SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ त्रिदण्ड त्रिदण्डकमण्डलु-शिक्य... यज्ञोप वीतानां त्यागिनः (परमहंसा :) आश्रमों. ४ त्रिदण्डमवलम्बते यतयो. तेवामपि २८२ च कर्तव्यं सत्कृत्यमितरेषु किम् भवसं. ११३६ त्रिदण्डमुपवीतं च वासः कौपीन नम् । शिक्यं पवित्रमित्येनद्विभृयाद्यावदायुषम् त्रिदण्डं कमण्डलुं भुक्तपात्रं... परित्यज्यात्मानमन्विच्छेत् त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् त्रिदण्डं शिक्यं पात्रं कमण्डलु.. तत्स भूः स्वाहेत्यप् परित्यज्य.. त्रिवैव गुणभेदतः विनाभिचक्रमजरमनम् [+ऋ.अ.२।३।१४=मं. १।१६४/२ [ते. मा. ३|११|९ उपनिषद्वाक्य महाकोशः शाट्याय ७ जातरूपवरश्वरेदात्मानमन्विच्छेत् ना. प. ३ ८७ त्रिदिनंज्वलन स्थित्यैछादनंपुलकैः स्मृतम् वृ. जा. ३।२१ त्रिधा त्रिधा वा विधे समस्तम् त्रिधा त्रिरूपं सकलं धराय स्वाहा त्रिधा बद्धो वृपभो रोरवीति पारमा १७ याज्ञव. २ शास्याय १० Jain Education International भवति त्रिपुण्ड्रं कारयेत्पश्चाद्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः त्रिपुण्डं धार्ये भर्त्सनात्पातकौ गिरेर्भस्म सि. शि. १३ त्रिपुण्ड्रं ये विनन्दन्ति निन्दन्ति शिव बृ. जा. ४।११ [+ऋ.अ.३।८।१०=मं.४|५८/३ + त्रियामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः महाना. ८|११ मेव ते । धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते बृ. जा. ५/१६ त्रिधाहितं पाणिभिर्गुह्यमानं गवि विधार्थमहं निमीलिताक्षोऽभवम् रु.जा. १ देवासी वृतमन्त्रविन्दन् त्रिपुरातन देवीत्रिपुरा कण्ठभावना मुक्तिको १।३७ [+ऋ.अ. ३।८।१०=मं. ४/५८१४ वा.सं. १७/९२ त्रिपुराभिधा भगवतीत्येवमादिशक्त्या | +तै. मा. ३|१०|३ ... त्रिकूटावसाने निलये विलये धाग्नि सहसा धोरण प्राप्नोति त्रिभिरश्विराभ्यस्त (त्रिमिभिः समभ्यस्तैः ) हृदयमन्थयो दृढाः । निःशङ्कमेव (निःशेष व ) यन्ति विसच्छेदाङ्गुणाइव [म.पू. ४४८४ + त्रिभिर्गुणमयेर्भावः पारमा १७ शौनको. ४/६ वा.सं. १७१९१ वराहो. २।१७ भ.गी. १८/१९ चित्यु. ११1९ अथ. ९/९/२+ त्रिनंनं त्रिगुणावारं... स्मरभ्रमः शिवायेति ललाटे तत्रिपुण्डकम वृ. जा. ४ ३० त्रिपदा गायत्री, गायत्रिया एवात्मानं पुनीते त्रिपाश्चरति चोत्तरे (ब्रह्म) त्रिपात्यामृतंदिवि [छां.उ. ३।१२।६ + [+ चित्त्यु. १२/२+ [+ऋ. म. । ८|४|१७= त्रिमुखं त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् स. १२ मैत्रा. ७/११ त्रि.म.ना. ४/५२ वा. सं. ३१/३ मुगलो. ११४ त्रिपादूर्ध्व उदैत्पुरुप. [ऋ.अ. ८|४|१७ = मं. १०/९० ४ [+ वा. सं. ३१।४ + त्रि.म.ना. ४१४+ चित्त्यु. १२/२ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्त लोचनः । स मे प्रीतः सुखंदद्यात्.. वनदु. २४ त्रिपान्नारायणाकारंतद्ब्रह्मैवास्मिकेवलं तारसा. शीर्षकं ( एवं )त्रियां निरस्तायां निस्तरङ्ग समुद्रवत्... अचलसम्पूर्ण भावाभावविहीन कैवल्यज्योतिर्भवति त्रिपुण्डधारणस्य त्रिधा रेखा मा मं. प्रा. २/६ ललाटादा चक्षुषोराभ्रुवोर्मध्यतश्च जाबाल्यु. ८ ( एवं ) त्रिपुंड्रविधि भस्मना करोति यो विद्वान् ब्रह्मचारी यतिर्वा स महापातकोपपातकेभ्यः पूतो मं. २०६८/३ त्रिभिर्नगरं चतुर्भिर्माममित्येकश्वरत् त्रिभिः सोमः पातव्यः, समाप्तभिव भवति त्रिमुखं चैत्र रुद्राक्षममित्रयस्वरूप कम् । तद्धारणाच हुतभुक्तस्य तुष्यति सर्वदा का. रुद्रो. ५ For Private & Personal Use Only त्रि. ता. १1१ मुक्तिको. २/१३ भ.गी. ७११३ ना. प. ७२ २ प्रणवो. १९ रु. जा. २६ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy