SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१२ तत्र ति तत्र तिष्ठत्प्रतीक्षस्तद्गुरोरागमनं क्रमात् । तत्र ते पृथग्धर्मिणोऽपृथग्विवेक्याः तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थ दर्शनम् । ऋग्यजुस्सामरूपत्वात् त्रयीति परिकीर्तिता तत्र दश यनाः तथा (१०) नियमाः, आसन न्यष्टौ तत्र दीरप्रकाश स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्यमवाप्नोति तत्र देवता मार्ताण्डादिमान्या दित्य - हंस-सूर्य-दिवाकरतपन- भास्कराः... ङिन्ताः तत्र देवास्त्रयः प्रोक्ता टोका वेदrarisarः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य च [a.fa. 3+ तत्र ( मथुरायां ) द्वादशादित्या एकादश रुद्रा अष्टौ वसवः.. चतुर्विंशतिर्भवन्ति तत्र ( नाभौ ) द्वादशारयुतं चक्रं, तच्चक्रमध्ये पापपुण्यप्रचोदितो जीवो भ्रति तत्र (हृदब्जे ) पश्येत्परात्मानं वासुदेवमकल्पम् उपनिषद्वाक्य महाकोशः Jain Education International शिवो. ७/३५ मैत्रा. ६।२२ सीतो. १२ शांडि. ११११२ गोपीचं. ४ सूर्यता. ५१ १ प्रणको ३ शांडि. ११४१४ तत्र ( ऊर्ध्व ) न किञ्चिद्ददृशुः ( त्रयो देवाः ) ततश्चाधः प्रदेशे.. ग. शो. ४/६ वत्र नाडी सुषुम्ना तु नाडीभि हुभिर्वृता । शुक्लां नाडीं समाश्रयेत् क्षुरिको ८ तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तंत्र नाडीसहस्रेपु.. ध्या. वि. ५१ तत्र परमहंसा नाम संकारुणि तदुर्वास.. प्रभृतयोऽव्यक्तलिङ्गाः.. सर्व... परित्यन्यानमच्छेत् गोपालो. १/१७ जारा. ६ त्रि.प्रा.२।१०० | तत्र य तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणोमायोपाधिः सच्चिदानन्दलक्षणो जगद्योनिः सत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ( भगवच्छन्दः ) तत्र (अ) पूर्णानन्दमयः श्रीकैशोरकृष्णः... गोरोचनातिलको महाविष्णु: ( आस्ते ) तत्र प्रजापतिर्भूत्वा श्राम्यते दं सृजेयमिति तत्र प्रथमो मत्स्यावतारः, द्वितीयः कूर्मः, तृतीय वराह:..नारसिंहः, .. वामनः... परशुरामः रामः, कृष्णः,..बौद्धः..कल्किः तत्र प्रयाता गच्छन्ति तत्र प्राच्यानैश्वर्यस्थानं (शिवस्य ) तत्र बुद्धयादीनि स्वादूनि भवन्ति । अध्यवसायसङ्कल्पाभिमानाः.. पञ्च स्वादूति... तत्र ब्रह्मचारिणश्चतुर्विधा भवन्तिगायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति तत्रब्रह्माचतुर्मुखोऽजायत [महो. ११४ तत्र भवत्यः ( श्रुतयः ) सर्वलोकैः कृष्णसौन्दर्य क्रीडाभोगा गोपिका स्वरूप... कृष्णं भजिष्यथ तत्र मध्यमपाददेशेऽमिततेज: For Private & Personal Use Only पैङ्गलो. ३।१ भवसं. २/५१ राघोप. ३११ २ गोपीचं. २७ ना.पू. ता. ५२ भ.गी. ८२४ भस्मजा. २९ मैत्रा. ६।१० आश्रमो १ +चतुर्वे १ गोपीचं. २७ प्रवाश कारतयानित्यवैकुण्ठविभाति त्रि.म.ना. १४ तत्र महर्षयः परिदेवयाच्चक्रिरे महच्छोकभयं प्राप्ताः स्मो न चैतत्सर्वं समभिहितं ते वयं भगवन्तमेवोपधात्राम तत्र मृत्जां ( मृदं ) श्वेतां 'उद्धृत. सि' इत्युद्धरेत् [ कात्याय. १+ चत्र यद्रकं तत्युंलो खम्भूत् । यद्धरितं तन्मयायाः तत्र (दुध) यत्प्रकाशते चैतन्यं क्षेत्र इत्युच्यते २ प्रणवो. १९ नारदो १ अव्यक्तो. १ सर्वसा. ७५ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy