SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तपः प्र. उपनिषद्वाक्यमहाकोशः तमसः सपा प्रभावाद्देवप्रसादाच ब्रह्म ताप्यतापकरूपेण विभातमखिलं ह श्वेताश्वतरोऽथ विद्वान् श्वेता. ६२१ जगत् । प्रत्यगात्मतया भाति.. कठरु. ३९ तपाम्यहमहं वर्षम् भ.गी. ९।१९ तप्यन्ते ये तपो जनाः भ.गी. १७५ तपांसि सर्वाणि च यद्वदन्ति । यदि तप्स्याम्यहमित्यादित्यो भास्थाच्छन्तो ब्रह्मचर्य चरन्ति तत्ते म्यहमिति चन्द्रमा एवमन्या पद संग्रहेण अवीम्योम् कठो. २११५ देवता:.. बृह. १२५।२२ तपेद्वर्षसहस्राणि एकपादस्थितोनरः। तम एव यस्यायतनर हायं एतस्य ध्यानयोगस्य कलां लोको मनो ज्योतिः.. बृह. ३।९।१४ नाईति षोडशीम् पडलो.४१५तम एके ज्योतिरेकेऽवकाशमेके तपो दम्भेन चैव यत् भ.गी. १७/१८ परमं व्योमक आत्मान मेक तपा दानं यशोऽयशः भ.गी. १०५ इति ( माहुः) आ. ३३३ तपोदीक्षामृषयः सुवर्विदः चित्त्यु. १०९ तमक्रतुः (तुं) पश्यति वीतशोको (तत्र) तपो नाम विध्युक्तकृच्छ धातुः प्रसादान्महिमानचान्द्रायणादिभिः शरीरशोषणं शांडि. १२२ (मीशं)मात्मनः महाना. ८/१ तपो नानशनात्परमु यद्धि परं तप [ना.प.९।१३+शरभो.१९+ ना.उ.ता. ११३ स्तदुर्द्धर्ष.. तस्मात्तपसि रमन्ते । महाना. १६१ [पारमा. ९।३+श्वेता.३।२०+ कठो. २२२० तपो नित्यः पौरुशिष्टिः तैत्ति. १९१ समनिमयुवाद सत्यकाम ३इति छान्दो. ४।६२ तपोनिधि तपसां रयिन्द... तमन्य इत्तमनं परिवाद पद एनं नियुजे परस्मिन् पारमा. ७२ सुरवृन्दकत्रै स्वाहा बा.मं.१ तपो ब्रह्मेति [तैत्ति. ३२+३,४,५ तमन्ये श्वान उपसमेत्योचरन्नं नो सपो मानसमुच्यते भ.गी. १७१६ भगवानागायत्वशनायाम वा इति छान्दो.१।१२।२ तपोऽवधिः परमा ब्राह्मणस्य इतिहा. ११ तमनुवन्-भवता मुख्येनेमान् तपोविजितचित्तस्तु निश्शब्दं देशमा. सुराजयेमेति २प्रणवो. ७ स्थितः। निःसङ्गतत्त्वयोगज्ञो तमब्रवीत्प्रीयमाणे महात्मा वरं निरपेक्षः शनैः शनैः क्षुरिको. २१ __ तवेहाद्य ददामि भूयः । तवैव तपो हि स्वाध्याय इत्युत्तमं नाकं नाम्ना भविताऽयमग्निः कठो. १३१६ रोहति __ सहवै. १८ तमभिद्रुत्य पाप्मनाऽविध्यत् [बृह. १।३।२।-६ तप्तकाञ्चनसङ्काशज्योतिर्मयूखा तमभ्यतपत्तस्याभितप्तस्य अपाङ्गान्ते भूमौ वा पश्यति मुखं निरभिद्यत २ऐत. १२४ तद्दष्टिः स्थिराभवति अद्वयता. ३ तमभ्यवदत्कोऽसीति केनो. ३१४८ तप्तचामीकराकारतडिल्लेखेव विस्फुरत् ध्या बिं. ४६ तमशनापिपासाभ्यामन्ववार्जत् २ऐस. २२१ ततायःपिण्डवदेकं भिन्नवदवभासते | तमशनायापिपासे अतामावाभ्याम(शिवः-ब्रह्म) त्रि.बा.४१ भिप्रजानीहि २ऐत. २।५ तप्तो ब्रह्मचारी कुशलमग्नीन्परि तमसआप:(भवन्ति)[अ.शिर.११५ +बटुको. २०१४ चचारीन्मात्वाग्नयः परिप्रवीचं तमसस्तु परञ्ज्योतिः परमानन्दप्रबह्यस्मा इति छान्दो.४।१०।२ लक्षणम् । पादत्रयात्मकं ब्रह्म . त्रि.म.ना.८ सप्तो ब्रह्मचारी कुशलं नः पर्यचारी तमसः परमुच्यते भ.गी. १३१ द्धन्तास्मै प्रत्रवामेति, तस्मै होचुः छान्दो.४।१०४ साक्षी सर्वस्य साक्षी नृसिंहो. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy