SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - भनेजउपनिषद्वाक्यमहाकोशः अन्तरि. भनेजदेकं मनसोजबीयो नैनरेगा अन्तत माचम्य पाणी प्रक्षाल्य... मानवन् पूर्वमर्शत् (ईशा.४+ गो.पू. ६।१७ । मग्निं प्राक्शिराः संविशति बृह. ६३६ भनेनलाल्वीरित:परिश्रमतीवंशरीरं... मैत्रा.२६ (1) अन्ततोऽन्नं राहम् तैत्ति.३।१०।१ बनेन तपस्मरस्यमीक्ष्णं साल्पः केनो. ४.५ अन्ततोऽस्मा अन्नं राध्यते तैत्ति.३।१०११ बनेन जीवेनात्मनाऽनुप्रविश्य छां.स.६।३।२ मन्तरणसमुद्रस्य रोवेवेलायतेऽपिवा ना.बि.४६ अनेन ज्ञानमामोति संसारार्णवनाशनं कैव. २४ अन्तरतरं यदयमात्मा बृह. १।४।८ अनेन प्रमविष्य - भ.गी. ३३१० अन्तरतोऽलोमका हि योनिरन्तरतः बृ. उ. १२४६ बनेन मंत्रेणानिमाभिप्रेत जाबालो.४ अन्तरं ज्ञानचक्षुषा भ.गी.१३॥१५ भनेन पयातमा,तयोमितिध्वनिरभूत् ग. शो. १ | (१) अन्तरात्मक्यागत्याबहिरात्मनोबमेन यदा पश्यन्पश्यति रुक्मपण.. मैत्रा. ६।१८ ___ऽनुमीयते गतिः मैत्रा. ६१ (अथ) अन्तरात्मानाम पृथिव्यप्तेनो... बनेनविधिनासम्पनित्यमभ्यस्यते.. म. ना. २९ श्रोताघाता...विज्ञानात्मापुरुषः... बनेन वैन द्रावास्येष्यन्तीति पृ. उ.१।३।२ कर्मविशेषणं करोत्येषो. बमेन रूपेणामुंखोकममिसम्भवति १ ऐत. ३।७३ ऽन्तरात्मा नाम १आत्मो.२ बनेन हिप्रजापतिविश्वात्मा...भवति मैत्रा. ६६ अन्तरात्मा प्राणः मैत्रा. ६१ मनेन सरसर्व वेद वृह. ११४१७ अन्तरात्मा भवेद्वद्यापरमात्मामहेश्वरः रुद्रह.१३ बनेनापीतेनाहोरात्रान् पन्दधामि २ऐत. ६१ अन्तरात्मा मे शुद्धपतां महाना.१४|१७ बनेनाभ्यासयोगेन..पित्तविलीनता अन्तरादन्तरोऽस्म्यहं मैत्रे. ३११८ मेति बिन्दुनों पास्यवः यो.शि.१।१२६ अन्तरादित्ये ज्योतिरस्वरूपो हंसः पा. प्र. ३ बनेनास्प बमसः पारं गमिष्यति मंत्रा. ६३.. अन्तरादित्येन शातं मनुष्याणाम् पा. क्र. ५ भनेनेरोनामिहेनेतद्विधमिद... मैत्रा. २६४ अन्तरादित्ये मनसा चरन्तं चिस्यु.११॥ बनेनेदं शरीरं चेतनवप्रतिष्ठापित मैत्रा. २।४ | अन्तरादित्ये हिरण्मयः पुरुषः नृ. पू. ११४ मनमानभिभविष्याम इति छान्दो. १२२१ अन्तरान्तररूपोऽहमवानसगोचरः ते. बि. ३१८ भनव देशविषस्य मार्गस्य अन्तरायदाफाश:ससमानोवायुयानः प्रमो. ३८ म्यालया सा मैत्रा. ६।१० अन्तरास्था परित्यज्य...योऽसिसोभनेनैव ध्यायते मैत्रा.६.१७ __ऽसिजगत्यस्मॅिल्लीलयाविहरानघ महो. ६१ बनेनैववापस्मरत्वभीषणं [मा.पा.] केनो.४१५ अन्तरिक्षगतोवहिवैद्युतःस्वान्तरात्मक बनेनैव हन्यत्युदयस्युनासित्यमर्स मैत्रा. ७/११ नभःस्थासूर्यरूपोऽग्निःनाभि... यो.शि. ५॥३२ भने । मन्त्रेण मोमब समुदीरितः मुद्रलो. २७ अन्तरिक्षमथो सुवः महाना. ११९ भनेनैव प्रमीयते हि काम मैत्रा. ६.१४ अन्तरिक्षमपूप: छान्दो.३२१११ बनेनैव मुलेनाखापयिष्यवा इति छां.. ४।२।५ अन्तरिक्षमात्मा चित्त्यु. ४१ भनेनैव स्वचक्षुषा भ.गी. ११८ अन्तरिक्षमुदरं [वृ.उ.१।१।१ २।३ भनेनोभाग्भवस्यन्यथाऽधापतसि मैत्रा. ४३ अन्तरिक्षमद्गीथा छा.उ.२।२।१,२ बनेनोमुस्कान्तोऽशनिधनमेति मैत्रा.६।२२ । अन्तरिक्षमेव छां.. ११६२ भनेशनस्येषक आभुरस्यनिषतथिः नीलरु. २० । मन्तरिक्षमेव सा छां. स. १२६२ १६।१०+ से.सं.६।५।१४ अन्तरिक्षमेवोक्थम १ऐत. श२।२ मनोखस्यमदीनत्वं (यतिधर्मा) ना. प. ४.११ अन्तरिक्षलोकं याज्यया (जयति) धृ.उ. ३३१०१० भासकामामेव भ.गी. ८५ अन्तरिक्षलोकेषु गार्गीति बृह. ३२६१ भन्नका सप्राणा अभिसमायान्ति बृ. ७.४३३३३ । अन्तरिक्षंकला,चौ.कला,समुद्रकला छां. उ. ४६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy