SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तत्र यो. उपनिषद्वाक्यमहाकोशः तत्रैत. २१३ तत्र योगरताः केचिन्नव जानन्ति तत्र ह कुरुपाञ्चालानां ब्राह्मणा तारकम् । केचिद्धथानविमोहिताः । . अभिसमेता बभूवुः बृह. ३२१११ अपेन केचिक्लिश्यन्ति नैव तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य जानन्ति तारकम् समन. श४ प्रद्युम्नमूर्तिः..वनेष्वेवं.. द्वादशमूसत्र योनि कृण्वत न हि ते तैयो भवन्ति गोपालो. ११९ पूर्वमक्षिपत् श्वेताश्व. २७ तत्राज्यस्य पर्णमयी जुहूर्भवति भस्मजा. १२२ सत्र रक्षांसिपैशाचानचविद्वेष्टियोनरः इतिहा. ६२ तत्रादौ हरिसंस्काराः कर्तव्या तत्र लोका वेदाः शास्त्राणि पुराणानि मोक्षकांक्षिणाम् । अयमेव ...ज्योतींषि शिवशक्तियोगादित्येवं परोधर्मः प्रधानं सर्वकर्मणाम् भवसं. २०६७ घटना व्यापठ्यते त्रि. ता. ११४ । - तत्राधस्तनमेकंपादमविद्या शबलंभवति त्रि.म.ना.११४ तत्र वधाशङ्कं भवति यां दिशमेति तत्रान्योऽन्यत्पश्येदन्योऽन्यजिनेत् बृह. ४।३।३१ प्राणस्यैव सम्राट कामाय । बृह. ४|११३ तत्रापरा तु विद्यैषा ऋग्वेदो यजुसत्र विश्व एव जाग्रद्ध्यवहारलोपा रेव च ।..निरुक्तं छन्द एव च रुद्रहृ. २८ नाडिमध्यं चरंस्तैजसत्व तत्रापश्यत् स्थितान् पार्थः भ. गी. १।२६ मवाप्य...स्वभासा भासयन् तत्रापश्यन्महामायां.. पर्यवस्था यथेप्सितं स्वयं भुइँ पंङ्गलो. २१७ परिचरन्तीमादिदेवं... लक्ष्म्यु . २ सत्र (मठे) वेदान्तश्रवणं कु. तत्रापि दहं गगनं विशोकस्तस्मिन्ययोगं समारमंत् शांडि. ११५।१ तत्र वैखानसा अकृष्टपकौषधि दन्तस्तदुपासितव्यम् महाना. ८१६ । तत्रापि साध्यः पवनस्य नाशः षडङ्ग. वनस्पतिभिः..अग्निपरिचरणं कृत्वा..आत्मानं प्रार्थयन्ते अमन. २०२८ आश्रमो. ३ । __ योगादिनिषेवणेन तत्र श्रीविजयो भूतिः भ.गी.१८७८ तत्राप्यविमुक्तमभ्यर्हितम् भस्मजा. २८ तत्र (नाड्यां ) सञ्चारयेत्प्राणा तत्राश्रुबिन्दवो जाता महारुद्राक्षनूर्णनाभीव तन्तुना क्षुरिको. ९ वृक्षकाः। स्थावरत्वमनुप्राप्य तत्र सत्वं निर्मलत्वात भक्तानुग्रहकारणात् रु. जा. उ. ३ भ.गी. १४७ सत्र संलीयते संविनिर्विकल्पं च | तत्राष्टदलकेसरमध्ये मणिपीठे तिष्ठति । भूयो न पर्तते दुःखे सप्तावरणकम् राधोप. २४ तत्र लब्धपदः पुमान् छा. उ.७११५ तत्रास्य यथाकामचारो भवति अ. पू. ४।६९ तत्र सुषुम्ना विश्वधारिणी [+७२।२+-७७९।२ मोक्षमार्गति चाचक्षते ___शांडि. १।४।६ तत्राहमासीनः (शिवः रत्नवेदिकायां) तत्र सूर्योऽनि म सूर्यमण्डलाकृतिः ...तारकं शैवं मनुमुपदिशामि भस्मजा.२०१५ सहस्ररश्मिपरिवृत एकऋषि तत्रैकनाशादपरप्रवृत्तिर्विध्वस्तयोमोक्षभूत्वा मूर्धनि तिष्ठति प्रा. हो. २।४ पदस्य सिद्धिः अमन. २।२८ तत्र स्थिते मनसि चक्षुर्मध्यगतनील | तत्रैकैकमात्मनो नवांशकं सचारकविधम् मैत्रा. ६.१४ ज्योतिष्पश्यति । एवं हृदयेऽपि म.ग्रा. १३ तत्रैकस्थं जगत्कृत्स्नं भ.गी.११११३ सत्र स्थिते मनसि चक्षमध्यगत तत्रैकाग्रं मनः कृत्वा भ. गी. ६३१२ ज्योतिःस्थलं विलोक्यान्तदृष्टया ततच्छुङ्गामुत्पतितं सोम्य विज्ञानीहि छान्दो. ६८३ निरतिशयं सुखं प्राप्नोति अद्वयता. २ तत्रैतदेव शुङ्गमुत्पतितं सोम्य सत्र (राधाकुण्डे)स्नात्वाराधाङ्गं भवति राधोप. २।१ । विजानीहि छान्दो. ६।८।५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy