SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ त्यागो हि त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः त्याज्यं दोषवदित्येके वथ इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः त्रयमप्यत्रापि सुषुप्तं स्वतं मायामात्रं त्रयमप्येतत्सुषुप्तं स्वनं मायामात्रम् त्रयश्च त्री च शता श्रयच त्री च सहस्रेत्यो मिति शिवे देवाः त्रयं स्वेव न एतत्प्रोक्तम् श्रम मिलित्वा परस्परमुवाच महमेव सर्वस्येश इति त्रयः प्राजापत्याः प्रजावतौ पितरि ब्रह्मचर्यमूषुः त्रयाणामक्षराणां च योऽधीतेऽप्य धमक्षरम् ते.बं. १।१९ भ.गी. १८/३ उपनिषद्वानमहाकोशः छान्दो. २२२१११ नृसिंहो. ११४ नृसिंहो. ११४ श्रयं यदा विंदते ब्रह्ममेतत् त्रयं वा इदं नामरूपं कर्म, तेषां न वागित्येतदेषामुक्थम् त्रयः कालात्रयो देवास्त्रयो लोकाश्रयः स्वराः । त्रयो वेदाः स्थिता यत्र सत्परं ज्योतिरोमिति Jain Education International बृह. ३१९/१ बृह. ३१९/२ ३ ऐस. २/१/२ ग. शो. ४/६ श्वेता. ११९ बृह. ११६।१ । त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता । प्रकृतिः प्रणवत्वाच.. यो. शि. ६१५७ | त्रिकोणमण्डलं वह्रीरुद्रस्तस्याधिदेवता त्रिकोणशक्तिरकारेण महाभागेन प्रसूते.. बृह. ५१२/१ १यो.तं. १३५ त्रयाणामक्षरे चान्ते थोचीते ऽप्यर्थअक्षरम् । तेन सर्वमिदं प्राप्तं तत्परमं पदम् । पारमा ५१८ त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकम् त्रयी विद्या हिङ्कारय इमे लोका: छोदो. २१२१११ त्रयोsयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे १ यो.. १३५ प्रयो ( यतयः ) ग्रामः समाख्यातः नग २ योमंस. ७ ना. प. ३।५६ त्रयोदशमुखं त्वक्ष कामदं सिद्धिदंपरम् रु. जा. ३८ यो धर्मस्कन्धा यज्ञोऽध्ययनं दाममिति छांदो. २२३|१ यो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ३६ त्रिणाचि योलोकास्त्रयो वेदास्त्रयः संध्यास्त्रयः सुराः । त्रयोऽप्रयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे (थ) त्रयो वाव लोकाः, मनुष्य १ योगत. ६ लोकः पितृलोको देवलोक इति बृह. ११५/१६ त्रयोविंशतिरेवानि तवानि प्रकृतानि तु शारीरको १४ त्रयो वेदा एत एव वागेवग्वेदो मनो यजुर्वेदः प्राणः सामवेदः यो हीमे लोकाखयो होमे वेदाः त्रायते महतो भयात् त्रिकर्मकृत्तरति जन्ममृत्यू त्रिकालमेतज्जत्वा क्रतुशतफल मवाप्नोति त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति बृह. ११५/४ त्रिकोणं प्रथमं भवति, द्वितीय षट्कोणं... त्रिगुणं जुषाणः सकलं विधत्ते त्रिगुणीकृतप्रेषोच्चारणं कृत्वा ...तत्वमस्यादिवाक्यार्थस्वरूपानुसन्धानं कुर्वनुदीचीं दिशं गच्छेत् त्रिचतुस्त्रिचतुरसप्तत्रिचतुर्मासपर्यन्तं माचरेनाडीशुद्धिर्भवति त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वार श्चिनुते नाचिकेतम् ।... शोकातिगो मोदते स्वर्गलोके त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिता: [ महो. ४।७४+ |त्रिणाचिकेत स्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू त्रिते देवादिविजाता यदाप इमं मे वरुण.. For Private & Personal Use Only बृ. ११५/५ ग. पू. ३।१ भ.गी. १८/१९ कठो. १११७ सूर्यो. ९ २८१ भस्मजा. ११७ श्रीवि. ता. ११६ यो. शि. ५।१४ त्रि. वा. ११६ ना.पू. ता. ६।१ पारमा १७ प. हं प. ५ ... शांडि. १/५/२ कठो. ११८ वराहो. २/५५ कठो. १।१७ सबै ४ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy