SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२५ पुनरुति एवं दि. उपनिषदापयमहाकोशः एवं या एवं दिनपक्षमाससंवत्सरादिभेदाच एवं बहुभिः पुनः पुनः प्रयद्भिर्न __ तदीयमानेन..वत्सरकालस्थितिः.. त्रि.म.ना.६।३५ सम्पूर्येता ३ इति बृह. ६२२ एवं दृढवैराग्यावोधो भवति महो. ४।२६ एवं बहुविधा यज्ञाः भ.गी. ४.३२ एवं द्वात्रिंदशदक्षराणि सम्पद्यन्ते नृ. प. २२ एवं बुद्धः परं बुद्धा भ.गी. ३१४३ एवं द्वादशाङ्गानिमाध्यात्मिकान्याधि एवं ब्रह्मपरिज्ञानादेवमयोऽमृतीभवेत् महो. ४।८१ भौविकान्याधिदैविकानि त्रि. प्रा. १४ एवं ब्रह्मशालां विशेत् ततश्चतुएवं द्वारेषु सर्वेषु वायुपूरितरेचितः । आलं ब्रह्म कोशं प्रणुदेत् क्षेत्रा. ६।२८ एवं भवेद्धठावस्था सतताभ्यासयोगतः १ यो. त. ७९ निषिद्धं तु नवद्वारे.. यो. त. १४१ एवं भस्मधारणमकृत्वानाश्रीयाएवं धर्मान् पृथक् पश्यस्तामे वानुविधावति भस्मजा. श६ दापोऽभमन्यद्वा कठो. ४.१४ एवं ध्यायति यो नित्यं स योगी.. गणप. ९ एवंभूतसत्त्वांशभागत्रयसमष्टितो.. एवं ध्यायेभिसन्ध्यासु... ऽन्तःकरणमसृजत् पैङ्गलो. २।४ . एवंभूतं जगदाधारभूतं रामं वन्दे.. विषं नाशयते शीघ्र गारुडो. ९ योध्यायेन्मोक्षमाप्नोति सर्वः रा. पू. ५८ एवंनचित्तजाधर्माश्चित्तंवाऽपिनधर्मजं अ. शां. ५४ एवं मन्वान एवं विजानन्नतिवादी एवंनजायतेचित्तमेवंधमिजा:स्मृताः अ. शां.४६ . भवति, तं चेद्र्युः .. छान्दो.७१५४ एवं न विधिना खल्वनेनात्ताऽन्नत्वं एवं मन्यान एवं विजाननात्मरतिमैत्रा. ६९ रात्मक्रीडः. स स्वराइ भवति छां.उ. ७२५२ एवं नाडीमयंचक्रं..सततंप्राणवाहिन्यः एवं मन्वानस्यैवं विजानत यात्मतः सोमसूर्याग्निदेवताः ध्या. बि. ५४ प्राण आत्मत: सर्वमिति छान्दो. ७।२६।१ एवं निर्वाणानुशासन, वेदानुशासनं बारुणि. ५ मयि चिदाकाशे जीवेशी एवं नैवमितिपृष्ट ओमित्येवाह परिकल्पितो वराहो. २।५१ (प्रजापतिः) नृसिंहो. ८।१ एवं मासत्रयाभ्यासान्नाडीशुद्धिः... १ यो.न. ४४ एवं पादशाक्षरं त्रैपुरं योऽजीते स एवं मां ब्रह्मचारिणः, धातरायान्तु.. तैत्ति. १५७ सर्वान्कामानवाप्नोति त्रि. ता. १११५ एवं मनेर्विजानत आत्मा एवं परम्पराप्राप्त भ.गी.४२ भवति गौतम कठो. ४१५ एवं परिपर्णराजयोगिनः सर्वात्मक एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो पूजोपचारः स्यात् आत्मप.१ भवति तस्य.. सिद्धिः भावनो. १० ए पुण्यस्य कर्मणो दूराद्गन्धो वाति महान . ९:७ एवं यथाऽश्मानमाखणमृत्वा एवं पूर्णधियो धीराः.. न नन्दन्ति विदध्वंसते छान्दो. १।२।८ न निन्दन्ति जीवितं मरणं तथा म.प. ५।२४ एवं यस्तु विजानाति स्वगुरोएवं पृष्टन मुनिना व्यासेनाखिल रुपदेशत:..सदा न तपति प्रभुः कठरु. ३८ मात्मजे । यथावदखिलं प्रोक्तं.. महो. २।१६ एवं यः सततं ध्यायेत्.. निश्श्रेयसएवं प्रधानस्य व्यक्ततांगतस्यो मवाप्नुयात् शाण्डि . ३।२।५ पलब्धिर्भवति मैत्रा. ६।१० एवं यास्यसि पाण्डव भ.गी. ४१३५ एवं प्रवर्तितं चक्र __ भ. गी. ३।१६ एवं योगारूढो ब्रह्मण्येवानुष्टुभं एवं प्राणमयोकारं.. युनक्ति युजते ___ सन्दध्यादोङ्कारः नृसिंहो. ४२ वाऽपि तस्माद्योग इति स्मृतः मैत्रा. ६२५ एवं यो वेत्ति तत्वतः भ. गी. ४९ एबदस्त पाजीवःकर्मनाशेसदाशिवः स्कन्दो.७ एवं यो वेद तत्त्वेन कल्पयेत्सः... वैतथ्य. ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy