SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७४ तेन स उपनिषद्वाक्यमहाकोशः तेनैषा तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदं १ यो.त.१३६ तेनासौ स्वविवेकेन स्वयमेव महातेन सर्वदेवाधिपत्यं विष्णुलोका मनाः । प्रविचार्य चिरं साधु धिपत्यं च गच्छति ग. पू. १२१२ स्वात्मनिश्चयमाप्तवान् महो. २ तेन सर्वान्प्राणाश्मिपु सन्निधत्ते प्रो. १६ तेनालौ लोको न सम्पूर्यते तेन सः क्रतुभिरिष्टं भवति अ.शिरः.३।१६। तस्माज्जुगुप्सेत। छांदो. ५१०८ तेन सह मनोयुक्तं तारकं सुसंयोज्य । तेनाई ज्योतिपा ज्योतिरानशान ...ध्रुयुग्मं सावधानतया ___ आक्षि, यत्कुसीदमप्रतीतं.... सहवै.४ किञ्चिदूर्ध्वमुत्क्षेपयेत् अद्वयता.६ ते निचिक्युब्रह्म पुराणमयम् बृह. ४।४।१८ तेन स्त्रीलोकेन सम्पन्नो महीयते छान्दो. ८।२।९ ते निवन्नन्ति नागेन्द्र मुन्मत्तं बिस. तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य तन्तुभिः ॥(विमूढाः कतुमुद्युक्ता महात्मनः । भोगेभ्यो घरति ये हठाचतसो जयम्) मुक्तिको. २१४७ जर्जाता दृश्याद्वा सकलादिह महो. २।७१ ते नु वित्त्वोर्धा ऋचः सानो यजुषः तेन स्वसृलोको महीयते छान्दो. सारा स्वरमेव प्राविशन छां.उ. श४२ तेनेतिहासपुगणानां रुद्राणां शत. तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरुषादिकं प्राणः पृथक्कुर्यात् शाण्डि. १।४।८ । ___ सहस्राणि जानिफलानिभवंति पैङ्गलो. ४।२४ तेनेदं निष्कलं विदाात् क्षीगत्सपि. तेन ह वाव तत्कुलमाचक्षते, यथा तथा ब्र.वि. १७ यस्मिन्कुले भवति... बृह. १।५।२१ । तेनेदंपूर्णपुरूपेणतर्वम् [श्रेता.३।९+ महाना.८१४ तेनाडलीमध्यमानात् सलिलमभवत् गायत्रीर, १ तेनेन्द्रस्य प्रियं सामोपयाय [१ऐत. २३३१,२,३ तेनातुराः क्षीणलोकाश्यवन्ते मुण्ड. १२१९ तेनेमे प्राणाः, प्राणेभ्यः प्रजाः मैत्रा. ६:३७ तेनात्मना बहुज्ञेन निर्माताश्चक्षु तेनेयमिन्द्रजालश्रीजगतिप्रवितन्यते। रादयः ।..दिष्टयाऽस्मि विगतज्वरः म. प. ३२९ दश्यस्य सत्तान्तबन्ध तेनाधीतं श्रुतं तेन तेन सर्वमनु इत्यभिधीयते महो. ४।४७ ष्ठितम् । मूलमंत्रं विजानाति यो तेनेयं त्रयी विद्या वर्तते ओमित्या. विद्वान्गुरुदर्शितम् यो. शि. २१४ श्रावयत्योमितिश सत्योमित्युतेनाधीतं श्रुतं तेन... येन विप्रेण द्गायत्येतस्यैवाक्षरस्यापचित्य छांदो. ११९ शिरसि त्रिपुण्डूं भस्मना धृतम् बृ. जा. १।८ । । तेनेशितं (देवेन ) कर्म निवर्तते ह श्वेताश्व. ६।२ तेनानपानलोकेन सम्पन्नो महीयते छान्दो. ८।२।७ - तेनैति ( मार्गेण ) ब्रह्मवित्पुण्य कृतजसश्च तेनान्योऽस्मत्समृच्छा तैतमस्मै बृह- ४।४।९ । तेनैव ( ब्रह्मप्रणवेन ) ब्रह्म प्रकाशते प्रसुरामसि सहवै. ५ तेन विदेहमुक्तिः प. हं. प. १० तेनामृतत्वमश्याम् चित्त्यु.१०।१,४ तेनैव मुखेन मामन्नादं कुरु । श्येनस्त तेनामृतत्वस्ये शानं माऽहं पौत्रमघं __एकं मुखं, तेन मुखेन पक्षिणोऽसि कौ. स. २।९ रुद्रामिति न हास्मात्पूर्वाः तनव रूपेण चतुर्भुजेन ___ भ.गी.१२४६ प्रजाः प्रयन्तीति को. त. २१८ तेनैव शरीरेण देवतादर्शनं करोति नृ. पू. ११५ (पुत्र ) ते नाम्ना मूर्यानमभिः तेनेषपूर्णःसवाएपपुरुषविधएव [तैत्ति. २१२+३।४ जिवामि, असाविति... को. त. २।११ । तेनैषा खेचरी नाम मुद्रा ..बिन्दुः तेनायजंत यदृचोऽध्यगीत, ताः पथ क्षति नोयस्य..यावद्विन्दुःस्थितो आहुतयो देवानामभवन सहवै. १३ देहे तावन्मृत्युभयं कुतः ध्या. वि. ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy