SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ तर विद्या तर विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च [ बृह. ४|४|२+ त५ विद्याच्छुक्रममृत्तम् २६० विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा त५ विरजं नित्यमनुसम्पराय स्वाहा तर विश्वरूपं भवभूतमीड्यं देवं 'मृत्यु: स्वचित्तस्थमुपास्य पूर्वम् तवयं पुरुषं वेद यथा मा वो परिव्यथा इति तर शतं वर्षाण्यभ्याचत् त५ शान्तमचलमद्वयानन्द विज्ञानघन एवास्मि ५ पर्देशक इत्येते सप्तविंशं तथाऽपरे । पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः त षड्ढोतारमृतुभिः कल्पमानम् स स एष एवंविदुद्वातात्मने वा यजमानाय वा यं कामं कामयेत तमागायति सकृद्विद्युत्तव ह वा अस्य श्रीभवति तस द्वितीयस्याद्यार्धान्त्यं... साम तु जानीयात् तर समंतं पृथ्वी द्विस्तावत्पर्येति व संवत्सरस्य परस्तादात्मन आलभत तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति तर स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽप्रेऽधिभावयति तर स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्यण वह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत तर ६ चिरं वसेत्याज्ञापयांचकार तः ततएवप्रद होताऽऽश्वलः Jain Education International उपनिषद्वाक्यमहाकोशः निरुक्तो रार कठो. ६ १७ पारमा. ९/७ पारमा. १०/३ श्वेता. ६५ प्रश्नी. ६/६ १ ऐत. २|१|१ प. हंसो ३ मंत्रिको १४ चित्यु. १११५ वृह. १/३/२८ बृह. २/३/६ नृ. पू. ११५ बृह. ३/३/२ बृह. ११२१७ सूर्यता. १२ २ ऐव. ४ | ३ कठो. ६।१७ कठो. ११२ छान्दो. ५/३३७ बृह. ३।११२ तदासु त५ ६ देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये तरह देवमात्मबुद्धिप्रकाशं मुमुक्षुः शरणं व्रजेत् ६ न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि तर हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः तर पाणावभिपद्य प्रवत्राज, तौ ह सुप्तं पुरुषमीयतुः वह पितोवाच श्वेतकेतो वस ब्रह्मचर्य, न वै सौम्यारमत्कुलीनो ऽननूच्य ब्रह्मबन्धुरिव भवतीति छां.उ. ६ १ १ तर हप्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः किमिच्छन् पुनरागम इति ह य एवं वेदाप पुनर्मृत्युं जयति तः ह वागदृश्यमानाऽभ्युवाच भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि तर ६ बागदृश्यमानाऽभ्युवाच सर्व aa गौतमो वद तरह शिलक : शालावत्यश्चैकितायनं दाल्भ्यमुवाच त हाङ्गिरा उद्गीथमुपासाञ्चक्रएव तर हाजातशत्रुरामन्त्रयांच बृहत्पाण्डरवासः... तर हाभिसमेत्योचुर्भगवन्नधित्वनः श्रेष्ठोऽसि मोत्क्रमीरिति व हाम्युवाद त्वं नु भगवः सयुग्वा क्व इत्यहारा ३ इति ताभ्युवाद के सहस्रं गवामयं निष्कोऽयमश्वतरीरथः त हासीनं पप्रच्छ गौतमस्य पुत्रास्ते संवृतं लोके तर हासुराः ऋत्वा विदध्वं ५ सुर्यथाइमानमाखणमृत्वा विष्वसेत् For Private & Personal Use Only श्वेता. ६।१८ गो. पू. ३२५ बृह. ३१९/२६ छान्दो. ५।११।४ कौ . . ४।१८ छां. उ. ८।१०१३ सहबै . २३ अव्यक्तो. २ सू. ता. ३।१ छान्दो. ११८२६ छान्दो. ११३।१० कौ . . ४।१८ छान्दो. ५।१।१२ छान्दो. ४११८ छान्दो. ४/२/४ कौ.त. ११ छान्दो. १९१२२७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy