SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२५ पक्षमे. उपनिषवाक्यमहाकोशः एवं त्वएवमेवेमाः सर्वाः प्रजा अहरह एवं कीर्ति श्लोकं विन्दते य एवं वेद वृह. ११४७ गच्छन्त्य एतंब्रह्मलोकंनविदन्ति छांदो. ८।३।२। एवं खल्वमुमादित्यंसप्तविधंसामोपास्ते छांदो. २।९।८ एवमेवेमौ भगवः साध्वलंकृतौ (अथ ह) एवं गार्गी वाचक्नवी पप्रच्छ बृह. २६१ सुबसनो परिष्कृतौ च छांदो. ८।८।३। एवंग्राह्याह भात्यग्नि तिसूर्योभाति.. संहितो. २.४ एवमेवेहाचार्यवान्पुरुषो वेद छांदो. ६।१४।२ एवं चक्षुष्मतीविद्यया स्तुत: श्रीसूर्यएवमेवेतवाहवनीयादग्निमाहृत्य ना. प. ३७७ : नारायणः सुप्रीतोऽब्रवीत् मक्ष्यु. ३ एवमेवैतद्याज्ञवल्क्य [बृह. ३।९।२०, २१,२२,२३ एवं चतुर्विंशतिभिस्तस्वैः सिद्धे एवमेवैतद्याज्ञवल्क्यान्तर्यामिणबहीति बृह. ३७२ । वपुर्गृहे । जीवात्मा...वसति एवमेवैतब्यपदिष्टं भवति बृह. ३।४।२ कर्मबन्धनैः भवसं. २।२१ एक्मेवैतस्मादात्मनः प्राणा यथायतनं एवं चतुष्पथं कृत्वा तेयान्तिपरमां विप्रतिष्ठन्ते कौ. उ. ३३ गतिम् । नकर्मणा नप्रजयात्यागे. एवमेवता यादित्यस्य रश्मय उभी नैके अमृतत्वमानशुः अवधू.५ लोको गच्छन्ति छांदो. ८६२ एवं चतुष्पथोबन्धोमार्गत्रयनिरोधकः। एवमेवैताभिरुपनिषद्भिः येन सिद्धाः सुसङ्गताः वराहो. ५४३ समाहितात्माऽसि बृह. ४।२१ एवं च धारणा: पञ्च कुर्यायोगी... एवमेवैता भूतमात्राः प्रज्ञामात्रा ततो दृढशरीरः स्यान्मृत्यु स्वर्पिताः प्राणे अर्पिताः को. त. ३९ स्तस्य न विद्यते १यो.त. १०२ एवमेवैष प्राज्ञ मात्मैतैरात्मभिभुते को. उ. ४२० एवं चाप्यातुरोयस्तु...विमुक्तः सर्व.. एवमेवष प्राण इतरान्प्राणान् पापेभ्यः कैवल्यायोपकल्पते गुह्यका. ८४ पृथक्पृथगेव सन्निवत्ते एवं चिरसमाधिजनित ब्रह्मामृतपानएवमेवैष भगवन्निति वै याज्ञवल्क्यः नारसा. ११ परायणोऽसौसन्यासी.. भवति मं.प्रा. ५।२ एवमेवोद्गातारमुवाचोद्गातर्यादेवतो एकजीवाश्रिताः भावा द्गीथमन्वायत्तातांचेद्विद्वान्.. छांदो. १।१०।१८ भवभावनयाहिताः महो. ५।१३५ एवमेष महाशब्दो भगवानिति... एवं जीवो हि सङ्कल्पवासनारज्जुपरब्रह्मस्वरूपस्य... भयसं. २०५० वेष्टितः। दुःखजालपरीतात्मा एवमेषा गायत्र्यध्यात्म प्रतिप्रिता क्रमादायाति नीचताम् महो. ५।१२७ (मा. पा.) बृ.3.५॥१४॥ एवं ज्ञाते(नेन्द्रियाणां तु तत्तत्माख्य एवमेषां लोकानामातां देवतानाम सुमाधयेत् १यो. स. ७२ स्थानेय्याविद्यायातीयगयज्ञाय ए। ज्ञात्वा कृतं कर्म भ.गी. ४१५ विरिष्ट सन्दधाति छांदो. ४१७ एवं ज्ञात्वा विमोक्ष्यसे भ.गी. ४.३२ एवमोकारेण सर्वा वाक्सन्तृष्णा छांदो २।२३। एवं तत्तल्लक्ष्यदर्शनात्त पो भवति मं. प्रा. ४।१ एवम्भूनस्यागाधम हिम्न...मानसपूजया एवं तदप आचक्षतेऽशनायेति ध्यानेन..पण नित्यस्थलं ___ तत्रैसन्छुङ्गमुत्पतितं विजानीहि छान्दो. ६८३ प्राप्नोति राधोप. ३१३ एवं तदप आचक्षतेऽशायेति(मा.पा.) छो. उ. ६।८।३ एवम्भूतस्य कर्माणिपुण्यापुण्यानि एवं ते ध्यायिनो विप्रा दहन्ते पातकं संक्षयं प्रयान्ति, नैव लिप्यन्ति.. ममन. २१९८ क्षणात् । ध्यानेन शुध्यते बुद्धिः.. दुर्वासो. १९ एवम्भूतं जगदाधारभूतं गम वन्द एवं त्रयीधर्ममनुप्रपन्नाः भ.गी. ९।२१ सच्चिदानन्दरूपम्..योध्याये | एवं त्वयि नान्यथेतोऽस्ति न मोक्षमाप्नोति सर्वः ग. पू. ७८ कर्म लिप्यते.. ईशा.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy