SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पतेन एतेन मुं लोकं जेष्यंतो मन्यन्ते एतेनैव मन्त्रेण ( 'एतावान्' इत्यनेन ) चतुर्व्यूह विभाषितः एतेनैवायतनेनैकतरमन्वेति एते पतन्ति चत्वारः पञ्चमश्चावर स्तुतैः (मा. पा. ) एते पतन्ति चत्वारः पञ्चमवाचर स्तैः एते भवन्ति सुकृतस्य लोके येषां कुठे सभ्य सतीह विद्वान् एतेभ्यो भूतेभ्यः समुत्थाय तान्ये. ४/५/१३ वानुविनश्यति [बृह. २|४|१२+ एते रसानां सरसेन प्राद्धं प्राप्नुवन्ति इतिहा. ८४ त्रि. म. ना. ४1९ वाग्यतानां संयुतानाम् एतेषामुपाधीनामत्यन्तभेदों नविद्यते एतेषामेकमास्थाय ह्यासनं लब्ध्वाSsहारविहारौ च एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धये मुक्तिसहिता:.. एतेषां पञ्चभूतानां पतयः पञ्च दुर्वासो. २२४ योगरा. १९ सदाशिवेश्वर रुद्र विष्णुब्रह्माणश्च यो. चू. ७२ एतेषां पश्यवर्गाणां मन आदीनां ) धर्मीभूतात्मा ज्ञानादृते न विनश्यति एतेषां ब्रह्मणो लोका देवतिर्यङ्करस्थावराच जायन्ते एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् एतेषु यश्चरते भाजमानेषु यथाकालं चाहुतयो ह्यादायन एतेषु हीदं वसु सर्वहितमिति उपनिषद्वाक्यमहाकोशः एन म मुण्ड. ३१२१४ छांदो. ८८५ | एते ( वसवः) हीदं सर्वं वासयन्ति छांदो. ३३१६।१ एते (अग्न्यादयः) हीद सर्व५ षडिति बृह. ३१९१७ एतैरुपायैर्यवते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम एतैरेव रश्मिभिरूर्ध्वमाक्रमते स मोमिति वा होद्वामीयते एषोऽथ भावः पृथगेवेति लक्षितः ( आत्मा ) एतैर्विमुक्तः कौन्तेय एजैर्विमोहयत्येषः छांदो८६१५ वैतथ्य. ३० भ.गी. १६/२२ भ.गी. ३।४० जाबा. ३ एई वा अमृतो भवति एतैः समाधिभिः षड्डिनंयेत्कालं निरन्तरम् एतौ वा अवं महिमानावभितः एते हीदं सर्वमाददाना यन्ति ते पते (रुद्राः) हीदं सर्व रोदयन्ति १६ Jain Education International मुगलो. ११४ प्रश्नो. ५/२ छां.उ. ५/१०१९ छां.उ. ५/१०/९ शाट्याय. ३० सर्वसारो. ५ यो. चू. ७२ रामर. ११६ मुण्ड. १/२/५ तस्माद्वसवः बृह. ३1९1३ एतेषां मे देहीतिहोवाच, तानस्मैप्रददौ छान्दो. १/१०/३ एतेऽष्टौ महा अष्टावतिप्रदाः (मा. पा.) बृ. उ. ३ २११,९ ते सर्वे देवाः इमानि च पञ्चभूतानि २ ऐ. उ. ५/३ एते सर्वे प्रणवमयोर्ध्वपुण्ड्रत्रयात्मकाः वासु. २ एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः सम्बभूवतुः एतौ वै सूर्याचन्द्रमसो मेहिमानी ब्राह्मणो विद्वानभिजयति [ महाना. एत्य पुत्र उपरिष्टादभिनिपद्यते कुर्यात् ( अथ ) एनमनये हरन्ति तस्थामिरेवाभिर्भवति समित् एनमासुरं पाप्मानं परिश्रमाम इदि एनमाहु: ( धिकर्तारं ) पितृहा वै त्वमसि, मातृहा वै त्वमसि (अ) एन मुद्दालक मारुणि: पप्रच्छ (अथह) एन मुषस्तश्चाक्रायणः पप्रच्छ (अथ) एनमेते देवा: प्राणा अमृता आविशन्ति १२१ सरस्व. ५५ बृ. उ. ६।४।२४ धमानः स्वे गृ एनद्रोदस्योरेव पर्यायेणोपवन्वीमहि.. भार्षे. ४/२ ( तस्मात् ) एनमकारार्थेन परेण नृसिंहो. ७१६ For Private & Personal Use Only बृह. ११११२ १८/१ + त्रिसुप. ४ कौ. उ. २।१५ छान्दो. ७ १५/२ बृह. ३/७/१ बृह. ३|४|१ बृह. ११५/१७ (थ) एनमेतेप्राणामभिसमायन्ति बृह - ४/२/३ सः (आत्मा).. हृदयमेवान्ववक्रमति बृह. ४|४|१ (थ) एनयोरेतत्प्रावरणं यदेतदन्तहृदये चालकमिव.. (अथ) एनयेोरेषा स्मृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाडयुचरति एनस एनसोऽत्रयजनमसि स्वाहा छांदो. ३|१६| ३ | एनं मकारार्थेन... ब्रह्मणैकी कुर्यात् बृ. ५/१२/१ बृह. ४/२/३ बृह. ३/९/५ महाना. १४/२ नृसिंहो. ७.६ बृह. ६।२।१४ नृसिंहो. ६/१ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy