ अन्यथा गृहतः स्वप्नो निद्रां स्वप्नं । भागम. १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy