SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अन्धं त. उपनिषद्वाक्यमहाकोशः अलंग अन्धं तमः प्रविशन्ति येऽविद्या (१) अन्नमयः कोश इत्युच्यते सर्वसा.४ मुपासते [ईशा.९+ बृह.४।४।१० अन्नमात्मन आगायानि छो...२।२२।२ अन्धं भुवनमंधस्यप्रकाशंतुसुचक्षुषाम् वराहो. २।२२ | (अतः) अन्नमात्मेत्युपासीत मैत्रा. ६०१२ अन्धः सन्नन्धो भवति छां.उ. ८।४।२ | (अथ) अन्नमापश्चन्द्रमा इत्याप्या. अन्धा बधिरा मुग्धाः क्लीबा मूका यनवत्येषा मैत्रा. ६५ उन्मत्ता इव परिवर्तमानाः नृसिंहो. ६।३ | अन्नमायुर्वा एष यद्वायु: २ऐत. ११. अन्धा खजा:कुळजावामनका भवन्ति गर्भो.३ अन्नमितरे पशवः १ऐत. ३३१३ अन्धेन तमसावृताः बृ.उ.४।४।११ अन्नमितिहोवाच-सर्वाणिहवा..भूतानि छां. १।११९ मम्धेनैव नीयमाना यथान्धाः कठो. २१५+ | अन्नमिहारऽऽहरदनपते३ममिहा[मु. उ.१।२।८+ मैत्रा. ७९ ___२ऽऽहरा२ऽऽहरों छा.उ.११२५ अन्धोदपानस्थोमेकइवह्यस्मिन्संसारे अन्नमेव विजरनमग्नं संवननं स्मृतं मैत्रा. ६।१३ त्वं नो गतिः मैत्रा. ११८ अन्नरसविज्ञातारं विद्यात् को... ३८ अन्धोऽभविष्यद्यन्मांनागमिष्यति छां. ५।१३।२ अन्नरसान्मे त्वयि दधानीति पिता को... २०१५ मन्न इत्यु हैक आहुः बृ.उ.१।३।२७ / अनरसांस्ते मयि दध इति पुत्रः को. १.२०१५ मनकामेनेदं प्रकल्पितं ब्रह्मणा मैत्रा. ६.१२ । अन्नरसेनैव भूत्वाऽनरसेनाभिवृद्धि अन्नकार्याणां(षण्णां)कोशानां समूहो प्राप्यानरसमयपृथिव्यां यद्विनमयः कोश इत्युच्यते सर्वसारो. ४ लोयते सोऽनमयकोशः पैङ्गलो. २५ (१) अन्नत्वं न पुनरुपति मैत्रा..६.९ . अन्नवतो वे स लोकान् पानवतो. (१) अन्नदास्त्वेवैनमुपमन्त्रयते को.उ.२११ भिसिद्धपति यावदमस्य... छान्दो.७।९।२ अन्नपतेऽन्नस्यनोधेह्यनमीवस्यशुष्मिणः प्रा. हों. ११५ छा.उ.१७ [वा.सं. ११४८३+ तै.सं.४।२।३।१ [+१।१।४+२।८३+चि.३।६+ १७ अन्नपानपरो भिक्षुः...आविकं वा। मनवान्प्राणवान्मनस्वान्विज्ञानवानानाविकं वा...प्रतिगृह्ययतिश्चैतान् नन्दवांश्च भवति मैत्रा. ६।१३ पतत्येव न संशयः १सं.सो.२।९५ अन्नशुद्धपैव सत्त्वस्य विवृद्धिः... भवसं. ४९ (१)अन्नपानलोकेन सम्पन्नो महीयते छां.उ. ८।२७ अन्नस्य का गतिरित्याप इति होवाच छ... १२८४ याविनवेदमपकल्पयेतशिवो. अनस्य परिपाकेन रसवृद्धिः प्रजायते बराहो.५।४८ अन्नपाने च सर्वदा तेत्ति. १।४।१ । अन्नस्य रेतो रेत: १ऐत. शश अन्नपूर्णोपनिषदंयोऽधीते..प्रौवभवति म.प्र. ६।१२० अन्नस्य संक्लत्यै प्राणा: सहरूपते छ... अन्नमभिजिघृक्षमाणानिमूर्योरश्मिभिः मैत्रा.६१२ अन्नस्यात्मेति वा बहमेतमुपासे कौ.स. ४३ (१) अन्नममृतम् , सम्राट् स्वराद्... नृ. पू. १२४ अन्नस्याये द्रष्टा भवति...कर्ण भवति ...७९१ अन्नमय-प्राणमय-मनोमय-विज्ञान अन्नस्याश्यमानस्य योऽणिमा स मयानंदमय कोशाः कथं सर्वसारो. १+ ऊर्ध्वः...सन्मनो भवति छान्यो. ६२ [ मुद्गलो. ४।२+ पैङ्गलो. २।५ अभं कनीयो भविष्यति छा....१०११ अन्नमयप्राणमयमनोमयविज्ञानमया. (१)अन्नंचरसंचविजानाति(विज्ञानेन) छां.. ७१ नंदमयमात्मा मे शुध्यता महा.१४।१९ । अन्नं चैव प्राणश्च (द्वौ देवो) वृह. ३९८ मन्नमयो ह्ययं प्राण:... मैत्रा. ६।११ । अन्नं चैवान्नादश्च सोम एवं कृ... १२४६ अन्नमशितं त्रेधा विधीयते छान्दो.६।५।१ अन्नं थम्, भन्ने हीदं सर्व स्थितम् छान्दो.शश६ अन्नमसि ज्योतिरसि निधनमसि बृ. उ. ६/३.४ अन्नं न निन्द्यात्, तद्वतम् तैत्ति. ३७ अन्नमयंहिसोग्यमनः[छान्दो.६५।४+ ६६५ | अन्नं न परिचक्षीत, तद्भतम् । वैत्ति. ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy