SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६८ तिस्रो व्या उपनिषद्वाक्यमहाकोशः तुरीया - तिम्रो व्याहृतयत्रिपदा गायत्री तुरीयभूम्यां विहरन्ब्रह्मविद्भवति वराहो. ४१ त्रयो वेदास्त्रयो देवास्त्रयो वर्णा तुरीयमक्षरमिति श्रुतेः, तुरीयस्य स्त्रयोऽग्नयश्च जायन्ते शाडि. ३१११३ नित्यत्वं.. त्रि.म.ना. २१ तीणों हि तदा सर्वाञ्छोकान्हृदयस्य सुरीयमक्षरे साक्षात्तुरीयं सर्व भवति बृह. ४।३।२२ सर्वान्तभूतम् त्रि.ता. ११७ वीथदानतपायोगस्वाध्याया तुरीयमानाचतुष्टयमर्षमात्रांशम्, नैव तत्समाः (बिल्वसमाः) २ बिल्वो. २९ भयमेव ब्रह्मप्रणवः प.हं.प. १० तीर्थभ्रान्त्यधमाधमा मैत्रे. २।२१ तुरीयमेवाप्येति यस्तुरीयमेवातीर्थानि तोयपूर्णानि देवान्काष्ठादि स्तमति सुबालो.९।१,१३ निर्मितान् । योगिनो न प्रपद्यन्ते तुरीयरूपां तुरीयातीतां... हिरण्य(प्रपूज्यन्ते)स्वात्मप्रत्ययकारणात् जा.द. ४.५२ वर्णामिात पञ्चदशभिर्ध्यायेत् सौ.ल. १ तीर्थानि यानि पञ्चते...प्राणा (मथ ) तुरीयश्चतुरात्मा तुरीया___ यामस्य तत्फलम योगो. १४ वसितत्वादेकैकस्योतानुज्ञात्रनुतीथे दाने जपे यज्ञ का पाषाणके ज्ञाविकल्पनयमप्यत्रापि सुषुप्तं सदा । शिवं पश्यति मूढात्मा स्वप्नमायामात्रम् नृसिंहो. श४ शिवे देहे प्रतिष्ठिते आ.द. ४/५७ तुरीयं तु निराकारम् त्रि.म.ना. २१ तीर्थ श्वपचगृहे वा तनु विहाय याति तुरीयं निराकारमेकं ब्रह्म त्रि.म.ना. कैवल्यम् (ज्ञानी) पैङ्गलो. ४५ तुरीयं पदमक्षरम् ब्रमो.१ तुन्वस्थजलमन्नं च रसादीनि समी तुरीयं(सत्यचित्सुखमब्रह्मसज्ञितम् पं.स. १३ कृतम् । तुन्दमध्यगतः प्राणस्तानि तुरीयःपरमोहंसःसाक्षानारायणोयतिः ना.प. ४।१४ कुर्यात्पृथक्पृथक् त्रि. बा. २६८३ तुरीयाक्षरमीकारं पदानां मध्यवर्ती. तुन्दस्थं जलमन्नं च रसादिषु समीरितं स्येवं व्याख्यातम त्रि. ता.१७ तुन्दमध्यगतः प्रागस्तानि पृथकुर्यात् शांडि. ४८ तुरीयातीतमवाच्यं.. निराकारं तुन्दे तु ताणं कुर्याच कण्ठसङ्कोचने निराश्रयं निरतिशयाद्वैतपरमानकृते । सरस्वत्यां चालनेन वक्ष दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना.१२ सश्चोर्ध्वगो मरुत् यो.कुं. १२१५ । तुरीयातीतरूपात्मा शुभाशुभतुभ्यं प्राणः प्रजास्त्विमा बलिं विवर्जितः ते.बि. ४।४९ हरन्ति... यः प्राणैः प्रतितिष्ठसि प्रमो. २७ तुरीयातीतरूपोऽहं निर्विकल्प. तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं स्वरूपवान् ते.वि. ३१४१ चिदात्मने (नमः) ४ +सं.सो. २०३२ २ तुरीयातीतसम्यासपरिव्राजातुमुलो व्यनुनादयन् - भ.गी. १२१९ क्षमालिका मुक्तिको. ११३६ 'तुरंभगस्यधीमहि[.अ. ४।४।२।५ | तुरीयातीतस्यावधूतस्याजगरवृत्तिः ना.प. ५/७ [मं=५।८२।१ते.आ. १११११३इति तुरीयातीतावधूतयोतुक्षौर, कुटी. सर्व पिबति छान्दो.५।२७ चकस्य ऋतुद्वयोरं बहूदकस्य न (अथ)तुरीय ईश्वरग्रास: स स्वराट ___ौरं हंसस्य परमहंसस्य च नौरम् ना.प. ॥ __ स्वयमीश्वरः नृसिंहो. २७ तुरीयातीवावधूतयोन ज्येष्ठः, यो न तुरीयगा सप्तमी ( भूमिका) वराही. ४१ । स्वरूपज्ञा, स ज्येष्ठोऽपि कनिष्ठः । ना.प. ५८ तुरीयपादस्तुरीयतुरीयंतुरीयातीतं च त्रि.म.ना. श४ | तुरीयातीतावधूतयोनत्वन्याधिकारः ना.प. ७.९ तुरीयपादस्तुरीयः (ब्राह्मणः पादः) त्रि.म.ना. ११४ 'तुरीयातीतावधूतयोनिविध्यासः ना. प. ११ उपर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy