SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ - पतद्धउपनिषद्वाक्यमहाकोशः एतद्वा एतद्ध स्म वैतद्विद्वानाह महिदास एतद्रमा,अभयवैब्रह्मभवति [नृसिंहो. ८२+८।४ ऐतरेयः [१ ऐत. १२८१२+ छां.उ. ३।१६।७। एतद्ब्रह्म, एतत्सत्यम् १त. ११११ एतद्ध स्मवैतद्विद्वानाहहिरण्यदन्वैदो एतद्रह्मविषयमेतद्धानुरणवः पैत्रा. ६३५ न तस्येशयं मह्यं न दद्यु:- १ऐत. १।५।१ एतद्भहीतत्सत्यंतदेतभ्यक्षरम् मा. पा.) बृ.उ. ५।३।१ एतद्ध स्म वैतद्विद्वानुद्दालक एतद्ब्रह्मतत्सम, तदेतत् बृह. ५।३१ मारुणिराह बृह. ६।४।४ एतदाँतदुपासितव्यम् जाबालो.४ एतद्ध स्म वै तद्विद्वान् कुमार एतद्भौतमितःप्रेत्याभिसंभविताऽस्मि छान्दो.३।१४।४ हारित थाह बृह. ६४।४ एतद्यादशिरोऽधीते नारा. २ एतद्ध स्म वैतद्विद्वान्नाकोमौद्गल्याह बृह. ६।४।४ एतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् छान्दो.२।१९।१ एतद्ध स्म वै तद्विद्वांस आहुः छान्दो.६४५ एतद्ध स्म वैतद्विद्वांसाहुःषयः (?)पनद्यदत्रिमिति सर्वस्यात्ताभवति बृह. २।२।४ कावषेयाः ३ ऐत. २।६।३ एतन्यदादित्यस्यमध्य इवेत्यक्षिण्यग्नो एतद्ध स्म वैतत्पूर्वे विद्वांसः प्रजां चैतद्ब्रह्मेतदमृतम् मैत्रा. ६३३५ न कामयन्ते एतद्यदिवमित्थेत्थोपधारय इति बृह.४।४।२२ आर्षे. २२ एतद्धि दुर्लभतरम् भ.गी.६४२ एतदिदमित्थेत्थोपव्याख्ये आर्षे. २१२ एतद्धि परमं तपः, आपोज्योतीरसो श्तबग्वेदो यजुर्वेदःसामवेदोऽथर्वाऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति शिरसः (हतोभूतस्यनिश्श्वसितम) बृह. ४।५।११ [म. शिरः. ३।१५ बटु. ३२२७ एतदादेतदादित्यस्य कृष्णं रूपम् छां.उ. ३३३३ एतद्धि महाविभूति (नारसिंहं ब्रह्म) नसिंहो. ५।६ एतद्यद्धयुक्तो रिष्येभूम्वाहेतिगार्हपत्ये छान्दो.४।१७४ एतद्धि सर्वाणि कर्माणि बिभर्ति बह, ११६३ एतयोगेन परमपुरुषो जीवो एतद्धि सर्वाणि नामामि बिभर्ति बृह. १।६१ ___भवति, नान्यः मुद्गलो. ४।२ प्रर्वाणि रूपाणि बिभर्ति बृह. श६२ एतयोनीनि भूतानि भ.गी. ७६ एतद्धि सर्वैः कर्मभिः समम् बृह. ११६।३ एतद्यो वत्ति तं प्राहुः भ. गी. १३२ एतद्धि सवै रूपैः समम् बृह. १।६।२ एतद्यो वेद निहतं गुहायां, सोएतद्धि सर्वैर्नामभिः समम् __ऽविद्यापन्थि विकिरतीह सोम्य मुंड. २।१।१० [छान्दो. १६६।१+ ब्रह. १६१. एतद्रयन्तरमन्नौ प्रोतम् छान्दो.२।१२।१ एतद्भूमस्येव समीरणे नभसि . एतद्राजनं देवतासु प्रोतम् छान्दो.२।२०११ प्रशाखयैवोत्क्रम्य.. मैत्रा. ७।११ एतद्द्रस्य रुद्रत्वं, एतत्तदपरिमितधा.. मैत्रा. ६.२६ एतद्ध पशब्दमस्पर्शमरूपमरसमगन्धं नृसिंहो. ९।९ एतद्रगामधीयाना समानफलदा तारोप. ५ एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति एतद्वस्तुचतुष्टयं यस्य लक्षणं देशतस्य तत् कठो. २०१६ कालवस्तुनिमित्तेष्वव्यभिचारी एतद्धवाक्षरं (एतब्यक्षरं ब्रह्म ह्येत. तत्पदार्थः परमात्मेत्युच्यते सर्वसारो.६ देवाक्षरं परम् कठो. २।१६ एतद्धा अन्ततोऽन्नं राद्धम् तैत्ति. ३।१०।१ एतद्धधैवैतदभयं भवति बृह. १।४।१४ एतद्रा आदित्य ॐमित्येवं ध्यायंएतद्वाणमवष्टभ्य विधारयामः(मि) प्रश्नो. २।२,३, स्तथाऽऽत्मानं युजीत मैत्रा.६॥३ एतद्वद्दा बुद्धिमान् स्यात् भ.गी. १५२० (अथ) एतद्वाप्रविवेश,नद्वाचाऽयदत.. को.उ. २।१४ एतद्वाझं राधाकुण्डम राधोप. २।१ एतद्वामदेव्यं मिथुने प्रोतम् छान्दो. २।१३।१ एतद्धिमaf Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy