SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ तं पाणा उपनिषद्वाक्यमहाकोशः तर विदि. २५२ तं पाणावादायोत्तस्थौ, तो ह पुरुषर तं विद्याहःखसंयोगवियोग सुप्तमाजग्मतुः बृह. २।१२१५ योगसंज्ञितम् तं पीठगं येऽनुभजन्ति धीरास्तेषां भ.गी. ६२३ तर यच्छत वर्षाण्यभ्याचंत्तस्माच्छ. सुखं शाश्वतं नेतरेषाम् गो.पू. ३३ __ तर्चितः १ऐत. २।१११ तं प्रजापतिरब्रवीगच्छ देवाना. त यज्ञमिति मन्त्रण सृष्टियज्ञः मधिपतिर्भवेति अध्यक्तो. ८ समीरितः । अनेनैव च मन्त्रण संप्रजापतिरिन्द्र त्रिकलशैरमृतपूर्णं मोक्षश्च समुदीरितः मुगलो. ११७ गनुश्रुभाभिमन्त्रितैरभिषिच्य अव्यक्तो. ८ सं सुदर्शनेन दक्षिणतो ररक्ष चित्त्यु.१२।३ तर यज्ञं बर्हिषि प्रौक्षन् ऋ.अ.८।४।१८-म.१०१९०६+ वा.सं.३०९ सं प्रतिबयाद्विचक्षणाहतवो रेत तर यदा लोकानामन्तानपृच्छाम बृह. ३३३१ वामृतं पञ्चदशात्प्रसूतात.. तन्यदावसायाश्वांस्तक्षापोह्यापाकतर्येरयध्वम् को.त. ११२ तं प्रपदाभ्यां प्रापद्यत ब्रोमं पुरुषम् श्ऐत. श३१ गादथ व्यलिष्ट छाग. ६।१ प्राणं जानन आरोहाथा नो तर यदि स्वरेषूपालभेतेन्द्र" शरणं प्रपन्नो बभूवं... वर्धय रयिम् छान्दो.२।२२।३ जाबा.४ | त ५ यद्दवा अब्रुवनयं वै नः सर्वेषां संप्रेतं दिष्टमितोऽनय एव हरन्ति छान्दो. ५।९।२। वसिष्ठ इति तस्मादसिष्ठः १ ऐत.२।२।२ तबिम्बवन्तं समदं समय स्वाहा पारमा. ८.५ तर यहवा अब्रुवनयं वै नः सर्वेषां ब्रह्माह-अभिधावत मम यशसा विरजां (विजरां) वायं नदी को.त. १३ वाम इति तस्माद्वामदेवः श्ऐत. २।११५ तर यथा यथोपासते तथैव भवति। संप्रदाह कोऽसीति तं प्रतिब्रूयात्.. कौ.त. ११५ तस्माद्राह्मणः पुरुषरूपं परं तंप्रमालङ्कारेणालंकुर्वन्ति कौ.त. श४ ब्रह्मवाहमिति भावयेत् मुद्गलो. ३३ तं (योगिनं ) ब्रह्मेति स्तुवंति मं.बा. २१९ तर वयं समिधं कृत्वा तुभ्यमग्ने तं भगवान् नृसिंहः प्रसीदति नृ षट्च. ७ पिदध्मसि सहवै. ७ तं भर्तारं तमु गोप्तारमाहुः चित्त्यु. १४१ तवा एतमात्मानं परमं ब्रह्मोङ्कारं तं भूतिरिति वेदा उपासांचक्रिरे १ऐत. ११८३ तुरीयोङ्काराग्रविद्योतमनुष्टुभा तं मदुरुपनिपत्याभ्युवाद सत्य नत्वा प्रसाद्यामिति संहृत्या. काम ३ इति छांदो. ४।८।२ हमित्यनुसन्दध्यात् नृसिंहो.४१ तंस उपनिपत्याभ्यूवाद सत्यकाम.. छान्दा ४/७२ | तरवा एतमात्मानं जाग्रत्यस्वप्रतं मन्येत पितरं मातरं च, तस्मै मसुषुप्तं स्वप्ने जानतमस्वनं, न मुह्येत् संहितो. ३६ सुषुप्ते जाग्रतमस्वप्नं तुरीये... नृसिंहो. २११ ते माता रेहि स उ रेहि मातरं ३ऐत. ११६७ त५ वा एतमाहरतिपिता बताभूरति [.म.८।६।१६-म. १०१११४।४+ पितामहो बताभूः परमां बत [ऐ.बा. ३१११६५९ काष्ठां प्रापत्.. बृह. ६।४।२८ तं मा भगवाञ्छोकस्य पारं तारयतु छान्दो. ७।११३ तर वा एतमिन्धर सन्तमिन्द्र से मामायुग्मतमित्युपास्स्वायुः प्राणः कौ.त. ३२ इत्याचक्षते परोक्षेणैव बृह. ४।२।२ तं मामेव विदित्वोपासीत भस्मजा. २।५ तर वा एतं त्रिशिरमात्मानं तं मे देवा ब्रह्मणा संविदानो त्रिशरीरं परं ब्रह्मानुसंदध्यात् नृसिंहो. १२२ [तै.पा.३।१४।४+ चित्त्यु. १४।४ । तर वा एते देवा आत्मानमुपासते छान्दो. ८।१२।६ सं वशं विद्धि राजसम् भ.गी. १७१२१ । तर विदित्वा मृत्युमत्येति हंसो. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy