SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तुरीया उपनिषद्वाक्यमहाकोशः तुपण २६९ २६९ - तुरीयातीतावधूतयोब्रह्मप्रणवः ना.प. ७।१०। तुर्यातीता तु याऽवस्था परा तुरीयातीतावधूतयोमहावाक्यो निर्वाणरूपिणी अ.प.५।८६ ___पदेशाधिकारः, परमहंसस्यापि ना.प. ७९ तुर्यातीतं न मे किञ्चित् सर्व तुरीयातीतावधूतयोः साहम्भावना ना.प. ७९ ___सञ्चिन्मयं ततम् ते. बि. ६९ तुरीयातीतावधूतयोः स्वात्मन्येव तुर्यातीत परं ब्रह्म ब्रह्मरन्ध्र तु लक्षकैवल्यं स्वम्पानुसन्धानेन भ्रमर येत । जापति समारभ्य यावकीटन्यायवत् / सं. सो. २०५९+ ना. प. ५।९ ब्रह्मबिलान्तरम् त्रि.ना.२।१५१ तुरीयातीतावधूतवेषणाद्वंतनिष्ठापर: तुर्यातीतोऽस्मि केवलः । सदाचतन्यप्रणवात्मकेन देहत्यागं करोति रूपोऽस्मिचिदानन्दमयोऽस्म्यहम् ते.बि. ३२४ यः सोऽवतः तुरीया. ३ तुर्यान्ते विष्णुरुच्यते । ध्याननव समा. तुरीयातीतो गोमुखवृत्त्या फला रक्तो व्योम्नि चात्यन्तनिमल त्रि.ना.२११५२ हारी अन्नाहारी चेहत्रये देह तुर्यावस्था नमस्कारः भावनो. १० मात्रावशिट्रो दिगम्बरः कुणप तुर्यावस्थोपशान्ता सा मुक्तिरेव वच्छगरवृत्तिकः सं. सो. २०१३ हि केवला अ.पू. ५।८५ तुरीयातीता गोमुखः फलाहारी ना. प. ५।५। तर्या मा प्राप्यते दृष्टिमहद्भिवद वित्तमः अ.पू. ११५१ तुरीयातीतापनिषददां यत्परमाक्षरम्.. तुयां तुरीयविश्वो मध्यमायां तुरीय...स्वमात्र चिन्तयेऽन्वहम् ती.शीर्षक तेजसः पश्यन्त्यां तुरीयप्राज्ञः तुरीयावस्थायां तुरीयस्य चातुर्विध्यं परायां तरीयतुरीयः प.ह.प. १० तुरीयांवश्वस्तुरीयतैजसस्तुरीय तुलसि श्रीसखि शुभे...नाग्रयण. प्राज्ञस्तुरीयतुरीय इति प. ह. प. ९ | मनःप्रिये तुलस्यु. १० तुरीयावस्थां प्राप्य तुरीयातीतत्वं नुलमीदारुमणिभिजपः सर्वार्थसाधकः तुलस्यु. १७ व्रजत् ना. प..६२ तुलसीपत्रमुत्सृज्य यदि पूजां करोति तुरीयेजाग्रतमस्वप्रमसुषप्तमव्यभि वै।..विष्णुप्रीतिकरी न च तुलस्यु. १५ चारिणं नित्यानन्दं सदेकरसं नृसिंहो. २।१ तुलसीपारिजातश्रीवृक्षम्लादिकस्थल । (अथ) तुरीयेणोतश्च प्रोतश्च पद्माक्ष..मालया..जपेदभरलक्षक रामर. ४६ ह्ययमात्मा नृसिंहः नृसिंहो. ८१ तुल्यनिन्दात्मसंस्तुतिः श.गी. १४।२४ तुरीयेतुरीयादिचतम्रोऽवस्था:[प.हं.प.९ ना. प. ६७ तुल्यनिन्दास्तुतिमानी भ.गी. १२।१९ तुर्यतुर्यः परानन्दो वैदेही मुक्त तुल्यप्रियाप्रियो धीरः भ.गी. १४।२४ __एव सः ते. विं४।४८ तुल्यातुल्यविहीनोऽस्मि नित्यः तुयमालम्ब्य कायान्तस्तिष्ठामि शुद्धः सदाशिवः . मैत्रे. ३१६ स्तम्भितस्थितिः अ. पू. ३३१३ तुल्ये सत्यपि कर्तव्ये वरं कर्म तुर्यविश्रान्तियुक्तस्य...जाकृतेन कृतं परम् शिवो. ७१२६ कृतेनार्थो ... निर्मन्दर तुल्यो मित्रारिपक्षयोः भ.गी. १४/२५ इवाम्भोधिः स तिष्ठति महो.४।४०,४१ तुषारकरबिम्बाच्छं मनो यस्य तुर्य ध्वन्यात्मकं तुरीयातीतमवाच्यं निराकुलम् | मरणोत्सवयुद्धेपु ...ध्यायेत् (आदिनारायणम् ) त्रि.म.ना.७।३२ स शान्त इति कथ्यते महो.४॥३३ तुर्यातीतपदावस्था सप्तमी भूमिको. । तुषेग बद्धो ब्रीहिः स्यात्तुपाभावेन तमा । मनोवचोभिरग्राह्या तण्डुलः । एवं वद्धस्तथा जीव: स्वप्रकाशसदात्मिका अ.पू.५४८९ । कर्मनाशे सदाशिवः म्कन्दो. ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy