SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२० पंताव उपनिषद्वाक्यमहाकोशः - एतेन एतावद्वाइदमन्नं चैवान्नादश्च (मा. पा.) बृह. ११४।६ | एतास्वेव वो देवता स्वा भजामि २ ऐत. २१५ एतावद्वा इद सर्वमन्नं चैवान्नादश्च एता ह वै देवता महंश्रेयसे विवदसोम एव बृह. ११४६ ___ माना अस्माच्छरीरादुश्चक्रमुः को. उ. २।१४ एतावद्वाइदंसर्वमेतस्मात्सर्वर (मा.पा.) बृह. १।५।१७ एतां दृष्टिमवष्टभ्य [भ.गी.१६।९+ अ. पू.४।६४ एतावद्वाइदंसंवैयदन्नंतदात्मनमागासीः बृह. ११३।१८ एतां महामायां तरन्त्येव ये विष्णुं एतावन्नू ३ इत्येतावद्धीति नैतावता भजन्ति, नान्ये तरन्ति त्रि.म.ना. ४९ विदितं भवतीति - बृह. २।१।१४ (एवं) एतॉल्लोकानात्मनि प्रतिष्ठितान् एतावानस्य महिमा चित्यु. १२।१ । वेदात्मैव स भवति सुबालो. १०१ [ सं.८।४।१७=म.१०१९०३+ वा. सं. ३११३ एतां विद्यामपांतरतमाय ददौ एतावानिति मन्त्रेण वैभवं कथित [सुबालो. ७३+ अध्यात्मो.७० हरेः, एतेन.. चतुर्दूहोनिरूपितः मुद्रलो. १३ एतां विभूति योगं च भ.गी. १०४ एतावान् वै कामो नेच्छंश्च नातो भूयो एतां वृत्तिमुपासीनाः ( उपासन्तः) विदेत् ,तस्मादप्येतदेकाकीकामयेत बृह. १।४।१७ [२ सन्यासो. ११९+ कठश्रु. २७ एतावाहुती समं नयतीति स समानः प्रो. ४४ एताँश्च सत्यान्कामारस्तेषां सर्वेषु एतानुपासीतोमोमित्यझरेण । लोकेषु कामचारो भवति छांदो.८।१२६,६ न्गाहृतिभिः सावित्र्या च मैत्रा. ६२ एताः शकर्यो लोकेषु प्रोता:वेद लोकीएताश्च चतुर्दशसु नाडीष्वन्या नाड्यः भवति, सर्वमायुरेति,ज्योग्जीवति छांदो. २।१७२ सम्भवन्ति तास्वन्यास्तास्वन्या एताः सोम्योदज सामश्रवा३इति बृह. ३३११२ भवन्तीति विज्ञेयः शाण्डि. ११४६ (?) एति स्वर्ग लोकं य एवं वेद बृह. ५।३।२ एतासामेव देवातानां सलोकता (?) एते अनन्ते ममृते आहुती साटितां सायुज्यं गच्छति छान्दो.२।२०१२ (पाठः-जे.) कौ. उ. २१५ एतासामेव देवतानां सायुज्यं साटितां (अथ) एते आनुदेशिक्यौ संहिते समातलोकतांमाप्नोति (ब्रह्मवित्) महाना. १०।२ । याज्येन कमेणा भवताम् . संहितो. ३११ एतासां देवतानामेको भवति बृह. शरा७ (तस्मात् ) एते ऋषयः प्रजाकामा: एतासां देवतानां पाप्मानंमृत्युमपहत्य दक्षिणं प्रतिपद्यन्ते प्रो. ११९ यत्रासां दिशामन्तस्तद्गमयाञ्चकार बृह. १।३।१० एते खलु यूयं पृथगिवेमं वैश्वानरं... छांदो.५।१८।१ एता प्रतिबोधनायाभ्यन्तरं एते गुह्या मादेशा एतद्ब्रह्माभ्यतपत् छांदो. ३.५२ प्राविशानि भैत्रा. २६ एते त्रयस्त्रिंशत्वेव देवाः बृह. ३।५।२ एतासां भूमिकानां तु गम्यं एतेऽथर्वाङ्गिरस एतदितिहासप्रमाभिधं पदम् ___ महो. ५।४३ पुराणमभ्यपतत् छो. उ. २४२ एतास्तिस्र ऋचो अपित्वा नास्माकं एतेन खलु प्रतिपद्यमानाः (मा.पा.) छां.उ. ४।१५।६ प्राणेन प्रजया पशुभि एतेन जीवात्मनोयोगेन मोक्षराप्याययिष्ठाः को. उ. २८ . प्रकारश्च कथितः मुगलो. २५ (भय) एतास्तिस्रः संहिता भवन्ति एतेऽनन्तमृताहुतीजाग्रच्च स्वपंश्च वायोरिन्द्रस्याने संहितो. १६८ ___ सन्ततमव्यवच्छिन्नं जुहोति कौ. उ. २१५ (मथ ) एतास्तिस्रः संहिता भवन्ति एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्य मात्मप्र. १ शुद्धा दुस्पृष्टा निर्भुजेति संहितो. ११५ | एतेन प्रतिपद्यमाना इमं मानवपतास्यत्र यजमानः परस्तादायुषः ___ मावत नावर्तन्ते छांदो.४।१५।६ स्वाहाऽपजाहि(जे.पा.) [छ.उ. २।२४॥६,१० । एतेन (मंत्रण) हीदं सर्व योनि ऐत. १८४ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy