SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तम्माम খলিখবন্ধীরা । तपः स. २३३ - तन्माभगवान्छोकस्य पारं तपस ऋषयः सुवरन्वविन्दन महाना. १७२ तारयनु (मा.पा.) छा.उ.७॥१३ तपसा चीयते ब्रह्म ततोऽन्नमभि. तन्मामतु, तद्वक्तारमवतु, अवतुमां जायते । अन्नात्प्राणा मनः सत्यं... मुण्ड. १६१।८ अवतुवक्तारम् ,ॐ शान्ति: ३ तपसा देवो देवतामय मायन् महाना. १७१२ [२ऐत.शांति:+फौलो.शां.+ तैत्ति.शां. तपसा प्राप्यते सत्वं सत्वात्सतन्मामावीत् , तद्वक्तारमावीत् , म्प्राप्यते मनः । मनसा प्राप्यते आवीन्माम् , मावीद्वक्तारम् तेत्ति. १।१२।१ ह्यात्मा ह्यात्मापत्त्या निवर्तते मैत्रे.११७४३ तन्माया चेति सकलं परब्रह्मवतत् गो.पू.१।३ तपसा ब्रह्म विजिज्ञासस्व, तन्मायाशबलमजनीत्याह ग.शो.४२ तपो ब्रह्मेति [तैत्ति. ३२+ ३।४+३५ तन्मुखं रुद्र इत्याहुस्तद्विदुः तपसा श्रद्धा, श्रद्धया मेधा... सर्वदेवताः रु.जा. ४२ मनसा शान्तिः, शान्त्या चित्तं.. तन्मुद्रारूढज्ञानिनिवासामिः स्मारेण विज्ञान विज्ञानेनात्मानं पवित्रा भवति अद्वयता.७ वेदयति महाना. १७१ तन्मूलादिन्दुपर्यन्तं विभाति... तपसा सपत्नान् प्रणदामारातीस्तपसि __ योगिभिः सततं ध्येयं अमन. २।८ सर्व प्रतिष्ठितं, तस्मात्तपः परमं तन्मृत्युमुखात प्रमुच्यते कठो. ३११५ वदन्ति महाना. १७२ तन्मे मनः शिवसङ्कल्पमस्तु [२शिवसं.२-२७ - तपसि जुहोमि । भूर्भुवः सुवः चित्त्यु. ६३१ तन्मे क्षेमतरं भवेत् भ.गी. ११४६ तपसि सर्व प्रतिष्ठितं तस्मात्तपः तन्मे ब्रूहि सुनिश्चितम् भ.गी. ५१ । परमं वदन्ति महाना. १७१२ तन्वं पुपुष्यन्नमृतं वहामि बा.मं. १६ । तपस्तत्रिविधं नरः भ.गी. १७१७ तप इति तपो नानशनात्परं यद्धि तपस्तप्तं कृतं च यत् भ.गी. १७।२८ परं तपस्तहर्ष तद्दराधर्ष तपस्विभ्योऽधिको योगी भ.गी. ६१४६ तस्मात्तपसि रमन्ते महाना.१६।१२ तपस्विभिः सर्वभस्म धार्यम् रुद्रोप.१ - तपस्विषु बहुशेषु याजकेषु नृपेषुच । तप इति तपोनित्यः पौरुशिष्टिः तैत्ति. १९४१ ता इति तपोलोकः । सत्य इति.... बलवत्सु गुणाढयेषु गायत्रीर. २ महो. ४।३४ तपस्वी पुण्यो भवति य एवं विद्वान् सत्य इति सत्यः.. गायत्रीर.२ स्वाध्यायमधीते सहवै. १६ तपनीयमयं तप्त जाम्बूनदप्रभ तपस्सन्तोषास्तिक्यदानेश्वरपूजनमुद्यत्कोटिदिवाकरप्रभम् सिद्धान्त श्रवणहीमतिनय(ब्रह्माण्डस्वरूपं) त्रि.म.ना. ६२ जपो व्रतानि दश नियमाः शांडि.१२ तपन्तं न निन्देत् , तद्वतम् छान्दो.२।१४२ तपः प्रभृतिना यस्मै हेतुनैव विना तपन्नेवान्नेवास्मीति होवाच १ऐत. २॥३४ पुनः । भोगा इह न रोचन्ते स तपन्वितपन्त्सन्तपन रोचनो रोच जीवन्मुक्त उच्यते महो. २।४२ मानः शोभनः शोभमानः.. नृ.पू. २७ तपः सन्तुष्टिरास्तिक्यं दानमाराधनं तपश्च स्वाध्यायप्रवचने च तैत्ति . ११९ हरेः । वेदान्तश्रवण.. त्रि.बा. २।३३ तपश्चास्मि तपस्विषु भ.गी. ७९ । तपः सन्तोषमास्तिक्यं दानमीश्वरतपश्श्रद्धे ये त्धुपवसन्त्यरण्ये शान्ता पूजनम् । सिद्धान्तश्रवणं चैव विद्वांसो भैक्षचर्या चरन्तः। सूर्य हीमतिश्च जपो व्रतम् । एते च द्वारेण ते विरजाः प्रयान्ति.. मुण्ड. १।२।११। नियमाः [ वराहो. ५:१३+ जा.द. २११ ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy