SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ तेनो ए उपनिषद्वाक्यमहाकोश. ते ये श. - तेनो एतस्यै देवतायै सायुज्यर तेभ्यः (मरीच्यादिभ्यः) सर्वाणि सलोकतां जयति बृ. उ. ११५।२३ भूतानि च । सङ्कर्षणो. १ तेनोभी कुरुतो यश्चैतदेवं तेभ्यो जलबिन्दवो भूमौ पतितास्ते वेद यश्च न वेद छांदो. ११२:१० रुद्राक्षा जाताः रु.जा. १ ते पश्वादयस्तत्स्थावरं ते ब्राह्मणा तेभ्यो (देवेभ्यो) एतं मत्रराज नारदयः परमात्मेव निरालं. १० सिंहमानभं प्रायच्छन् नृ. पृ.२१ तेऽपि चातितरन्त्येव भ.गी. १३।२६ तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्तातेऽपि मामेव कौन्तेय भगी. ९/२३ हुमन्यमभ्यनशासानीति छांदो.५।१११३ तेऽपि यान्ति परां गतिम् भ.गी. ९।३२ तेभ्योऽब्रवीत्तमहं वेद तञ्चत्वं ते पुण्यमासाद्य सुरेन्द्रलोकं भ. गी. ९/२० याज्ञवल्क्य सूत्रमविद्वाँ स्तं ते पिशाचास्ते मनुष्यास्ताः चान्तर्यामिणं...मूर्धा ते त्रियः ( परमात्मैव ) निरा. १० विपतिष्यतीति बृह. ३७२ ते पुनः पुरुषाग्नौ हूयन्ते वृ. उ.६२।१६ तेभ्योऽभितप्तेभ्यस्त्रयोविदासंप्रास्रवत् छांदो.२०२३१२ ते पृथिवीं प्राप्यान्नं भवन्ति वृ.उ. ६।२।१६ तेभ्यो भूतानि, तेगवृतमश्ररम् गोपालो.२।१३ तेऽप्यज्ञानतयानूनंपुनरायान्तियान्ति.. म.वार. ३ तेभ्यो ह प्रादुर्वभव तन्न व्यजानन्त केनो. ३१३ ते प्रकाश्याभिवदन्ति (आकाशादयः) प्रश्नो. २१२ तभ्यो ह प्राप्तभ्यः पृथगहाणि ते ( देवाः ) प्रजापतिमुपचावन् , काग्याश्चकार छांदो.५।११।५ तेभ्य एतं मंत्ररा नारसिंह तेभ्योऽहं भागधेय जुहोमि, ते मा प्रायच्छत नृ. पू. २।१ तृप्ता: संवैः कामैस्तपयन्नु स्वाहा वृ.उ. ६।३।? ते प्राकाश्याभिवदन्ति ( मा. पा.) प्रश्नो. २।२ तेभ्यो हासावामुगः पाप्मा सच्चिदाते प्राप्नुवन्ति मामेव भ. गी. १२४ नन्दघनज्योतिरभवत् नृसिंहो. ६१ ते ब्रह्म तद्विदुः कृत्स्नं भ. गी. ७।२९ तेभ्यो हैतदक्षरमुवाच द इति । बृह. ५/११,२ ते ब्रह्मलोके तु पगन्तकाले परा तेभ्यो हैतामुपनिषदं प्रोवाच छांदो. ८८४ मृतात्परिमुन्यंतिसर्वे महाना.८।१५ +मुण्ड.३।२।६ तेऽमुख्मिन्नादित्ये सृप्ता: छांदो.८।६।२ ते ब्रह्मलोकेषु परान्तकाले... ते मृत्योयन्ति विततस्य पाशम् कठो.४२ __परिमुच्यन्ति काले [कैव. ४+ भवसं. ३३३३ ते मे अक्षन्नहमु ताननुक्षम् वा.म. २१ तेभिर्धार्थमिदं सूत्रं क्रियाङ्गं ते मे युक्ततमा मता: भ.गी. १२२ __ तन्तुनिर्मितम परत्र. १७ ते य एवमतद्विदुर्य चामी अरण्ये ते भोगास्तानि भोज्यानि व्यास. श्रद्धा सत्यमुपासते तेऽचिपुत्रस्य तन्मनः । नाजहुः.. महो. २।२६ मिसम्भवन्ति वृ.उ.६।२।१५ ते (शिवभक्ताः) भोगान्प्राप्य ते यथा तत्र न विवेकं लभन्ने छांदो. ६१९।२ मुच्यन्ते प्रलये शिवविद्यया शिवो. १ ते यदन्तगतद्रह्म तदमृतस आत्मा ते यस्तज्ज्योतिरस्य सर्वस्य पुरतः प्रजापते: सभां वेश्म प्रपोछांदो,१४२ सुविभा मविभात...परमेव ते यद्वयमनुसंहितमृचो धीमहे... ३ऐत. वा२ ब्रम भवति नृसिंहो. ६२ ते ये शतमाजानजानांदेवानामानन्दाः तैत्ति. २१८ तेभ्यस्तुर्य महत्तरं (चाक्षुपादिभेदेभ्यः) मैत्रा. ७११ ते ये शतमिन्द्रम्यानन्दाः नेत्ति: १८ तभ्यः (वेदानधीतेभ्यः)श्राद्धंतु दत्तं ते ये शतं कर्मदेवानां चेनच्छाद्धं निष्फलं भवेत इनिहा. ७/ देवानामानन्दाः तैत्ति. रा८ ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy