SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५. ५८ अनुन्म. उपनिषद्वाक्यमहाकोशः अनेकान मनुन्मत्चा उन्मत्तरदाचरन्त अनुष्टुभाऽर्चनं कुर्यात् ५८ खिदण्डं कमण्डलुं... आपा.६ अनुष्टुभावाइमानि भूतानि जायन्ते १६ अनुन्मत्तोऽप्युन्मत्तवदाचरन् अनुष्टुभ्रा सर्वमिदं भवति नृ. पू. ५६ मनुपनीत उपनीतो भवति म.शिर.१६ अनुष्टुभास मिदंसृष्टम् [न.पू.२।२+ [+महो. ६८३ +चतुर्वे.. अनुष्टुमा सर्वमुपसंहृतं नृ. १. २.२,३ अनुपनीतशतमेकमेकेनोपनीतेनतत्सम नृ. पू. ५।१६ अनुष्टुभा होमं कुर्यात् अनुपनीताः क्रियाहीनाः...सर्प मनुष्टुभो वा इमानि भूतानि जायन्ते न. पू. १२१ योनिषु...जायन्ते सन्ध्यो .३ अनुष्ठायनशोचति विमुक्तश्वविमुच्यते कठो. ५१ अनुपत्रुवः सर्वमायुरेति ( अप्येति) नारा. ३ मनुष्वधमावह मादयस्व स्वाहा... अनुपलभ्यात्मानमननुविद्य व्रजतो [सं. २।५।२३ मं. २०११ महाना. ८७ यतर एतदुपनिषदो भविष्यति छान्दो. ८८४ | अनुसन्धानो नित्यः । ना. पृ. ११३ मनुपश्य यथा पूर्व प्रतिरश्य तथाऽपरे कठो. १।६।। अनुस्यूतोवसत्यात्माभूतेष्वहमवस्थितः वासु. ९ मनुषन्धपरे जन्तावसंसर्गमनाः सदा प. पू. २।२९ अनुस्वारश्चान्त्यरूपम् गणप.७ अनुबन्धं क्षयं हिंसाम् भ.गी.१८२५ अनुस्वारः परतरः गणप.७ (?) मनु भगव इति छान्दो.५।३।१ मनूपममनामयं यो. शि.श१७ अनुभवैकवेद्यमपरोक्षतया भासमानं अनूचानमानी स्तब्ध एयाय. छां. उ. ६।१।२ (मात्मानं) व. सू. ९ अनृणा मस्मिन्ननृणा:परस्मिंस्तृतीये अनुभूतं चाननुभूतं च सञ्चास प्रश्नो. ४५ __ लोके अनणाः स्याम सहवे. १९ अनुभूति विना मूढोवृथाब्रह्मणिमोदते मैत्रे. २।२२ [ते. मा. २।१५।१+ अथर्व.६।११. अनुभूतोऽप्ययं लोको व्यवहारक्षमो अनृतमात्मानं कुरुते छांदो. ६।१६।१ ऽपि सन् । असगो यथा स्वनः यो.शि.४।१० अनुताः कर्मवशानुगाः मैत्रा.६६३४ (१)अनुमएतां भगवोदेवतां शाघि... छान्दो.४।२।२ | अनृतेन प्रमूढाः छा... २२ अनुरक्तिा परे तत्त्वे सततं नियमः अनृतेनात्मानमन्तर्धायपरशुंतप्त... छां..६१६१ स्मृतः [त्रि. प्रा. २।२९ +२अवधू.२ भनेकचित्तविभ्रान्ताः भ.गी. १६३१६ (१) अनुव्रजन्नाश्रुमापातयेत् कठश्रु. २ भनेक मन्मसंसिद्धः म.गी.६१४९ अनुशिष्टोऽन्वति पित्रा बृह. ६।२।१ अनेकजन्माभ्यासेनवामदेवेनवैयथा । अनुशुष्य हैवान्ततो म्रियते सोऽपि मुकिसमाप्नोति तद्विष्णोः इत्यध्यात्मम् बृह. १।५।२१ परमं पदम् बराहो. ४४१ मनुष्टुप् छन्दो भवति ग. पू. २१८ | बनेकजन्मार्जितपुण्यपुषपककैवल्यअनुष्ठप्प्रथमा भवति [नृ. पू. १११ +ा. पू. ११६ । फलोऽ...प्रझाहमस्मि... म. प्रा. ३३ मनुष्टप् वै पुरुषः ग. पू.३१ | अनेकदिव्याभरणं म.गी. १२६ अनुष्टुबुसमा भवति [नृ. पू. १११ +ग. पू. श६ अनेकदोषदुष्टस्यदेहस्यैकोमहान्गुणः शिवो.७।१२३ अनुष्टुवेकशि...उत्तरत उद्यन्ति क्षेत्रा. ७.४ | अनेकबाहूदरवक्त्रनेत्रं भ.गी.१२॥१६ अनुष्टुममनुचंचूर्यमाणमिन्द्रनिचिक्युः १ ऐत.।५२ अनेकवकनयनं भ.गी.११।१० मनुष्टुभं प्रयन्त्यभिसंविशन्ति अनेकशीविद्या...सृष्टिस्थिविलयाम् लभन्ते सामर. ५५ मनुष्टुभा जातानि जीवन्ति भनेकाकारखचितमनेकपदनान्वि... पू. १३१+ ग. पू. १२६ देवं..ध्यायतो..मनोवृत्तिविनश्यति त्रि.बा.९५४ (1) अनुष्टुभा नत्वा प्रसांच नृसिंहो.१ | मनेकाबुतदर्शनम् भ.गी. १११. मनुष्टुभ .पू. + Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy